Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 18

 1 sa tāṃ parivṛtāṃ dīnāṃ nirānandāṃ tapasvinīm
  sākārair madhurair vākyair nyadarśayata rāvaṇaḥ
 2 māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram
  adarśanam ivātmānaṃ bhayān netuṃ tvam icchasi
 3 kāmaye tvāṃ viśālākṣi bahumanyasva māṃ priye
  sarvāṅgaguṇasaṃpanne sarvalokamanohare
 4 neha ke cin manuṣyā vā rākṣasāḥ kāmarūpiṇaḥ
  vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam
 5 svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ
  gamanaṃ vā parastrīṇāṃ haraṇaṃ saṃpramathya vā
 6 evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili
  kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām
 7 devi neha bhayaṃ kāryaṃ mayi viśvasihi priye
  praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā
 8 ekaveṇī dharāśayyā dhyānaṃ malinam ambaram
  asthāne 'py upavāsaś ca naitāny aupayikāni te
 9 vicitrāṇi ca mālyāni candanāny agarūṇi ca
  vividhāni ca vāsāṃsi divyāny ābharaṇāni ca
 10 mahārhāṇi ca pānāni yānāni śayanāni ca
   gītaṃ nṛttaṃ ca vādyaṃ ca labha māṃ prāpya maithili
11 strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam
   māṃ prāpya tu kathaṃ hi syās tvam anarhā suvigrahe
12 idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate
   yad atītaṃ punar naiti srotaḥ śīghram apām iva
13 tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt
   na hi rūpopamā tv anyā tavāsti śubhadarśane
14 tvāṃ samāsādya vaidehi rūpayauvanaśālinīm
   kaḥ pumān ativarteta sākṣād api pitāmahaḥ
15 yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane
   tasmiṃs tasmin pṛthuśroṇi cakṣur mama nibadhyate
16 bhava maithili bhāryā me moham enaṃ visarjaya
   bahvīnām uttamastrīṇāṃ mamāgramahiṣī bhava
17 lokebhyo yāni ratnāni saṃpramathyāhṛtāni me
   tāni te bhīru sarvāṇi rājyaṃ caitad ahaṃ ca te
18 vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm
   janakāya pradāsyāmi tava hetor vilāsini
19 neha paśyāmi loke 'nyaṃ yo me pratibalo bhavet
   paśya me sumahad vīryam apratidvandvam āhave
20 asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ
   aśaktāḥ pratyanīkeṣu sthātuṃ mama surāsurāḥ
21 iccha māṃ kriyatām adya pratikarma tavottamam
   saprabhāṇy avasajjantāṃ tavāṅge bhūṣaṇāni ca
   sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā
22 pratikarmābhisaṃyuktā dākṣiṇyena varānane
   bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca
   yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca
23 lalasva mayi visrabdhā dhṛṣṭam ājñāpayasva ca
   matprabhāvāl lalantyāś ca lalantāṃ bāndhavās tava
24 ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaś ca me
   kiṃ kariṣyasi rāmeṇa subhage cīravāsasā
25 nikṣiptavijayo rāmo gataśrīr vanagocaraḥ
   vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā
26 na hi vaidehi rāmas tvāṃ draṣṭuṃ vāpy upalapsyate
   puro balākair asitair meghair jyotsnām ivāvṛtām
27 na cāpi mama hastāt tvāṃ prāptum arhati rāghavaḥ
   hiraṇyakaśipuḥ kīrtim indrahastagatām iva
28 cārusmite cārudati cārunetre vilāsini
   mano harasi me bhīru suparṇaḥ pannagaṃ yathā
29 kliṣṭakauśeyavasanāṃ tanvīm apy analaṃkṛtām
   tāṃ dṛṣṭvā sveṣu dāreṣu ratiṃ nopalabhāmy aham
30 antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ
   yāvantyo mama sarvāsām aiśvaryaṃ kuru jānaki
31 mama hy asitakeśānte trailokyapravarāḥ striyaḥ
   tās tvāṃ paricariṣyanti śriyam apsaraso yathā
32 yāni vaiśravaṇe subhru ratnāni ca dhanāni ca
   tāni lokāṃś ca suśroṇi māṃ ca bhuṅkṣva yathāsukham
33 na rāmas tapasā devi na balena na vikramaiḥ
   na dhanena mayā tulyas tejasā yaśasāpi vā
34 piba vihara ramasva bhuṅkṣva bhogān; dhananicayaṃ pradiśāmi medinīṃ ca
   mayi lala lalane yathāsukhaṃ tvaṃ; tvayi ca sametya lalantu bāndhavās te
35 kusumitatarujālasaṃtatāni; bhramarayutāni samudratīrajāni
   kanakavimalahārabhūṣitāṅgī; vihara mayā saha bhīru kānanāni
 1 स तां परिवृतां दीनां निरानन्दां तपस्विनीम
  साकारैर मधुरैर वाक्यैर नयदर्शयत रावणः
 2 मां दृष्ट्वा नागनासॊरुगूहमाना सतनॊदरम
  अदर्शनम इवात्मानं भयान नेतुं तवम इच्छसि
 3 कामये तवां विशालाक्षि बहुमन्यस्व मां परिये
  सर्वाङ्गगुणसंपन्ने सर्वलॊकमनॊहरे
 4 नेह के चिन मनुष्या वा राक्षसाः कामरूपिणः
  वयपसर्पतु ते सीते भयं मत्तः समुत्थितम
 5 सवधर्मे रक्षसां भीरु सर्वथैष न संशयः
  गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा
 6 एवं चैतद अकामां च न तवां सप्रक्ष्यामि मैथिलि
  कामं कामः शरीरे मे यथाकामं परवर्तताम
 7 देवि नेह भयं कार्यं मयि विश्वसिहि परिये
  परणयस्व च तत्त्वेन मैवं भूः शॊकलालसा
 8 एकवेणी धराशय्या धयानं मलिनम अम्बरम
  अस्थाने ऽपय उपवासश च नैतान्य औपयिकानि ते
 9 विचित्राणि च माल्यानि चन्दनान्य अगरूणि च
  विविधानि च वासांसि दिव्यान्य आभरणानि च
 10 महार्हाणि च पानानि यानानि शयनानि च
   गीतं नृत्तं च वाद्यं च लभ मां पराप्य मैथिलि
11 सत्रीरत्नम असि मैवं भूः कुरु गात्रेषु भूषणम
   मां पराप्य तु कथं हि सयास तवम अनर्हा सुविग्रहे
12 इदं ते चारुसंजातं यौवनं वयतिवर्तते
   यद अतीतं पुनर नैति सरॊतः शीघ्रम अपाम इव
13 तवां कृत्वॊपरतॊ मन्ये रूपकर्ता स विश्वकृत
   न हि रूपॊपमा तव अन्या तवास्ति शुभदर्शने
14 तवां समासाद्य वैदेहि रूपयौवनशालिनीम
   कः पुमान अतिवर्तेत साक्षाद अपि पितामहः
15 यद यत पश्यामि ते गात्रं शीतांशुसदृशानने
   तस्मिंस तस्मिन पृथुश्रॊणि चक्षुर मम निबध्यते
16 भव मैथिलि भार्या मे मॊहम एनं विसर्जय
   बह्वीनाम उत्तमस्त्रीणां ममाग्रमहिषी भव
17 लॊकेभ्यॊ यानि रत्नानि संप्रमथ्याहृतानि मे
   तानि ते भीरु सर्वाणि राज्यं चैतद अहं च ते
18 विजित्य पृथिवीं सर्वां नानानगरमालिनीम
   जनकाय परदास्यामि तव हेतॊर विलासिनि
19 नेह पश्यामि लॊके ऽनयं यॊ मे परतिबलॊ भवेत
   पश्य मे सुमहद वीर्यम अप्रतिद्वन्द्वम आहवे
20 असकृत संयुगे भग्ना मया विमृदितध्वजाः
   अशक्ताः परत्यनीकेषु सथातुं मम सुरासुराः
21 इच्छ मां करियताम अद्य परतिकर्म तवॊत्तमम
   सप्रभाण्य अवसज्जन्तां तवाङ्गे भूषणानि च
   साधु पश्यामि ते रूपं संयुक्तं परतिकर्मणा
22 परतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने
   भुङ्क्ष्व भॊगान यथाकामं पिब भीरु रमस्व च
   यथेष्टं च परयच्छ तवं पृथिवीं वा धनानि च
23 ललस्व मयि विस्रब्धा धृष्टम आज्ञापयस्व च
   मत्प्रभावाल ललन्त्याश च ललन्तां बान्धवास तव
24 ऋद्धिं ममानुपश्य तवं शरियं भद्रे यशश च मे
   किं करिष्यसि रामेण सुभगे चीरवाससा
25 निक्षिप्तविजयॊ रामॊ गतश्रीर वनगॊचरः
   वरती सथण्डिलशायी च शङ्के जीवति वा न वा
26 न हि वैदेहि रामस तवां दरष्टुं वाप्य उपलप्स्यते
   पुरॊ बलाकैर असितैर मेघैर जयॊत्स्नाम इवावृताम
27 न चापि मम हस्तात तवां पराप्तुम अर्हति राघवः
   हिरण्यकशिपुः कीर्तिम इन्द्रहस्तगताम इव
28 चारुस्मिते चारुदति चारुनेत्रे विलासिनि
   मनॊ हरसि मे भीरु सुपर्णः पन्नगं यथा
29 कलिष्टकौशेयवसनां तन्वीम अप्य अनलंकृताम
   तां दृष्ट्वा सवेषु दारेषु रतिं नॊपलभाम्य अहम
30 अन्तःपुरनिवासिन्यः सत्रियः सर्वगुणान्विताः
   यावन्त्यॊ मम सर्वासाम ऐश्वर्यं कुरु जानकि
31 मम हय असितकेशान्ते तरैलॊक्यप्रवराः सत्रियः
   तास तवां परिचरिष्यन्ति शरियम अप्सरसॊ यथा
32 यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च
   तानि लॊकांश च सुश्रॊणि मां च भुङ्क्ष्व यथासुखम
33 न रामस तपसा देवि न बलेन न विक्रमैः
   न धनेन मया तुल्यस तेजसा यशसापि वा
34 पिब विहर रमस्व भुङ्क्ष्व भॊगान; धननिचयं परदिशामि मेदिनीं च
   मयि लल ललने यथासुखं तवं; तवयि च समेत्य ललन्तु बान्धवास ते
35 कुसुमिततरुजालसंततानि; भरमरयुतानि समुद्रतीरजानि
   कनकविमलहारभूषिताङ्गी; विहर मया सह भीरु काननानि


Next: Chapter 19