Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 89

 1 tadāvasāne yajñasya rāmaḥ paramadurmanāḥ
  apaśyamāno vaidehīṃ mene śūnyam idaṃ jagat
  śokena paramāyatto na śāntiṃ manasāgamat
 2 visṛjya pārthivān sarvān ṛkṣavānararākṣasān
  janaughaṃ brahmamukhyānāṃ vittapūrṇaṃ vyasarjayat
 3 tato visṛjya tān sarvān rāmo rājīvalocanaḥ
  hṛdi kṛtvā tadā sītām ayodhyāṃ praviveśa saḥ
 4 na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ
  yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat
 5 daśavarṣasahasrāṇi vājimedham upākarot
  vājapeyān daśaguṇāṃs tathā bahusuvarṇakān
 6 agniṣṭomātirātrābhyāṃ gosavaiś ca mahādhanaiḥ
  īje kratubhir anyaiś ca sa śrīmān āptadakṣiṇaiḥ
 7 evaṃ sa kālaḥ sumahān rājyasthasya mahātmanaḥ
  dharme prayatamānasya vyatīyād rāghavasya tu
 8 ṛkṣavānararakṣāṃsi sthitā rāmasya śāsane
  anurajyanti rājāno ahany ahani rāghavam
 9 kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ
  hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadas tathā
 10 nākāle mriyate kaś cin na vyādhiḥ prāṇināṃ tadā
   nādharmaś cābhavat kaś cid rāme rājyaṃ praśāsati
11 atha dīrghasya kālasya rāmamātā yaśasvinī
   putrapautraiḥ parivṛtā kāladharmam upāgamat
12 anviyāya sumitrāpi kaikeyī ca yaśasvinī
   dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā
13 sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca
   samāgatā mahābhāgāḥ saha dharmaṃ ca lebhire
14 tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati
   mātṝṇām aviśeṣeṇa brāhmaṇeṣu tapasviṣu
15 pitryāṇi bahuratnāni yajñān paramadustarān
   cakāra rāmo dharmātmā pitṝn devān vivardhayan
 1 तदावसाने यज्ञस्य रामः परमदुर्मनाः
  अपश्यमानॊ वैदेहीं मेने शून्यम इदं जगत
  शॊकेन परमायत्तॊ न शान्तिं मनसागमत
 2 विसृज्य पार्थिवान सर्वान ऋक्षवानरराक्षसान
  जनौघं बरह्ममुख्यानां वित्तपूर्णं वयसर्जयत
 3 ततॊ विसृज्य तान सर्वान रामॊ राजीवलॊचनः
  हृदि कृत्वा तदा सीताम अयॊध्यां परविवेश सः
 4 न सीतायाः परां भार्यां वव्रे स रघुनन्दनः
  यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत
 5 दशवर्षसहस्राणि वाजिमेधम उपाकरॊत
  वाजपेयान दशगुणांस तथा बहुसुवर्णकान
 6 अग्निष्टॊमातिरात्राभ्यां गॊसवैश च महाधनैः
  ईजे करतुभिर अन्यैश च स शरीमान आप्तदक्षिणैः
 7 एवं स कालः सुमहान राज्यस्थस्य महात्मनः
  धर्मे परयतमानस्य वयतीयाद राघवस्य तु
 8 ऋक्षवानररक्षांसि सथिता रामस्य शासने
  अनुरज्यन्ति राजानॊ अहन्य अहनि राघवम
 9 काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः
  हृष्टपुष्टजनाकीर्णं पुरं जनपदस तथा
 10 नाकाले मरियते कश चिन न वयाधिः पराणिनां तदा
   नाधर्मश चाभवत कश चिद रामे राज्यं परशासति
11 अथ दीर्घस्य कालस्य राममाता यशस्विनी
   पुत्रपौत्रैः परिवृता कालधर्मम उपागमत
12 अन्वियाय सुमित्रापि कैकेयी च यशस्विनी
   धर्मं कृत्वा बहुविधं तरिदिवे पर्यवस्थिता
13 सर्वाः परतिष्ठिताः सवर्गे राज्ञा दशरथेन च
   समागता महाभागाः सह धर्मं च लेभिरे
14 तासां रामॊ महादानं काले काले परयच्छति
   मातॄणाम अविशेषेण बराह्मणेषु तपस्विषु
15 पित्र्याणि बहुरत्नानि यज्ञान परमदुस्तरान
   चकार रामॊ धर्मात्मा पितॄन देवान विवर्धयन


Next: Chapter 90