Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 15

 1 tataḥ kumudaṣaṇḍābho nirmalaṃ nirmalaḥ svayam
  prajagāma nabhaś candro haṃso nīlam ivodakam
 2 sācivyam iva kurvan sa prabhayā nirmalaprabhaḥ
  candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam
 3 sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām
  śokabhārair iva nyastāṃ bhārair nāvam ivāmbhasi
 4 didṛkṣamāṇo vaidehīṃ hanūmān mārutātmajaḥ
  sa dadarśāvidūrasthā rākṣasīr ghoradarśanāḥ
 5 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā
  akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām
 6 atikāyottamāṅgīṃ ca tanudīrghaśirodharām
  dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm
 7 lambakarṇalalāṭāṃ ca lambodarapayodharām
  lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām
 8 hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā
  karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām
 9 vikṛtāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ
  kālāyasamahāśūlakūṭamudgaradhāriṇīḥ
 10 varāhamṛgaśārdūlamahiṣājaśivā mukhāḥ
   gajoṣṭrahayapādāś ca nikhātaśiraso 'parāḥ
11 ekahastaikapādāś ca kharakarṇyaśvakarṇikāḥ
   gokarṇīr hastikarṇīś ca harikarṇīs tathāparāḥ
12 anāsā atināsāś ca tiryan nāsā vināsikāḥ
   gajasaṃnibhanāsāś ca lalāṭocchvāsanāsikāḥ
13 hastipādā mahāpādā gopādāḥ pādacūlikāḥ
   atimātraśirogrīvā atimātrakucodarīḥ
14 atimātrāsya netrāś ca dīrghajihvānakhās tathā
   ajāmukhīr hastimukhīr gomukhīḥ sūkarīmukhīḥ
15 hayoṣṭrakharavaktrāś ca rākṣasīr ghoradarśanāḥ
   śūlamudgarahastāś ca krodhanāḥ kalahapriyāḥ
16 karālā dhūmrakeśīś ca rakṣasīr vikṛtānanāḥ
   pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ
17 māṃsaśoṇitadigdhāṅgīr māṃsaśoṇitabhojanāḥ
   tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ
18 skandhavantam upāsīnāḥ parivārya vanaspatim
   tasyādhastāc ca tāṃ devīṃ rājaputrīm aninditām
19 lakṣayām āsa lakṣmīvān hanūmāñ janakātmajām
   niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām
20 kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva
   cāritrya vyapadeśāḍhyāṃ bhartṛdarśanadurgatām
21 bhūṣaṇair uttamair hīnāṃ bhartṛvātsalyabhūṣitām
   rākṣasādhipasaṃruddhāṃ bandhubhiś ca vinākṛtām
22 viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva
   candralekhāṃ payodānte śāradābhrair ivāvṛtām
23 kliṣṭarūpām asaṃsparśād ayuktām iva vallakīm
   sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe
24 aśokavanikāmadhye śokasāgaram āplutām
   tābhiḥ parivṛtāṃ tatra sagrahām iva rohiṇīm
25 dadarśa hanumān devīṃ latām akusumām iva
   sā malena ca digdhāṅgī vapuṣā cāpy alaṃkṛtā
26 mṛṇālī paṅkadighdeva vibhāti ca na bhāti ca
   malinena tu vastreṇa parikliṣṭena bhāminīm
27 saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ
   tāṃ devīṃ dīnavadanām adīnāṃ bhartṛtejasā
28 rakṣitāṃ svena śīlena sītām asitalocanām
   tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām
29 mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ
   dahantīm iva niḥśvāsair vṛkṣān pallavadhāriṇaḥ
30 saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām
   tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm
31 praharṣam atulaṃ lebhe mārutiḥ prekṣya maithilīm
   harṣajāni ca so 'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām
32 mumoca hanumāṃs tatra namaś cakre ca rāghavam
   namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān
33 sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat
 1 ततः कुमुदषण्डाभॊ निर्मलं निर्मलः सवयम
  परजगाम नभश चन्द्रॊ हंसॊ नीलम इवॊदकम
 2 साचिव्यम इव कुर्वन स परभया निर्मलप्रभः
  चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम
 3 स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम
  शॊकभारैर इव नयस्तां भारैर नावम इवाम्भसि
 4 दिदृक्षमाणॊ वैदेहीं हनूमान मारुतात्मजः
  स ददर्शाविदूरस्था राक्षसीर घॊरदर्शनाः
 5 एकाक्षीम एककर्णां च कर्णप्रावरणां तथा
  अकर्णां शङ्कुकर्णां च मस्तकॊच्छ्वासनासिकाम
 6 अतिकायॊत्तमाङ्गीं च तनुदीर्घशिरॊधराम
  धवस्तकेशीं तथाकेशीं केशकम्बलधारिणीम
 7 लम्बकर्णललाटां च लम्बॊदरपयॊधराम
  लम्बौष्ठीं चिबुकौष्ठीं च लम्बास्यां लम्बजानुकाम
 8 हरस्वां दीर्घां च कुब्जां च विकटां वामनां तथा
  करालां भुग्नवस्त्रां च पिङ्गाक्षीं विकृताननाम
 9 विकृताः पिङ्गलाः कालीः करॊधनाः कलहप्रियाः
  कालायसमहाशूलकूटमुद्गरधारिणीः
 10 वराहमृगशार्दूलमहिषाजशिवा मुखाः
   गजॊष्ट्रहयपादाश च निखातशिरसॊ ऽपराः
11 एकहस्तैकपादाश च खरकर्ण्यश्वकर्णिकाः
   गॊकर्णीर हस्तिकर्णीश च हरिकर्णीस तथापराः
12 अनासा अतिनासाश च तिर्यन नासा विनासिकाः
   गजसंनिभनासाश च ललाटॊच्छ्वासनासिकाः
13 हस्तिपादा महापादा गॊपादाः पादचूलिकाः
   अतिमात्रशिरॊग्रीवा अतिमात्रकुचॊदरीः
14 अतिमात्रास्य नेत्राश च दीर्घजिह्वानखास तथा
   अजामुखीर हस्तिमुखीर गॊमुखीः सूकरीमुखीः
15 हयॊष्ट्रखरवक्त्राश च राक्षसीर घॊरदर्शनाः
   शूलमुद्गरहस्ताश च करॊधनाः कलहप्रियाः
16 कराला धूम्रकेशीश च रक्षसीर विकृताननाः
   पिबन्तीः सततं पानं सदा मांससुराप्रियाः
17 मांसशॊणितदिग्धाङ्गीर मांसशॊणितभॊजनाः
   ता ददर्श कपिश्रेष्ठॊ रॊमहर्षणदर्शनाः
18 सकन्धवन्तम उपासीनाः परिवार्य वनस्पतिम
   तस्याधस्ताच च तां देवीं राजपुत्रीम अनिन्दिताम
19 लक्षयाम आस लक्ष्मीवान हनूमाञ जनकात्मजाम
   निष्प्रभां शॊकसंतप्तां मलसंकुलमूर्धजाम
20 कषीणपुण्यां चयुतां भूमौ तारां निपतिताम इव
   चारित्र्य वयपदेशाढ्यां भर्तृदर्शनदुर्गताम
21 भूषणैर उत्तमैर हीनां भर्तृवात्सल्यभूषिताम
   राक्षसाधिपसंरुद्धां बन्धुभिश च विनाकृताम
22 वियूथां सिंहसंरुद्धां बद्धां गजवधूम इव
   चन्द्रलेखां पयॊदान्ते शारदाभ्रैर इवावृताम
23 कलिष्टरूपाम असंस्पर्शाद अयुक्ताम इव वल्लकीम
   सीतां भर्तृहिते युक्ताम अयुक्तां रक्षसां वशे
24 अशॊकवनिकामध्ये शॊकसागरम आप्लुताम
   ताभिः परिवृतां तत्र सग्रहाम इव रॊहिणीम
25 ददर्श हनुमान देवीं लताम अकुसुमाम इव
   सा मलेन च दिग्धाङ्गी वपुषा चाप्य अलंकृता
26 मृणाली पङ्कदिघ्देव विभाति च न भाति च
   मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम
27 संवृतां मृगशावाक्षीं ददर्श हनुमान कपिः
   तां देवीं दीनवदनाम अदीनां भर्तृतेजसा
28 रक्षितां सवेन शीलेन सीताम असितलॊचनाम
   तां दृष्ट्वा हनुमान सीतां मृगशावनिभेक्षणाम
29 मृगकन्याम इव तरस्तां वीक्षमाणां समन्ततः
   दहन्तीम इव निःश्वासैर वृक्षान पल्लवधारिणः
30 संघातम इव शॊकानां दुःखस्यॊर्मिम इवॊत्थिताम
   तां कषामां सुविभक्ताङ्गीं विनाभरणशॊभिनीम
31 परहर्षम अतुलं लेभे मारुतिः परेक्ष्य मैथिलीम
   हर्षजानि च सॊ ऽशरूणि तां दृष्ट्वा मदिरेक्षणाम
32 मुमॊच हनुमांस तत्र नमश चक्रे च राघवम
   नमस्कृत्वा च रामाय लक्ष्मणाय च वीर्यवान
33 सीतादर्शनसंहृष्टॊ हनूमान संवृतॊ ऽभवत


Next: Chapter 16