Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 12

 1 sa muhūrtam iva dhyatvā manasā cādhigamya tām
  avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ
 2 sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ
  puṣpitāgrān vasantādau dadarśa vividhān drumān
 3 sālān aśokān bhavyāṃś ca campakāṃś ca supuṣpitān
  uddālakān nāgavṛkṣāṃś cūtān kapimukhān api
 4 athāmravaṇasaṃchannāṃ latāśatasamāvṛtām
  jyāmukta iva nārācaḥ pupluve vṛkṣavāṭikām
 5 sa praviṣya vicitrāṃ tāṃ vihagair abhināditām
  rājataiḥ kāñcanaiś caiva pādapaiḥ sarvatovṛtām
 6 vihagair mṛgasaṃghaiś ca vicitrāṃ citrakānanām
  uditādityasaṃkāśāṃ dadarśa hanumān kapiḥ
 7 vṛtāṃ nānāvidhair vṛkṣaiḥ puṣpopagaphalopagaiḥ
  kokilair bhṛṅgarājaiś ca mattair nityaniṣevitām
 8 prahṛṣṭamanuje kale mṛgapakṣisamākule
  mattabarhiṇasaṃghuṣṭāṃ nānādvijagaṇāyutām
 9 mārgamāṇo varārohāṃ rājaputrīm aninditām
  sukhaprasuptān vihagān bodhayām āsa vānaraḥ
 10 utpatadbhir dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ
   anekavarṇā vividhā mumucuḥ puṣpavṛṣṭayaḥ
11 puṣpāvakīrṇaḥ śuśubhe hanumān mārutātmajaḥ
   aśokavanikāmadhye yathā puṣpamayo giriḥ
12 diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim
   dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire
13 vṛkṣebhyaḥ patitaiḥ puṣpair avakīrṇā pṛthagvidhaiḥ
   rarāja vasudhā tatra pramadeva vibhūṣitā
14 tarasvinā te taravas tarasābhiprakampitāḥ
   kusumāni vicitrāṇi sasṛjuḥ kapinā tadā
15 nirdhūtapatraśikharāḥ śīrṇapuṣpaphaladrumāḥ
   nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ
16 hanūmatā vegavatā kampitās te nagottamāḥ
   puṣpaparṇaphalāny āśu mumucuḥ puṣpaśālinaḥ
17 vihaṃgasaṃghair hīnās te skandhamātrāśrayā drumāḥ
   babhūvur agamāḥ sarve māruteneva nirdhutāḥ
18 vidhūtakeśī yuvatir yathā mṛditavarṇikā
   niṣpītaśubhadantauṣṭhī nakhair dantaiś ca vikṣatā
19 tathā lāṅgūlahastaiś ca caraṇābhyāṃ ca marditā
   babhūvāśokavanikā prabhagnavarapādapā
20 mahālatānāṃ dāmāni vyadhamat tarasā kapiḥ
   yathā prāvṛṣi vindhyasya meghajālāni mārutaḥ
21 sa tatra maṇibhūmīś ca rājatīś ca manoramāḥ
   tathā kāñcanabhūmīś ca vicaran dadṛśe kapiḥ
22 vāpīś ca vividhākārāḥ pūrṇāḥ paramavāriṇā
   mahārhair maṇisopānair upapannās tatas tataḥ
23 muktāpravālasikatā sphaṭikāntarakuṭṭimāḥ
   kāñcanais tarubhiś citrais tīrajair upaśobhitāḥ
24 phullapadmotpalavanāś cakravākopakūjitāḥ
   natyūharutasaṃghuṣṭā haṃsasārasanāditāḥ
25 dīrghābhir drumayuktābhiḥ saridbhiś ca samantataḥ
   amṛtopamatoyābhiḥ śivābhir upasaṃskṛtāḥ
26 latāśatair avatatāḥ santānakasamāvṛtāḥ
   nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ
27 tato 'mbudharasaṃkāśaṃ pravṛddhaśikharaṃ girim
   vicitrakūṭaṃ kūṭaiś ca sarvataḥ parivāritam
28 śilāgṛhair avatataṃ nānāvṛkṣaiḥ samāvṛtam
   dadarśa kapiśārdūlo ramyaṃ jagati parvatam
29 dadarśa ca nagāt tasmān nadīṃ nipatitāṃ kapiḥ
   aṅkād iva samutpatya priyasya patitāṃ priyām
30 jale nipatitāgraiś ca pādapair upaśobhitām
   vāryamāṇām iva kruddhāṃ pramadāṃ priyabandhubhiḥ
31 punar āvṛttatoyāṃ ca dadarśa sa mahākapiḥ
   prasannām iva kāntasya kāntāṃ punar upasthitām
32 tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ
   dadarśa kapiśārdūlo hanumān mārutātmajaḥ
33 kṛtrimāṃ dīrghikāṃ cāpi pūrṇāṃ śītena vāriṇā
   maṇipravarasopānāṃ muktāsikataśobhitām
34 vividhair mṛgasaṃghaiś ca vicitrāṃ citrakānanām
   prāsādaiḥ sumahadbhiś ca nirmitair viśvakarmaṇā
   kānanaiḥ kṛtrimaiś cāpi sarvataḥ samalaṃkṛtām
35 ye ke cit pādapās tatra puṣpopagaphalopagāḥ
   sacchatrāḥ savitardīkāḥ sarve sauvarṇavedikāḥ
36 latāpratānair bahubhiḥ parṇaiś ca bahubhir vṛtām
   kāñcanīṃ śiṃśupām ekāṃ dadarśa sa mahākapiḥ
37 so 'paśyad bhūmibhāgāṃś ca gartaprasravaṇāni ca
   suvarṇavṛkṣān aparān dadarśa śikhisaṃnibhān
38 teṣāṃ drumāṇāṃ prabhayā meror iva mahākapiḥ
   amanyata tadā vīraḥ kāñcano 'smīti vānaraḥ
39 tāṃ kāñcanais tarugaṇair mārutena ca vījitām
   kiṅkiṇīśatanirghoṣāṃ dṛṣṭvā vismayam āgamat
40 supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām
   tām āruhya mahāvegaḥ śiṃśapāṃ parṇasaṃvṛtām
41 ito drakṣyāmi vaidehīṃ rāma darśanalālasām
   itaś cetaś ca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā
42 aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ
   campakaiś candanaiś cāpi bakulaiś ca vibhūṣitā
43 iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā
   imāṃ sā rāmamahiṣī nūnam eṣyati jānakī
44 sā rāma rāmamahiṣī rāghavasya priyā sadā
   vanasaṃcārakuśalā nūnam eṣyati jānakī
45 atha vā mṛgaśāvākṣī vanasyāsya vicakṣaṇā
   vanam eṣyati sā ceha rāmacintānukarśitā
46 rāmaśokābhisaṃtaptā sā devī vāmalocanā
   vanavāsaratā nityam eṣyate vanacāriṇī
47 vanecarāṇāṃ satataṃ nūnaṃ spṛhayate purā
   rāmasya dayitā bhāryā janakasya sutā satī
48 saṃdhyākālamanāḥ śyāmā dhruvam eṣyati jānakī
   nadīṃ cemāṃ śivajalāṃ saṃdhyārthe varavarṇinī
49 tasyāś cāpy anurūpeyam aśokavanikā śubhā
   śubhā yā pārthivendrasya patnī rāmasya saṃmitā
50 yadi jivati sā devī tārādhipanibhānanā
   āgamiṣyati sāvaśyam imāṃ śivajalāṃ nadīm
51 evaṃ tu matvā hanumān mahātmā; pratīkṣamāṇo manujendrapatnīm
   avekṣamāṇaś ca dadarśa sarvaṃ; supuṣpite parṇaghane nilīnaḥ
 1 स मुहूर्तम इव धयत्वा मनसा चाधिगम्य ताम
  अवप्लुतॊ महातेजाः पराकारं तस्य वेश्मनः
 2 स तु संहृष्टसर्वाङ्गः पराकारस्थॊ महाकपिः
  पुष्पिताग्रान वसन्तादौ ददर्श विविधान दरुमान
 3 सालान अशॊकान भव्यांश च चम्पकांश च सुपुष्पितान
  उद्दालकान नागवृक्षांश चूतान कपिमुखान अपि
 4 अथाम्रवणसंछन्नां लताशतसमावृताम
  जयामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम
 5 स परविष्य विचित्रां तां विहगैर अभिनादिताम
  राजतैः काञ्चनैश चैव पादपैः सर्वतॊवृताम
 6 विहगैर मृगसंघैश च विचित्रां चित्रकाननाम
  उदितादित्यसंकाशां ददर्श हनुमान कपिः
 7 वृतां नानाविधैर वृक्षैः पुष्पॊपगफलॊपगैः
  कॊकिलैर भृङ्गराजैश च मत्तैर नित्यनिषेविताम
 8 परहृष्टमनुजे कले मृगपक्षिसमाकुले
  मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम
 9 मार्गमाणॊ वरारॊहां राजपुत्रीम अनिन्दिताम
  सुखप्रसुप्तान विहगान बॊधयाम आस वानरः
 10 उत्पतद्भिर दविजगणैः पक्षैः सालाः समाहताः
   अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः
11 पुष्पावकीर्णः शुशुभे हनुमान मारुतात्मजः
   अशॊकवनिकामध्ये यथा पुष्पमयॊ गिरिः
12 दिशः सर्वाभिदावन्तं वृक्षषण्डगतं कपिम
   दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे
13 वृक्षेभ्यः पतितैः पुष्पैर अवकीर्णा पृथग्विधैः
   रराज वसुधा तत्र परमदेव विभूषिता
14 तरस्विना ते तरवस तरसाभिप्रकम्पिताः
   कुसुमानि विचित्राणि ससृजुः कपिना तदा
15 निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः
   निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः
16 हनूमता वेगवता कम्पितास ते नगॊत्तमाः
   पुष्पपर्णफलान्य आशु मुमुचुः पुष्पशालिनः
17 विहंगसंघैर हीनास ते सकन्धमात्राश्रया दरुमाः
   बभूवुर अगमाः सर्वे मारुतेनेव निर्धुताः
18 विधूतकेशी युवतिर यथा मृदितवर्णिका
   निष्पीतशुभदन्तौष्ठी नखैर दन्तैश च विक्षता
19 तथा लाङ्गूलहस्तैश च चरणाभ्यां च मर्दिता
   बभूवाशॊकवनिका परभग्नवरपादपा
20 महालतानां दामानि वयधमत तरसा कपिः
   यथा परावृषि विन्ध्यस्य मेघजालानि मारुतः
21 स तत्र मणिभूमीश च राजतीश च मनॊरमाः
   तथा काञ्चनभूमीश च विचरन ददृशे कपिः
22 वापीश च विविधाकाराः पूर्णाः परमवारिणा
   महार्हैर मणिसॊपानैर उपपन्नास ततस ततः
23 मुक्ताप्रवालसिकता सफटिकान्तरकुट्टिमाः
   काञ्चनैस तरुभिश चित्रैस तीरजैर उपशॊभिताः
24 फुल्लपद्मॊत्पलवनाश चक्रवाकॊपकूजिताः
   नत्यूहरुतसंघुष्टा हंससारसनादिताः
25 दीर्घाभिर दरुमयुक्ताभिः सरिद्भिश च समन्ततः
   अमृतॊपमतॊयाभिः शिवाभिर उपसंस्कृताः
26 लताशतैर अवतताः सन्तानकसमावृताः
   नानागुल्मावृतवनाः करवीरकृतान्तराः
27 ततॊ ऽमबुधरसंकाशं परवृद्धशिखरं गिरिम
   विचित्रकूटं कूटैश च सर्वतः परिवारितम
28 शिलागृहैर अवततं नानावृक्षैः समावृतम
   ददर्श कपिशार्दूलॊ रम्यं जगति पर्वतम
29 ददर्श च नगात तस्मान नदीं निपतितां कपिः
   अङ्काद इव समुत्पत्य परियस्य पतितां परियाम
30 जले निपतिताग्रैश च पादपैर उपशॊभिताम
   वार्यमाणाम इव करुद्धां परमदां परियबन्धुभिः
31 पुनर आवृत्ततॊयां च ददर्श स महाकपिः
   परसन्नाम इव कान्तस्य कान्तां पुनर उपस्थिताम
32 तस्यादूरात स पद्मिन्यॊ नानाद्विजगणायुताः
   ददर्श कपिशार्दूलॊ हनुमान मारुतात्मजः
33 कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा
   मणिप्रवरसॊपानां मुक्तासिकतशॊभिताम
34 विविधैर मृगसंघैश च विचित्रां चित्रकाननाम
   परासादैः सुमहद्भिश च निर्मितैर विश्वकर्मणा
   काननैः कृत्रिमैश चापि सर्वतः समलंकृताम
35 ये के चित पादपास तत्र पुष्पॊपगफलॊपगाः
   सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः
36 लताप्रतानैर बहुभिः पर्णैश च बहुभिर वृताम
   काञ्चनीं शिंशुपाम एकां ददर्श स महाकपिः
37 सॊ ऽपश्यद भूमिभागांश च गर्तप्रस्रवणानि च
   सुवर्णवृक्षान अपरान ददर्श शिखिसंनिभान
38 तेषां दरुमाणां परभया मेरॊर इव महाकपिः
   अमन्यत तदा वीरः काञ्चनॊ ऽसमीति वानरः
39 तां काञ्चनैस तरुगणैर मारुतेन च वीजिताम
   किङ्किणीशतनिर्घॊषां दृष्ट्वा विस्मयम आगमत
40 सुपुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम
   ताम आरुह्य महावेगः शिंशपां पर्णसंवृताम
41 इतॊ दरक्ष्यामि वैदेहीं राम दर्शनलालसाम
   इतश चेतश च दुःखार्तां संपतन्तीं यदृच्छया
42 अशॊकवनिका चेयं दृढं रम्या दुरात्मनः
   चम्पकैश चन्दनैश चापि बकुलैश च विभूषिता
43 इयं च नलिनी रम्या दविजसंघनिषेविता
   इमां सा राममहिषी नूनम एष्यति जानकी
44 सा राम राममहिषी राघवस्य परिया सदा
   वनसंचारकुशला नूनम एष्यति जानकी
45 अथ वा मृगशावाक्षी वनस्यास्य विचक्षणा
   वनम एष्यति सा चेह रामचिन्तानुकर्शिता
46 रामशॊकाभिसंतप्ता सा देवी वामलॊचना
   वनवासरता नित्यम एष्यते वनचारिणी
47 वनेचराणां सततं नूनं सपृहयते पुरा
   रामस्य दयिता भार्या जनकस्य सुता सती
48 संध्याकालमनाः शयामा धरुवम एष्यति जानकी
   नदीं चेमां शिवजलां संध्यार्थे वरवर्णिनी
49 तस्याश चाप्य अनुरूपेयम अशॊकवनिका शुभा
   शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य संमिता
50 यदि जिवति सा देवी ताराधिपनिभानना
   आगमिष्यति सावश्यम इमां शिवजलां नदीम
51 एवं तु मत्वा हनुमान महात्मा; परतीक्षमाणॊ मनुजेन्द्रपत्नीम
   अवेक्षमाणश च ददर्श सर्वं; सुपुष्पिते पर्णघने निलीनः


Next: Chapter 13