Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 88

 1 vālmīkinaivam uktas tu rāghavaḥ pratyabhāṣata
  prāñjalir jagato madhye dṛṣṭvā tāṃ devavarṇinīm
 2 evam etan mahābhāga yathā vadasi dharmavit
  pratyayo hi mama brahmaṃs tava vākyair akalmaṣaiḥ
 3 pratyayo hi purā datto vaidehyā surasaṃnidhau
  seyaṃ lokabhayād brahmann apāpety abhijānatā
  parityaktā mayā sītā tad bhavān kṣantum arhati
 4 jānāmi cemau putrau me yamajātau kuśīlavau
  śuddhāyāṃ jagato madhye maithilyāṃ prītir astu me
 5 abhiprāyaṃ tu vijñāya rāmasya surasattamāḥ
  pitāmahaṃ puraskṛtya sarva eva samāgatāḥ
 6 ādityā vasavo rudrā viśve deśā marudgaṇāḥ
  aśvināv ṛṣigandharvā apsarāṇāṃ gaṇās tathā
  sādhyāś ca devāḥ sarve te sarve ca paramarṣayaḥ
 7 tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ
  taṃ janaughaṃ suraśreṣṭho hlādayām āsa sarvataḥ
 8 tad adbhutam ivācintyaṃ nirīkṣante samāhitāḥ
  mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṃ kṛtayuge yathā
 9 sarvān samāgatān dṛṣṭvā sītā kāṣāyavāsinī
  abravīt prāñjalir vākyam adhodṛṣṭir avānmukhī
 10 yathāhaṃ rāghavād anyaṃ manasāpi na cintaye
   tathā me mādhavī devī vivaraṃ dātum arhati
11 tathā śapantyāṃ vaidehyāṃ prādurāsīt tad adbhutam
   bhūtalād utthitaṃ divyaṃ siṃhāsanam anuttamam
12 dhriyamāṇaṃ śirobhis tan nāgair amitavikramaiḥ
   divyaṃ divyena vapuṣā sarvaratnavibhūṣitam
13 tasmiṃs tu dharaṇī devī bāhubhyāṃ gṛhya maithilīm
   svāgatenābhinandyainām āsane copaveṣayat
14 tām āsanagatāṃ dṛṣṭvā praviśantīṃ rasātalam
   puṇyavṛṣṭir avicchinnā divyā sītām avākirat
15 sādhukāraś ca sumahān devānāṃ sahasotthitaḥ
   sādhu sādhv iti vai sīte yasyās te śīlam īdṛśam
16 evaṃ bahuvidhā vāco hy antarikṣagatāḥ surāḥ
   vyājahrur hṛṣṭamanaso dṛṣṭvā sītāpraveśanam
17 yajñavāṭagatāś cāpi munayaḥ sarva eva te
   rājānaś ca naravyāghrā vismayān noparemire
18 antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ
   dānavāś ca mahākāyāḥ pātāle pannagādhipāḥ
19 ke cid vineduḥ saṃhṛṣṭāḥ ke cid dhyānaparāyaṇāḥ
   ke cid rāmaṃ nirīkṣante ke cit sītām acetanāḥ
20 sītāpraveśanaṃ dṛṣṭvā teṣām āsīt samāgamaḥ
   taṃ muhūrtam ivātyarthaṃ sarvaṃ saṃmohitaṃ jagat
 1 वाल्मीकिनैवम उक्तस तु राघवः परत्यभाषत
  पराञ्जलिर जगतॊ मध्ये दृष्ट्वा तां देववर्णिनीम
 2 एवम एतन महाभाग यथा वदसि धर्मवित
  परत्ययॊ हि मम बरह्मंस तव वाक्यैर अकल्मषैः
 3 परत्ययॊ हि पुरा दत्तॊ वैदेह्या सुरसंनिधौ
  सेयं लॊकभयाद बरह्मन्न अपापेत्य अभिजानता
  परित्यक्ता मया सीता तद भवान कषन्तुम अर्हति
 4 जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ
  शुद्धायां जगतॊ मध्ये मैथिल्यां परीतिर अस्तु मे
 5 अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः
  पितामहं पुरस्कृत्य सर्व एव समागताः
 6 आदित्या वसवॊ रुद्रा विश्वे देशा मरुद्गणाः
  अश्विनाव ऋषिगन्धर्वा अप्सराणां गणास तथा
  साध्याश च देवाः सर्वे ते सर्वे च परमर्षयः
 7 ततॊ वायुः शुभः पुण्यॊ दिव्यगन्धॊ मनॊरमः
  तं जनौघं सुरश्रेष्ठॊ हलादयाम आस सर्वतः
 8 तद अद्भुतम इवाचिन्त्यं निरीक्षन्ते समाहिताः
  मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा
 9 सर्वान समागतान दृष्ट्वा सीता काषायवासिनी
  अब्रवीत पराञ्जलिर वाक्यम अधॊदृष्टिर अवान्मुखी
 10 यथाहं राघवाद अन्यं मनसापि न चिन्तये
   तथा मे माधवी देवी विवरं दातुम अर्हति
11 तथा शपन्त्यां वैदेह्यां परादुरासीत तद अद्भुतम
   भूतलाद उत्थितं दिव्यं सिंहासनम अनुत्तमम
12 धरियमाणं शिरॊभिस तन नागैर अमितविक्रमैः
   दिव्यं दिव्येन वपुषा सर्वरत्नविभूषितम
13 तस्मिंस तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम
   सवागतेनाभिनन्द्यैनाम आसने चॊपवेषयत
14 ताम आसनगतां दृष्ट्वा परविशन्तीं रसातलम
   पुण्यवृष्टिर अविच्छिन्ना दिव्या सीताम अवाकिरत
15 साधुकारश च सुमहान देवानां सहसॊत्थितः
   साधु साध्व इति वै सीते यस्यास ते शीलम ईदृशम
16 एवं बहुविधा वाचॊ हय अन्तरिक्षगताः सुराः
   वयाजह्रुर हृष्टमनसॊ दृष्ट्वा सीताप्रवेशनम
17 यज्ञवाटगताश चापि मुनयः सर्व एव ते
   राजानश च नरव्याघ्रा विस्मयान नॊपरेमिरे
18 अन्तरिक्षे च भूमौ च सर्वे सथावरजङ्गमाः
   दानवाश च महाकायाः पाताले पन्नगाधिपाः
19 के चिद विनेदुः संहृष्टाः के चिद धयानपरायणाः
   के चिद रामं निरीक्षन्ते के चित सीताम अचेतनाः
20 सीताप्रवेशनं दृष्ट्वा तेषाम आसीत समागमः
   तं मुहूर्तम इवात्यर्थं सर्वं संमॊहितं जगत


Next: Chapter 89