Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 17

 1 tasminn eva tataḥ kāle rājaputrī tv aninditā
  rūpayauvanasaṃpannaṃ bhūṣaṇottamabhūṣitam
 2 tato dṛṣṭvaiva vaidehī rāvaṇaṃ rākṣasādhipam
  prāvepata varārohā pravāte kadalī yathā
 3 ūrubhyām udaraṃ chādya bāhubhyāṃ ca payodharau
  upaviṣṭā viśālākṣī rudantī varavarṇinī
 4 daśagrīvas tu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ
  dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannām ivārṇave
 5 asaṃvṛtāyām āsīnāṃ dharaṇyāṃ saṃśitavratām
  chinnāṃ prapatitāṃ bhūmau śākhām iva vanaspateḥ
  malamaṇḍanadigdhāṅgīṃ maṇḍanārhām amaṇḍitām
 6 samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ
  saṃkalpahayasaṃyuktair yāntīm iva manorathaiḥ
 7 śuṣyantīṃ rudatīm ekāṃ dhyānaśokaparāyaṇām
  duḥkhasyāntam apaśyantīṃ rāmāṃ rāmam anuvratām
 8 veṣṭamānām athāviṣṭāṃ pannagendravadhūm iva
  dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā
 9 vṛttaśīle kule jātām ācāravati dhārmike
  punaḥ saṃskāram āpannāṃ jātam iva ca duṣkule
 10 sannām iva mahākīrtiṃ śraddhām iva vimānitām
   prajñām iva parikṣīṇām āśāṃ pratihatām iva
11 āyatīm iva vidhvastām ājñāṃ pratihatām iva
   dīptām iva diśaṃ kāle pūjām apahṛtām iva
12 padminīm iva vidhvastāṃ hataśūrāṃ camūm iva
   prabhām iva tapodhvastām upakṣīṇām ivāpagām
13 vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva
   paurṇamāsīm iva niśāṃ rāhugrastendumaṇḍalām
14 utkṛṣṭaparṇakamalāṃ vitrāsitavihaṃgamām
   hastihastaparāmṛṣṭām ākulāṃ padminīm iva
15 patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitām iva
   parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśām iva
16 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām
   tapyamānām ivoṣṇena mṛṇālīm aciroddhṛtām
17 gṛhītāmālitāṃ stambhe yūthapena vinākṛtām
   niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva
18 ekayā dīrghayā veṇyā śobhamānām ayatnataḥ
   nīlayā nīradāpāye vanarājyā mahīm iva
19 upavāsena śokena dhyānena ca bhayena ca
   parikṣīṇāṃ kṛśāṃ dīnām alpāhārāṃ tapodhanām
20 āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva
   bhāvena raghumukhyasya daśagrīvaparābhavam
21 samīkṣamāṇāṃ rudatīm aninditāṃ; supakṣmatāmrāyataśuklalocanām
   anuvratāṃ rāmam atīva maithilīṃ; pralobhayām āsa vadhāya rāvaṇaḥ
 1 तस्मिन्न एव ततः काले राजपुत्री तव अनिन्दिता
  रूपयौवनसंपन्नं भूषणॊत्तमभूषितम
 2 ततॊ दृष्ट्वैव वैदेही रावणं राक्षसाधिपम
  परावेपत वरारॊहा परवाते कदली यथा
 3 ऊरुभ्याम उदरं छाद्य बाहुभ्यां च पयॊधरौ
  उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी
 4 दशग्रीवस तु वैदेहीं रक्षितां राक्षसीगणैः
  ददर्श दीनां दुःखार्तं नावं सन्नाम इवार्णवे
 5 असंवृतायाम आसीनां धरण्यां संशितव्रताम
  छिन्नां परपतितां भूमौ शाखाम इव वनस्पतेः
  मलमण्डनदिग्धाङ्गीं मण्डनार्हाम अमण्डिताम
 6 समीपं राजसिंहस्य रामस्य विदितात्मनः
  संकल्पहयसंयुक्तैर यान्तीम इव मनॊरथैः
 7 शुष्यन्तीं रुदतीम एकां धयानशॊकपरायणाम
  दुःखस्यान्तम अपश्यन्तीं रामां रामम अनुव्रताम
 8 वेष्टमानाम अथाविष्टां पन्नगेन्द्रवधूम इव
  धूप्यमानां गरहेणेव रॊहिणीं धूमकेतुना
 9 वृत्तशीले कुले जाताम आचारवति धार्मिके
  पुनः संस्कारम आपन्नां जातम इव च दुष्कुले
 10 सन्नाम इव महाकीर्तिं शरद्धाम इव विमानिताम
   परज्ञाम इव परिक्षीणाम आशां परतिहताम इव
11 आयतीम इव विध्वस्ताम आज्ञां परतिहताम इव
   दीप्ताम इव दिशं काले पूजाम अपहृताम इव
12 पद्मिनीम इव विध्वस्तां हतशूरां चमूम इव
   परभाम इव तपॊध्वस्ताम उपक्षीणाम इवापगाम
13 वेदीम इव परामृष्टां शान्ताम अग्निशिखाम इव
   पौर्णमासीम इव निशां राहुग्रस्तेन्दुमण्डलाम
14 उत्कृष्टपर्णकमलां वित्रासितविहंगमाम
   हस्तिहस्तपरामृष्टाम आकुलां पद्मिनीम इव
15 पतिशॊकातुरां शुष्कां नदीं विस्राविताम इव
   परया मृजया हीनां कृष्णपक्षे निशाम इव
16 सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहॊचिताम
   तप्यमानाम इवॊष्णेन मृणालीम अचिरॊद्धृताम
17 गृहीतामालितां सतम्भे यूथपेन विनाकृताम
   निःश्वसन्तीं सुदुःखार्तां गजराजवधूम इव
18 एकया दीर्घया वेण्या शॊभमानाम अयत्नतः
   नीलया नीरदापाये वनराज्या महीम इव
19 उपवासेन शॊकेन धयानेन च भयेन च
   परिक्षीणां कृशां दीनाम अल्पाहारां तपॊधनाम
20 आयाचमानां दुःखार्तां पराञ्जलिं देवताम इव
   भावेन रघुमुख्यस्य दशग्रीवपराभवम
21 समीक्षमाणां रुदतीम अनिन्दितां; सुपक्ष्मताम्रायतशुक्ललॊचनाम
   अनुव्रतां रामम अतीव मैथिलीं; परलॊभयाम आस वधाय रावणः


Next: Chapter 18