Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 19

 1 tasya tadvacanaṃ śrutvā sītā raudrasya rakṣasaḥ
  ārtā dīnasvarā dīnaṃ pratyuvāca śanair vacaḥ
 2 duḥkhārtā rudatī sītā vepamānā tapasvinī
  cintayantī varārohā patim eva pativratā
 3 tṛṇam antarataḥ kṛtvā pratyuvāca śucismitā
  nivartaya mano mattaḥ svajane kriyatāṃ manaḥ
 4 na māṃ prārthayituṃ yuktas tvaṃ siddhim iva pāpakṛt
  akāryaṃ na mayā kāryam ekapatnyā vigarhitam
  kulaṃ saṃprāptayā puṇyaṃ kule mahati jātayā
 5 evam uktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī
  rākṣasaṃ pṛṣṭhataḥ kṛtvā bhūyo vacanam abravīt
 6 nāham aupayikī bhāryā parabhāryā satī tava
  sādhu dharmam avekṣasva sādhu sādhuvrataṃ cara
 7 yathā tava tathānyeṣāṃ rakṣyā dārā niśācara
  ātmānam upamāṃ kṛtvā sveṣu dāreṣu ramyatām
 8 atuṣṭaṃ sveṣu dāreṣu capalaṃ calitendriyam
  nayanti nikṛtiprajñāṃ paradārāḥ parābhavam
 9 iha santo na vā santi sato vā nānuvartase
  vaco mithyā praṇītātmā pathyam uktaṃ vicakṣaṇaiḥ
 10 akṛtātmānam āsādya rājānam anaye ratam
   samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca
11 tatheyaṃ tvāṃ samāsādya laṅkā ratnaugha saṃkulā
   aparādhāt tavaikasya nacirād vinaśiṣyati
12 svakṛtair hanyamānasya rāvaṇādīrghadarśinaḥ
   abhinandanti bhūtāni vināśe pāpakarmaṇaḥ
13 evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ
   diṣṭyaitad vyasanaṃ prāpto raudra ity eva harṣitāḥ
14 śakyā lobhayituṃ nāham aiśvaryeṇa dhanena vā
   ananyā rāghaveṇāhaṃ bhāskareṇa prabhā yathā
15 upadhāya bhujaṃ tasya lokanāthasya satkṛtam
   kathaṃ nāmopadhāsyāmi bhujam anyasya kasya cit
16 aham aupayikī bhāryā tasyaiva vasudhāpateḥ
   vratasnātasya viprasya vidyeva viditātmanaḥ
17 sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām
   vane vāśitayā sārdhaṃ kareṇveva gajādhipam
18 mitram aupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā
   vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ
19 varjayed vajram utsṛṣṭaṃ varjayed antakaś ciram
   tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ
20 rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam
   śatakratuvisṛṣṭasya nirghoṣam aśaner iva
21 iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ
   iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ
22 rakṣāṃsi parinighnantaḥ puryām asyāṃ samantataḥ
   asaṃpātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ
23 rākṣasendramahāsarpān sa rāmagaruḍo mahān
   uddhariṣyati vegena vainateya ivoragān
24 apaneṣyati māṃ bhartā tvattaḥ śīghram ariṃdamaḥ
   asurebhyaḥ śriyaṃ dīptāṃ viṣṇus tribhir iva kramaiḥ
25 janasthāne hatasthāne nihate rakṣasāṃ bale
   aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai
26 āśramaṃ tu tayoḥ śūnyaṃ praviśya narasiṃhayoḥ
   gocaraṃ gatayor bhrātror apanītā tvayādhama
27 na hi gandham upāghrāya rāmalakṣmaṇayos tvayā
   śakyaṃ saṃdarśane sthātuṃ śunā śārdūlayor iva
28 tasya te vigrahe tābhyāṃ yugagrahaṇam asthiram
   vṛtrasyevendrabāhubhyāṃ bāhor ekasya nigrahaḥ
29 kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha
   toyam alpam ivādityaḥ prāṇān ādāsyate śaraiḥ
30 giriṃ kuberasya gato 'thavālayaṃ; sabhāṃ gato vā varuṇasya rājñaḥ
   asaṃśayaṃ dāśarather na mokṣyase; mahādrumaḥ kālahato 'śaner iva
 1 तस्य तद्वचनं शरुत्वा सीता रौद्रस्य रक्षसः
  आर्ता दीनस्वरा दीनं परत्युवाच शनैर वचः
 2 दुःखार्ता रुदती सीता वेपमाना तपस्विनी
  चिन्तयन्ती वरारॊहा पतिम एव पतिव्रता
 3 तृणम अन्तरतः कृत्वा परत्युवाच शुचिस्मिता
  निवर्तय मनॊ मत्तः सवजने करियतां मनः
 4 न मां परार्थयितुं युक्तस तवं सिद्धिम इव पापकृत
  अकार्यं न मया कार्यम एकपत्न्या विगर्हितम
  कुलं संप्राप्तया पुण्यं कुले महति जातया
 5 एवम उक्त्वा तु वैदेही रावणं तं यशस्विनी
  राक्षसं पृष्ठतः कृत्वा भूयॊ वचनम अब्रवीत
 6 नाहम औपयिकी भार्या परभार्या सती तव
  साधु धर्मम अवेक्षस्व साधु साधुव्रतं चर
 7 यथा तव तथान्येषां रक्ष्या दारा निशाचर
  आत्मानम उपमां कृत्वा सवेषु दारेषु रम्यताम
 8 अतुष्टं सवेषु दारेषु चपलं चलितेन्द्रियम
  नयन्ति निकृतिप्रज्ञां परदाराः पराभवम
 9 इह सन्तॊ न वा सन्ति सतॊ वा नानुवर्तसे
  वचॊ मिथ्या परणीतात्मा पथ्यम उक्तं विचक्षणैः
 10 अकृतात्मानम आसाद्य राजानम अनये रतम
   समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च
11 तथेयं तवां समासाद्य लङ्का रत्नौघ संकुला
   अपराधात तवैकस्य नचिराद विनशिष्यति
12 सवकृतैर हन्यमानस्य रावणादीर्घदर्शिनः
   अभिनन्दन्ति भूतानि विनाशे पापकर्मणः
13 एवं तवां पापकर्माणं वक्ष्यन्ति निकृता जनाः
   दिष्ट्यैतद वयसनं पराप्तॊ रौद्र इत्य एव हर्षिताः
14 शक्या लॊभयितुं नाहम ऐश्वर्येण धनेन वा
   अनन्या राघवेणाहं भास्करेण परभा यथा
15 उपधाय भुजं तस्य लॊकनाथस्य सत्कृतम
   कथं नामॊपधास्यामि भुजम अन्यस्य कस्य चित
16 अहम औपयिकी भार्या तस्यैव वसुधापतेः
   वरतस्नातस्य विप्रस्य विद्येव विदितात्मनः
17 साधु रावण रामेण मां समानय दुःखिताम
   वने वाशितया सार्धं करेण्वेव गजाधिपम
18 मित्रम औपयिकं कर्तुं रामः सथानं परीप्सता
   वधं चानिच्छता घॊरं तवयासौ पुरुषर्षभः
19 वर्जयेद वज्रम उत्सृष्टं वर्जयेद अन्तकश चिरम
   तवद्विधं न तु संक्रुद्धॊ लॊकनाथः स राघवः
20 रामस्य धनुषः शब्दं शरॊष्यसि तवं महास्वनम
   शतक्रतुविसृष्टस्य निर्घॊषम अशनेर इव
21 इह शीघ्रं सुपर्वाणॊ जवलितास्या इवॊरगाः
   इषवॊ निपतिष्यन्ति रामलक्ष्मणलक्षणाः
22 रक्षांसि परिनिघ्नन्तः पुर्याम अस्यां समन्ततः
   असंपातं करिष्यन्ति पतन्तः कङ्कवाससः
23 राक्षसेन्द्रमहासर्पान स रामगरुडॊ महान
   उद्धरिष्यति वेगेन वैनतेय इवॊरगान
24 अपनेष्यति मां भर्ता तवत्तः शीघ्रम अरिंदमः
   असुरेभ्यः शरियं दीप्तां विष्णुस तरिभिर इव करमैः
25 जनस्थाने हतस्थाने निहते रक्षसां बले
   अशक्तेन तवया रक्षः कृतम एतद असाधु वै
26 आश्रमं तु तयॊः शून्यं परविश्य नरसिंहयॊः
   गॊचरं गतयॊर भरात्रॊर अपनीता तवयाधम
27 न हि गन्धम उपाघ्राय रामलक्ष्मणयॊस तवया
   शक्यं संदर्शने सथातुं शुना शार्दूलयॊर इव
28 तस्य ते विग्रहे ताभ्यां युगग्रहणम अस्थिरम
   वृत्रस्येवेन्द्रबाहुभ्यां बाहॊर एकस्य निग्रहः
29 कषिप्रं तव स नाथॊ मे रामः सौमित्रिणा सह
   तॊयम अल्पम इवादित्यः पराणान आदास्यते शरैः
30 गिरिं कुबेरस्य गतॊ ऽथवालयं; सभां गतॊ वा वरुणस्य राज्ञः
   असंशयं दाशरथेर न मॊक्ष्यसे; महाद्रुमः कालहतॊ ऽशनेर इव


Next: Chapter 20