Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 10

 1 sa tasya madhye bhavanasya vānaro; latāgṛhāṃś citragṛhān niśāgṛhān
  jagāma sītāṃ prati darśanotsuko; na caiva tāṃ paśyati cārudarśanām
 2 sa cintayām āsa tato mahākapiḥ; priyām apaśyan raghunandanasya tām
  dhruvaṃ nu sītā mriyate yathā na me; vicinvato darśanam eti maithilī
 3 sā rākṣasānāṃ pravareṇa bālā; svaśīlasaṃrakṣaṇa tat parā satī
  anena nūnaṃ pratiduṣṭakarmaṇā; hatā bhaved āryapathe pare sthitā
 4 virūparūpā vikṛtā vivarcaso; mahānanā dīrghavirūpadarśanāḥ
  samīkṣya sā rākṣasarājayoṣito; bhayād vinaṣṭā janakeśvarātmajā
 5 sītām adṛṣṭvā hy anavāpya pauruṣaṃ; vihṛtya kālaṃ saha vānaraiś ciram
  na me 'sti sugrīvasamīpagā gatiḥ; sutīkṣṇadaṇḍo balavāṃś ca vānaraḥ
 6 dṛṣṭam antaḥpuraṃ sarvaṃ dṛṣṭvā rāvaṇayoṣitaḥ
  na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ
 7 kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ
  gatvā tatra tvayā vīra kiṃ kṛtaṃ tad vadasva naḥ
 8 adṛṣṭvā kiṃ pravakṣyāmi tām ahaṃ janakātmajām
  dhruvaṃ prāyam upeṣyanti kālasya vyativartane
 9 kiṃ vā vakṣyati vṛddhaś ca jāmbavān aṅgadaś ca saḥ
  gataṃ pāraṃ samudrasya vānarāś ca samāgatāḥ
 10 anirvedaḥ śriyo mūlam anirvedaḥ paraṃ sukham
   bhūyas tāvad viceṣyāmi na yatra vicayaḥ kṛtaḥ
11 anirvedo hi satataṃ sarvārtheṣu pravartakaḥ
   karoti saphalaṃ jantoḥ karma yac ca karoti saḥ
12 tasmād anirveda kṛtaṃ yatnaṃ ceṣṭe 'ham uttamam
   adṛṣṭāṃś ca viceṣyāmi deśān rāvaṇapālitān
13 āpānaśālāvicitās tathā puṣpagṛhāṇi ca
   citraśālāś ca vicitā bhūyaḥ krīḍāgṛhāṇi ca
14 niṣkuṭāntararathyāś ca vimānāni ca sarvaśaḥ
   iti saṃcintya bhūyo 'pi vicetum upacakrame
15 bhūmīgṛhāṃś caityagṛhān gṛhātigṛhakān api
   utpatan nipataṃś cāpi tiṣṭhan gacchan punaḥ kva cit
16 apāvṛṇvaṃś ca dvārāṇi kapāṭāny avaghaṭṭayan
   praviśan niṣpataṃś cāpi prapatann utpatann api
   sarvam apy avakāśaṃ sa vicacāra mahākapiḥ
17 caturaṅgulamātro 'pi nāvakāśaḥ sa vidyate
   rāvaṇāntaḥpure tasmin yaṃ kapir na jagāma saḥ
18 prākarāntararathyāś ca vedikaś caityasaṃśrayāḥ
   śvabhrāś ca puṣkariṇyaś ca sarvaṃ tenāvalokitam
19 rākṣasyo vividhākārā virūpā vikṛtās tathā
   dṛṣṭā hanūmatā tatra na tu sā janakātmajā
20 rūpeṇāpratimā loke varā vidyādhara striyaḥ
   dṛṭā hanūmatā tatra na tu rāghavanandinī
21 nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ
   dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā
22 pramathya rākṣasendreṇa nāgakanyā balād dhṛtāḥ
   dṛṣṭā hanūmatā tatra na sā janakanandinī
23 so 'paśyaṃs tāṃ mahābāhuḥ paśyaṃś cānyā varastriyaḥ
   viṣasāda mahābāhur hanūmān mārutātmajaḥ
24 udyogaṃ vānarendrāṇaṃ plavanaṃ sāgarasya ca
   vyarthaṃ vīkṣyānilasutaś cintāṃ punar upāgamat
25 avatīrya vimānāc ca hanūmān mārutātmajaḥ
   cintām upajagāmātha śokopahatacetanaḥ
 1 स तस्य मध्ये भवनस्य वानरॊ; लतागृहांश चित्रगृहान निशागृहान
  जगाम सीतां परति दर्शनॊत्सुकॊ; न चैव तां पश्यति चारुदर्शनाम
 2 स चिन्तयाम आस ततॊ महाकपिः; परियाम अपश्यन रघुनन्दनस्य ताम
  धरुवं नु सीता मरियते यथा न मे; विचिन्वतॊ दर्शनम एति मैथिली
 3 सा राक्षसानां परवरेण बाला; सवशीलसंरक्षण तत परा सती
  अनेन नूनं परतिदुष्टकर्मणा; हता भवेद आर्यपथे परे सथिता
 4 विरूपरूपा विकृता विवर्चसॊ; महानना दीर्घविरूपदर्शनाः
  समीक्ष्य सा राक्षसराजयॊषितॊ; भयाद विनष्टा जनकेश्वरात्मजा
 5 सीताम अदृष्ट्वा हय अनवाप्य पौरुषं; विहृत्य कालं सह वानरैश चिरम
  न मे ऽसति सुग्रीवसमीपगा गतिः; सुतीक्ष्णदण्डॊ बलवांश च वानरः
 6 दृष्टम अन्तःपुरं सर्वं दृष्ट्वा रावणयॊषितः
  न सीता दृश्यते साध्वी वृथा जातॊ मम शरमः
 7 किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः
  गत्वा तत्र तवया वीर किं कृतं तद वदस्व नः
 8 अदृष्ट्वा किं परवक्ष्यामि ताम अहं जनकात्मजाम
  धरुवं परायम उपेष्यन्ति कालस्य वयतिवर्तने
 9 किं वा वक्ष्यति वृद्धश च जाम्बवान अङ्गदश च सः
  गतं पारं समुद्रस्य वानराश च समागताः
 10 अनिर्वेदः शरियॊ मूलम अनिर्वेदः परं सुखम
   भूयस तावद विचेष्यामि न यत्र विचयः कृतः
11 अनिर्वेदॊ हि सततं सर्वार्थेषु परवर्तकः
   करॊति सफलं जन्तॊः कर्म यच च करॊति सः
12 तस्माद अनिर्वेद कृतं यत्नं चेष्टे ऽहम उत्तमम
   अदृष्टांश च विचेष्यामि देशान रावणपालितान
13 आपानशालाविचितास तथा पुष्पगृहाणि च
   चित्रशालाश च विचिता भूयः करीडागृहाणि च
14 निष्कुटान्तररथ्याश च विमानानि च सर्वशः
   इति संचिन्त्य भूयॊ ऽपि विचेतुम उपचक्रमे
15 भूमीगृहांश चैत्यगृहान गृहातिगृहकान अपि
   उत्पतन निपतंश चापि तिष्ठन गच्छन पुनः कव चित
16 अपावृण्वंश च दवाराणि कपाटान्य अवघट्टयन
   परविशन निष्पतंश चापि परपतन्न उत्पतन्न अपि
   सर्वम अप्य अवकाशं स विचचार महाकपिः
17 चतुरङ्गुलमात्रॊ ऽपि नावकाशः स विद्यते
   रावणान्तःपुरे तस्मिन यं कपिर न जगाम सः
18 पराकरान्तररथ्याश च वेदिकश चैत्यसंश्रयाः
   शवभ्राश च पुष्करिण्यश च सर्वं तेनावलॊकितम
19 राक्षस्यॊ विविधाकारा विरूपा विकृतास तथा
   दृष्टा हनूमता तत्र न तु सा जनकात्मजा
20 रूपेणाप्रतिमा लॊके वरा विद्याधर सत्रियः
   दृटा हनूमता तत्र न तु राघवनन्दिनी
21 नागकन्या वरारॊहाः पूर्णचन्द्रनिभाननाः
   दृष्टा हनूमता तत्र न तु सीता सुमध्यमा
22 परमथ्य राक्षसेन्द्रेण नागकन्या बलाद धृताः
   दृष्टा हनूमता तत्र न सा जनकनन्दिनी
23 सॊ ऽपश्यंस तां महाबाहुः पश्यंश चान्या वरस्त्रियः
   विषसाद महाबाहुर हनूमान मारुतात्मजः
24 उद्यॊगं वानरेन्द्राणं पलवनं सागरस्य च
   वयर्थं वीक्ष्यानिलसुतश चिन्तां पुनर उपागमत
25 अवतीर्य विमानाच च हनूमान मारुतात्मजः
   चिन्ताम उपजगामाथ शॊकॊपहतचेतनः


Next: Chapter 11