Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 11

 1 vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ
  hanūmān vegavān āsīd yathā vidyudghanāntare
 2 saṃparikramya hanumān rāvaṇasya niveśanān
  adṛṣṭvā jānakīṃ sītām abravīd vacanaṃ kapiḥ
 3 bhūyiṣṭhaṃ loḍitā laṅkā rāmasya caratā priyam
  na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām
 4 palvalāni taṭākāni sarāṃsi saritas tathā
  nadyo 'nūpavanāntāś ca durgāś ca dharaṇīdharāḥ
  loḍitā vasudhā sarvā na ca paśyāmi jānakīm
 5 iha saṃpātinā sītā rāvaṇasya niveśane
  ākhyātā gṛdhrarājena na ca paśyāmi tām aham
 6 kiṃ nu sītātha vaidehī maithilī janakātmajā
  upatiṣṭheta vivaśā rāvaṇaṃ duṣṭacāriṇam
 7 kṣipram utpatato manye sītām ādāya rakṣasaḥ
  bibhyato rāmabāṇānām antarā patitā bhavet
 8 atha vā hriyamāṇāyāḥ pathi siddhaniṣevite
  manye patitam āryāyā hṛdayaṃ prekṣya sāgaram
 9 rāvaṇasyoruvegena bhujābhyāṃ pīḍitena ca
  tayā manye viśālākṣyā tyaktaṃ jīvitam āryayā
 10 upary upari vā nūnaṃ sāgaraṃ kramatas tadā
   viveṣṭamānā patitā samudre janakātmajā
11 āho kṣudreṇa cānena rakṣantī śīlam ātmanaḥ
   abandhur bhakṣitā sītā rāvaṇena tapasvinī
12 atha vā rākṣasendrasya patnībhir asitekṣaṇā
   aduṣṭā duṣṭabhāvābhir bhakṣitā sā bhaviṣyati
13 saṃpūrṇacandrapratimaṃ padmapatranibhekṣaṇam
   rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā
14 hā rāma lakṣmaṇety eva hāyodhyeti ca maithilī
   vilapya bahu vaidehī nyastadehā bhaviṣyati
15 atha vā nihitā manye rāvaṇasya niveśane
   nūnaṃ lālapyate mandaṃ pañjarastheva śārikā
16 janakasya kule jātā rāmapatnī sumadhyamā
   katham utpalapatrākṣī rāvaṇasya vaśaṃ vrajet
17 vinaṣṭā vā pranaṣṭā vā mṛtā vā janakātmajā
   rāmasya priyabhāryasya na nivedayituṃ kṣamam
18 nivedyamāne doṣaḥ syād doṣaḥ syād anivedane
   kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me
19 asminn evaṃgate karye prāptakālaṃ kṣamaṃ ca kim
   bhaved iti matiṃ bhūyo hanumān pravicārayan
20 yadi sītām adṛṣṭvāhaṃ vānarendrapurīm itaḥ
   gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati
21 mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati
   praveśaś civa laṅkāyā rākṣasānāṃ ca darśanam
22 kiṃ vā vakṣyati sugrīvo harayo va samāgatāḥ
   kiṣkindhāṃ samanuprāptau tau vā daśarathātmajau
23 gatvā tu yadi kākutsthaṃ vakṣyāmi param apriyam
   na dṛṣṭeti mayā sītā tatas tyakṣyanti jīvitam
24 paruṣaṃ dāruṇaṃ krūraṃ tīkṣṇam indriyatāpanam
   sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati
25 taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasaṃ
   bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ
26 vinaṣṭau bhrātarau śrutvā bharato 'pi mariṣyati
   bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati
27 putrān mṛtān samīkṣyātha na bhaviṣyanti mātaraḥ
   kausalyā ca sumitrā ca kaikeyī ca na saṃśayaḥ
28 kṛtajñaḥ satyasaṃdhaś ca sugrīvaḥ plavagādhipaḥ
   rāmaṃ tathā gataṃ dṛṣṭvā tatas tyakṣyanti jīvitam
29 durmanā vyathitā dīnā nirānandā tapasvinī
   pīḍitā bhartṛśokena rumā tyakṣyati jīvitam
30 vālijena tu duḥkhena pīḍitā śokakarśitā
   pañcatvagamane rājñas tārāpi na bhaviṣyati
31 mātāpitror vināśena sugrīva vyasanena ca
   kumāro 'py aṅgadaḥ kasmād dhārayiṣyati jīvitam
32 bhartṛjena tu śokena abhibhūtā vanaukasaḥ
   śirāṃsy abhihaniṣyanti talair muṣṭibhir eva ca
33 sāntvenānupradānena mānena ca yaśasvinā
   lālitāḥ kapirājena prāṇāṃs tyakṣyanti vānarāḥ
34 na vaneṣu na śaileṣu na nirodheṣu vā punaḥ
   krīḍām anubhaviṣyanti sametya kapikuñjarāḥ
35 saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ
   śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca
36 viṣam udbandhanaṃ vāpi praveśaṃ jvalanasya vā
   upavāsam atho śastraṃ pracariṣyanti vānarāḥ
37 ghoram ārodanaṃ manye gate mayi bhaviṣyati
   ikṣvākukulanāśaś ca nāśaś caiva vanaukasām
38 so 'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīm itaḥ
   na hi śakṣyāmy ahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā
39 mayy agacchati cehasthe dharmātmānau mahārathau
   āśayā tau dhariṣyete vanarāś ca manasvinaḥ
40 hastādāno mukhādāno niyato vṛkṣamūlikaḥ
   vānaprastho bhaviṣyāmi adṛṣṭvā janakātmajām
41 sāgarānūpaje deśe bahumūlaphalodake
   citāṃ kṛtvā pravekṣyāmi samiddham araṇīsutam
42 upaviṣṭasya vā samyag liṅginaṃ sādhayiṣyataḥ
   śarīraṃ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca
43 idam apy ṛṣibhir dṛṣṭaṃ niryāṇam iti me matiḥ
   samyag āpaḥ pravekṣyāmi na cet paśyāmi jānakīm
44 sujātamūlā subhagā kīrtimālāyaśasvinī
   prabhagnā cirarātrīyaṃ mama sītām apaśyataḥ
45 tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ
   netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām
46 yadītaḥ pratigacchāmi sītām anadhigamya tām
   aṅgadaḥ sahitaiḥ sarvair vānarair na bhaviṣyati
47 vināśe bahavo doṣā jīvan prāpnoti bhadrakam
   tasmāt prāṇān dhariṣyāmi dhruvo jīvati saṃgamaḥ
48 evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayan muhuḥ
   nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ
49 rāvaṇaṃ vā vadhiṣyāmi daśagrīvaṃ mahābalam
   kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati
50 athavainaṃ samutkṣipya upary upari sāgaram
   rāmāyopahariṣyāmi paśuṃ paśupater iva
51 iti cintā samāpannaḥ sītām anadhigamya tām
   dhyānaśokā parītātmā cintayām āsa vānaraḥ
52 yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm
   tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ
53 saṃpāti vacanāc cāpi rāmaṃ yady ānayāmy aham
   apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān
54 ihaiva niyatāhāro vatsyāmi niyatendriyaḥ
   na matkṛte vinaśyeyuḥ sarve te naravānarāḥ
55 aśokavanikā cāpi mahatīyaṃ mahādrumā
   imām abhigamiṣyāmi na hīyaṃ vicitā mayā
56 vasūn rudrāṃs tathādityān aśvinau maruto 'pi ca
   namaskṛtvā gamiṣyāmi rakṣasāṃ śokavardhanaḥ
57 jitvā tu rākṣasān devīm ikṣvākukulanandinīm
   saṃpradāsyāmi rāmāyā yathāsiddhiṃ tapasvine
58 sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ
   udatiṣṭhan mahābāhur hanūmān mārutātmajaḥ
59 namo 'stu rāmāya salakṣmaṇāya; devyai ca tasyai janakātmajāyai
   namo 'stu rudrendrayamānilebhyo; namo 'stu candrārkamarudgaṇebhyaḥ
60 sa tebhyas tu namaskṛtvā sugrīvāya ca mārutiḥ
   diśaḥ sarvāḥ samālokya aśokavanikāṃ prati
61 sa gatvā manasā pūrvam aśokavanikāṃ śubhām
   uttaraṃ cintayām āsa vānaro mārutātmajaḥ
62 dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā
   aśokavanikā cintyā sarvasaṃskārasaṃskṛtā
63 rakṣiṇaś cātra vihitā nūnaṃ rakṣanti pādapān
   bhagavān api sarvātmā nātikṣobhaṃ pravāyati
64 saṃkṣipto 'yaṃ mayātmā ca rāmārthe rāvaṇasya ca
   siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇās tv iha
65 brahmā svayambhūr bhagavān devāś caiva diśantu me
   siddhim agniś ca vāyuś ca puruhūtaś ca vajradhṛt
66 varuṇaḥ pāśahastaś ca somādityai tathaiva ca
   aśvinau ca mahātmānau marutaḥ sarva eva ca
67 siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ
   dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ
68 tad unnasaṃ pāṇḍuradantam avraṇaṃ; śucismitaṃ padmapalāśalocanam
   drakṣye tad āryāvadanaṃ kadā nv ahaṃ; prasannatārādhipatulyadarśanam
69 kṣudreṇa pāpena nṛśaṃsakarmaṇā; sudāruṇālāṃkṛtaveṣadhāriṇā
   balābhibhūtā abalā tapasvinī; kathaṃ nu me dṛṣṭapathe 'dya sā bhavet
 1 विमानात तु सुसंक्रम्य पराकारं हरियूथपः
  हनूमान वेगवान आसीद यथा विद्युद्घनान्तरे
 2 संपरिक्रम्य हनुमान रावणस्य निवेशनान
  अदृष्ट्वा जानकीं सीताम अब्रवीद वचनं कपिः
 3 भूयिष्ठं लॊडिता लङ्का रामस्य चरता परियम
  न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशॊभनाम
 4 पल्वलानि तटाकानि सरांसि सरितस तथा
  नद्यॊ ऽनूपवनान्ताश च दुर्गाश च धरणीधराः
  लॊडिता वसुधा सर्वा न च पश्यामि जानकीम
 5 इह संपातिना सीता रावणस्य निवेशने
  आख्याता गृध्रराजेन न च पश्यामि ताम अहम
 6 किं नु सीताथ वैदेही मैथिली जनकात्मजा
  उपतिष्ठेत विवशा रावणं दुष्टचारिणम
 7 कषिप्रम उत्पततॊ मन्ये सीताम आदाय रक्षसः
  बिभ्यतॊ रामबाणानाम अन्तरा पतिता भवेत
 8 अथ वा हरियमाणायाः पथि सिद्धनिषेविते
  मन्ये पतितम आर्याया हृदयं परेक्ष्य सागरम
 9 रावणस्यॊरुवेगेन भुजाभ्यां पीडितेन च
  तया मन्ये विशालाक्ष्या तयक्तं जीवितम आर्यया
 10 उपर्य उपरि वा नूनं सागरं करमतस तदा
   विवेष्टमाना पतिता समुद्रे जनकात्मजा
11 आहॊ कषुद्रेण चानेन रक्षन्ती शीलम आत्मनः
   अबन्धुर भक्षिता सीता रावणेन तपस्विनी
12 अथ वा राक्षसेन्द्रस्य पत्नीभिर असितेक्षणा
   अदुष्टा दुष्टभावाभिर भक्षिता सा भविष्यति
13 संपूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम
   रामस्य धयायती वक्त्रं पञ्चत्वं कृपणा गता
14 हा राम लक्ष्मणेत्य एव हायॊध्येति च मैथिली
   विलप्य बहु वैदेही नयस्तदेहा भविष्यति
15 अथ वा निहिता मन्ये रावणस्य निवेशने
   नूनं लालप्यते मन्दं पञ्जरस्थेव शारिका
16 जनकस्य कुले जाता रामपत्नी सुमध्यमा
   कथम उत्पलपत्राक्षी रावणस्य वशं वरजेत
17 विनष्टा वा परनष्टा वा मृता वा जनकात्मजा
   रामस्य परियभार्यस्य न निवेदयितुं कषमम
18 निवेद्यमाने दॊषः सयाद दॊषः सयाद अनिवेदने
   कथं नु खलु कर्तव्यं विषमं परतिभाति मे
19 अस्मिन्न एवंगते कर्ये पराप्तकालं कषमं च किम
   भवेद इति मतिं भूयॊ हनुमान परविचारयन
20 यदि सीताम अदृष्ट्वाहं वानरेन्द्रपुरीम इतः
   गमिष्यामि ततः कॊ मे पुरुषार्थॊ भविष्यति
21 ममेदं लङ्घनं वयर्थं सागरस्य भविष्यति
   परवेशश चिव लङ्काया राक्षसानां च दर्शनम
22 किं वा वक्ष्यति सुग्रीवॊ हरयॊ व समागताः
   किष्किन्धां समनुप्राप्तौ तौ वा दशरथात्मजौ
23 गत्वा तु यदि काकुत्स्थं वक्ष्यामि परम अप्रियम
   न दृष्टेति मया सीता ततस तयक्ष्यन्ति जीवितम
24 परुषं दारुणं करूरं तीक्ष्णम इन्द्रियतापनम
   सीतानिमित्तं दुर्वाक्यं शरुत्वा स न भविष्यति
25 तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसं
   भृशानुरक्तॊ मेधावी न भविष्यति लक्ष्मणः
26 विनष्टौ भरातरौ शरुत्वा भरतॊ ऽपि मरिष्यति
   भरतं च मृतं दृष्ट्वा शत्रुघ्नॊ न भविष्यति
27 पुत्रान मृतान समीक्ष्याथ न भविष्यन्ति मातरः
   कौसल्या च सुमित्रा च कैकेयी च न संशयः
28 कृतज्ञः सत्यसंधश च सुग्रीवः पलवगाधिपः
   रामं तथा गतं दृष्ट्वा ततस तयक्ष्यन्ति जीवितम
29 दुर्मना वयथिता दीना निरानन्दा तपस्विनी
   पीडिता भर्तृशॊकेन रुमा तयक्ष्यति जीवितम
30 वालिजेन तु दुःखेन पीडिता शॊककर्शिता
   पञ्चत्वगमने राज्ञस तारापि न भविष्यति
31 मातापित्रॊर विनाशेन सुग्रीव वयसनेन च
   कुमारॊ ऽपय अङ्गदः कस्माद धारयिष्यति जीवितम
32 भर्तृजेन तु शॊकेन अभिभूता वनौकसः
   शिरांस्य अभिहनिष्यन्ति तलैर मुष्टिभिर एव च
33 सान्त्वेनानुप्रदानेन मानेन च यशस्विना
   लालिताः कपिराजेन पराणांस तयक्ष्यन्ति वानराः
34 न वनेषु न शैलेषु न निरॊधेषु वा पुनः
   करीडाम अनुभविष्यन्ति समेत्य कपिकुञ्जराः
35 सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः
   शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च
36 विषम उद्बन्धनं वापि परवेशं जवलनस्य वा
   उपवासम अथॊ शस्त्रं परचरिष्यन्ति वानराः
37 घॊरम आरॊदनं मन्ये गते मयि भविष्यति
   इक्ष्वाकुकुलनाशश च नाशश चैव वनौकसाम
38 सॊ ऽहं नैव गमिष्यामि किष्किन्धां नगरीम इतः
   न हि शक्ष्याम्य अहं दरष्टुं सुग्रीवं मैथिलीं विना
39 मय्य अगच्छति चेहस्थे धर्मात्मानौ महारथौ
   आशया तौ धरिष्येते वनराश च मनस्विनः
40 हस्तादानॊ मुखादानॊ नियतॊ वृक्षमूलिकः
   वानप्रस्थॊ भविष्यामि अदृष्ट्वा जनकात्मजाम
41 सागरानूपजे देशे बहुमूलफलॊदके
   चितां कृत्वा परवेक्ष्यामि समिद्धम अरणीसुतम
42 उपविष्टस्य वा सम्यग लिङ्गिनं साधयिष्यतः
   शरीरं भक्षयिष्यन्ति वायसाः शवापदानि च
43 इदम अप्य ऋषिभिर दृष्टं निर्याणम इति मे मतिः
   सम्यग आपः परवेक्ष्यामि न चेत पश्यामि जानकीम
44 सुजातमूला सुभगा कीर्तिमालायशस्विनी
   परभग्ना चिररात्रीयं मम सीताम अपश्यतः
45 तापसॊ वा भविष्यामि नियतॊ वृक्षमूलिकः
   नेतः परतिगमिष्यामि ताम अदृष्ट्वासितेक्षणाम
46 यदीतः परतिगच्छामि सीताम अनधिगम्य ताम
   अङ्गदः सहितैः सर्वैर वानरैर न भविष्यति
47 विनाशे बहवॊ दॊषा जीवन पराप्नॊति भद्रकम
   तस्मात पराणान धरिष्यामि धरुवॊ जीवति संगमः
48 एवं बहुविधं दुःखं मनसा धारयन मुहुः
   नाध्यगच्छत तदा पारं शॊकस्य कपिकुञ्जरः
49 रावणं वा वधिष्यामि दशग्रीवं महाबलम
   कामम अस्तु हृता सीता परत्याचीर्णं भविष्यति
50 अथवैनं समुत्क्षिप्य उपर्य उपरि सागरम
   रामायॊपहरिष्यामि पशुं पशुपतेर इव
51 इति चिन्ता समापन्नः सीताम अनधिगम्य ताम
   धयानशॊका परीतात्मा चिन्तयाम आस वानरः
52 यावत सीतां न पश्यामि रामपत्नीं यशस्विनीम
   तावद एतां पुरीं लङ्कां विचिनॊमि पुनः पुनः
53 संपाति वचनाच चापि रामं यद्य आनयाम्य अहम
   अपश्यन राघवॊ भार्यां निर्दहेत सर्ववानरान
54 इहैव नियताहारॊ वत्स्यामि नियतेन्द्रियः
   न मत्कृते विनश्येयुः सर्वे ते नरवानराः
55 अशॊकवनिका चापि महतीयं महाद्रुमा
   इमाम अभिगमिष्यामि न हीयं विचिता मया
56 वसून रुद्रांस तथादित्यान अश्विनौ मरुतॊ ऽपि च
   नमस्कृत्वा गमिष्यामि रक्षसां शॊकवर्धनः
57 जित्वा तु राक्षसान देवीम इक्ष्वाकुकुलनन्दिनीम
   संप्रदास्यामि रामाया यथासिद्धिं तपस्विने
58 स मुहूर्तम इव धयात्वा चिन्ताविग्रथितेन्द्रियः
   उदतिष्ठन महाबाहुर हनूमान मारुतात्मजः
59 नमॊ ऽसतु रामाय सलक्ष्मणाय; देव्यै च तस्यै जनकात्मजायै
   नमॊ ऽसतु रुद्रेन्द्रयमानिलेभ्यॊ; नमॊ ऽसतु चन्द्रार्कमरुद्गणेभ्यः
60 स तेभ्यस तु नमस्कृत्वा सुग्रीवाय च मारुतिः
   दिशः सर्वाः समालॊक्य अशॊकवनिकां परति
61 स गत्वा मनसा पूर्वम अशॊकवनिकां शुभाम
   उत्तरं चिन्तयाम आस वानरॊ मारुतात्मजः
62 धरुवं तु रक्षॊबहुला भविष्यति वनाकुला
   अशॊकवनिका चिन्त्या सर्वसंस्कारसंस्कृता
63 रक्षिणश चात्र विहिता नूनं रक्षन्ति पादपान
   भगवान अपि सर्वात्मा नातिक्षॊभं परवायति
64 संक्षिप्तॊ ऽयं मयात्मा च रामार्थे रावणस्य च
   सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास तव इह
65 बरह्मा सवयम्भूर भगवान देवाश चैव दिशन्तु मे
   सिद्धिम अग्निश च वायुश च पुरुहूतश च वज्रधृत
66 वरुणः पाशहस्तश च सॊमादित्यै तथैव च
   अश्विनौ च महात्मानौ मरुतः सर्व एव च
67 सिद्धिं सर्वाणि भूतानि भूतानां चैव यः परभुः
   दास्यन्ति मम ये चान्ये अदृष्टाः पथि गॊचराः
68 तद उन्नसं पाण्डुरदन्तम अव्रणं; शुचिस्मितं पद्मपलाशलॊचनम
   दरक्ष्ये तद आर्यावदनं कदा नव अहं; परसन्नताराधिपतुल्यदर्शनम
69 कषुद्रेण पापेन नृशंसकर्मणा; सुदारुणालांकृतवेषधारिणा
   बलाभिभूता अबला तपस्विनी; कथं नु मे दृष्टपथे ऽदय सा भवेत


Next: Chapter 12