Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 16

 1 tathā viprekṣamāṇasya vanaṃ puṣpitapādapam
  vicinvataś ca vaidehīṃ kiṃ cic cheṣā niśābhavat
 2 ṣaḍaṅgavedaviduṣāṃ kratupravarayājinām
  śuśrāva brahmaghoṣāṃś ca virātre brahmarakṣasām
 3 atha maṅgalavāditraiḥ śabdaiḥ śrotramanoharaiḥ
  prābodhyata mahābāhur daśagrīvo mahābalaḥ
 4 vibudhya tu yathākālaṃ rākṣasendraḥ pratāvapān
  srastamālyāmbaradharo vaidehīm anvacintayat
 5 bhṛśaṃ niyuktas tasyāṃ ca madanena madotkaṭaḥ
  na sa taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum
 6 sa sarvābharaṇair yukto bibhrac chriyam anuttamām
  tāṃ nagair vividhair juṣṭāṃ sarvapuṣpaphalopagaiḥ
 7 vṛtāṃ puṣkariṇībhiś ca nānāpuṣpopaśobhitām
  sadāmadaiś ca vihagair vicitrāṃ paramādbhutām
 8 īhāmṛgaiś ca vividhaiś vṛtāṃ dṛṣṭimanoharaiḥ
  vīthīḥ saṃprekṣamāṇaś ca maṇikāñcanatoraṇāḥ
 9 nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitair vṛtām
  aśokavanikām eva prāviśat saṃtatadrumām
 10 aṅganāśatamātraṃ tu taṃ vrajantam anuvrajat
   mahendram iva paulastyaṃ devagandharvayoṣitaḥ
11 dīpikāḥ kāñcanīḥ kāś cij jagṛhus tatra yoṣitaḥ
   bālavyajanahastāś ca tālavṛntāni cāparāḥ
12 kāñcanair api bhṛṅgārair jahruḥ salilam agrataḥ
   maṇḍalāgrān asīṃś caiva gṛhyānyāḥ pṛṣṭhato yayuḥ
13 kā cid ratnamayīṃ pātrīṃ pūrṇāṃ pānasya bhāminī
   dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā
14 rājahaṃsapratīkāśaṃ chatraṃ pūrṇaśaśiprabham
   sauvarṇadaṇḍam aparā gṛhītvā pṛṣṭhato yayau
15 nidrāmadaparītākṣyo rāvaṇasyottamastriyaḥ
   anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva
16 tataḥ kāñcīninādaṃ ca nūpurāṇāṃ ca niḥsvanam
   śuśrāva paramastrīṇāṃ sa kapir mārutātmajaḥ
17 taṃ cāpratimakarmāṇam acintyabalapauruṣam
   dvāradeśam anuprāptaṃ dadarśa hanumān kapiḥ
18 dīpikābhir anekābhiḥ samantād avabhāsitam
   gandhatailāvasiktābhir dhriyamāṇābhir agrataḥ
19 kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam
   samakṣam iva kandarpam apaviddha śarāsanam
20 mathitāmṛtaphenābham arajo vastram uttamam
   salīlam anukarṣantaṃ vimuktaṃ saktam aṅgade
21 taṃ patraviṭape līnaḥ patrapuṣpaghanāvṛtaḥ
   samīpam upasaṃkrāntaṃ nidhyātum upacakrame
22 avekṣamāṇaś ca tato dadarśa kapikuñjaraḥ
   rūpayauvanasaṃpannā rāvaṇasya varastriyaḥ
23 tābhiḥ parivṛto rājā surūpābhir mahāyaśāḥ
   tanmṛgadvijasaṃghuṣṭaṃ praviṣṭaḥ pramadāvanam
24 kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ
   tena viśravasaḥ putraḥ sa dṛṣṭo rākṣasādhipaḥ
25 vṛtaḥ paramanārībhis tārābhir iva candramāḥ
   taṃ dadarśa mahātejās tejovantaṃ mahākapiḥ
26 rāvaṇo 'yaṃ mahābāhur iti saṃcintya vānaraḥ
   avapluto mahātejā hanūmān mārutātmajaḥ
27 sa tathāpy ugratejāḥ san nirdhūtas tasya tejasā
   patraguhyāntare sakto hanūmān saṃvṛto 'bhavat
28 sa tām asitakeśāntāṃ suśroṇīṃ saṃhatastanīm
   didṛkṣur asitāpāṅgīm upāvartata rāvaṇaḥ
 1 तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम
  विचिन्वतश च वैदेहीं किं चिच छेषा निशाभवत
 2 षडङ्गवेदविदुषां करतुप्रवरयाजिनाम
  शुश्राव बरह्मघॊषांश च विरात्रे बरह्मरक्षसाम
 3 अथ मङ्गलवादित्रैः शब्दैः शरॊत्रमनॊहरैः
  पराबॊध्यत महाबाहुर दशग्रीवॊ महाबलः
 4 विबुध्य तु यथाकालं राक्षसेन्द्रः परतावपान
  सरस्तमाल्याम्बरधरॊ वैदेहीम अन्वचिन्तयत
 5 भृशं नियुक्तस तस्यां च मदनेन मदॊत्कटः
  न स तं राक्षसः कामं शशाकात्मनि गूहितुम
 6 स सर्वाभरणैर युक्तॊ बिभ्रच छरियम अनुत्तमाम
  तां नगैर विविधैर जुष्टां सर्वपुष्पफलॊपगैः
 7 वृतां पुष्करिणीभिश च नानापुष्पॊपशॊभिताम
  सदामदैश च विहगैर विचित्रां परमाद्भुताम
 8 ईहामृगैश च विविधैश वृतां दृष्टिमनॊहरैः
  वीथीः संप्रेक्षमाणश च मणिकाञ्चनतॊरणाः
 9 नानामृगगणाकीर्णां फलैः परपतितैर वृताम
  अशॊकवनिकाम एव पराविशत संततद्रुमाम
 10 अङ्गनाशतमात्रं तु तं वरजन्तम अनुव्रजत
   महेन्द्रम इव पौलस्त्यं देवगन्धर्वयॊषितः
11 दीपिकाः काञ्चनीः काश चिज जगृहुस तत्र यॊषितः
   बालव्यजनहस्ताश च तालवृन्तानि चापराः
12 काञ्चनैर अपि भृङ्गारैर जह्रुः सलिलम अग्रतः
   मण्डलाग्रान असींश चैव गृह्यान्याः पृष्ठतॊ ययुः
13 का चिद रत्नमयीं पात्रीं पूर्णां पानस्य भामिनी
   दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना
14 राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम
   सौवर्णदण्डम अपरा गृहीत्वा पृष्ठतॊ ययौ
15 निद्रामदपरीताक्ष्यॊ रावणस्यॊत्तमस्त्रियः
   अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव
16 ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम
   शुश्राव परमस्त्रीणां स कपिर मारुतात्मजः
17 तं चाप्रतिमकर्माणम अचिन्त्यबलपौरुषम
   दवारदेशम अनुप्राप्तं ददर्श हनुमान कपिः
18 दीपिकाभिर अनेकाभिः समन्ताद अवभासितम
   गन्धतैलावसिक्ताभिर धरियमाणाभिर अग्रतः
19 कामदर्पमदैर युक्तं जिह्मताम्रायतेक्षणम
   समक्षम इव कन्दर्पम अपविद्ध शरासनम
20 मथितामृतफेनाभम अरजॊ वस्त्रम उत्तमम
   सलीलम अनुकर्षन्तं विमुक्तं सक्तम अङ्गदे
21 तं पत्रविटपे लीनः पत्रपुष्पघनावृतः
   समीपम उपसंक्रान्तं निध्यातुम उपचक्रमे
22 अवेक्षमाणश च ततॊ ददर्श कपिकुञ्जरः
   रूपयौवनसंपन्ना रावणस्य वरस्त्रियः
23 ताभिः परिवृतॊ राजा सुरूपाभिर महायशाः
   तन्मृगद्विजसंघुष्टं परविष्टः परमदावनम
24 कषीबॊ विचित्राभरणः शङ्कुकर्णॊ महाबलः
   तेन विश्रवसः पुत्रः स दृष्टॊ राक्षसाधिपः
25 वृतः परमनारीभिस ताराभिर इव चन्द्रमाः
   तं ददर्श महातेजास तेजॊवन्तं महाकपिः
26 रावणॊ ऽयं महाबाहुर इति संचिन्त्य वानरः
   अवप्लुतॊ महातेजा हनूमान मारुतात्मजः
27 स तथाप्य उग्रतेजाः सन निर्धूतस तस्य तेजसा
   पत्रगुह्यान्तरे सक्तॊ हनूमान संवृतॊ ऽभवत
28 स ताम असितकेशान्तां सुश्रॊणीं संहतस्तनीम
   दिदृक्षुर असितापाङ्गीम उपावर्तत रावणः


Next: Chapter 17