Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 85

 1 tau rajanyāṃ prabhātāyāṃ snātau hutahutāśanau
  yathoktam ṛṣiṇā pūrvaṃ tatra tatrābhyagāyatām
 2 tāṃ sa śuśrāva kākutsthaḥ pūrvacaryāṃ tatas tataḥ
  apūrvāṃ pāṭhya jātiṃ ca geyena samalaṃkṛtām
 3 pramāṇair bahubhir baddhāṃ tantrīlayasamanvitām
  bālābhyāṃ rāghavaḥ śrutvā kautūhalaparo 'bhavat
 4 atha karmāntare rājā samānīya mahāmunīn
  pārthivāṃś ca naravyāghraḥ paṇḍitān naigamāṃs tathā
 5 paurāṇikāñ śabdavito ye ca vṛddhā dvijātayaḥ
  etān sarvān samānīya gātārau samaveśayat
 6 hṛṣṭā ṛṣigaṇās tatra pārthivāś ca mahaujasaḥ
  pibanta iva cakṣurbhyāṃ rājānaṃ gāyakau ca tau
 7 parasparam athocus te sarva eva samaṃ tataḥ
  ubhau rāmasya sadṛśau bimbād bimbam ivoddhṛtau
 8 jaṭilau yadi na syātāṃ na valkaladharau yadi
  viśeṣaṃ nādhigacchāmo gāyato rāghavasya ca
 9 teṣāṃ saṃvadatām evaṃ śrotṝṇāṃ harṣavardhanam
  geyaṃ pracakratus tatra tāv ubhau munidārakau
 10 tataḥ pravṛttaṃ madhuraṃ gāndharvam atimānuṣam
   na ca tṛptiṃ yayuḥ sarve śrotāro geya saṃpadā
11 pravṛttam āditaḥ pūrvaṃ sargān nāradadarśanāt
   tataḥ prabhṛti sargāṃś ca yāvadviṃśaty agāyatām
12 tato 'parāhṇasamaye rāghavaḥ samabhāṣata
   śrutvā viṃśatisargāṃs tān bharataṃ bhrātṛvatsalaḥ
13 aṣṭādaśa sahasrāṇi suvarṇasya mahātmanoḥ
   dadasva śīghraṃ kākutstha bālayor mā vṛthā śramaḥ
14 dīyamānaṃ suvarṇaṃ tan nāgṛhṇītāṃ kuśīlavau
   ūcatuś ca mahātmānau kim aneneti vismitau
15 vanyena phalamūlena niratu svo vanaukasau
   suvarṇena hiraṇyena kiṃ kariṣyāvahe vane
16 tathā tayoḥ prabruvatoḥ kautūhalasamanvitāḥ
   śrotāraś caiva rāmaś ca sarva eva suvismitāḥ
17 tasya caivāgamaṃ rāmaḥ kāvyasya śrotum utsukaḥ
   papraccha tau mahātejās tāv ubhau munidārakau
18 kiṃpramāṇam idaṃ kāvyaṃ kā pratiṣṭhā mahātmanaḥ
   kartā kāvyasya mahataḥ ko vāsau munipuṃgavaḥ
19 pṛcchantaṃ rāghavaṃ vākyam ūcatur munidārakau
   vālmīkir bhagavān kartā saṃprāpto yajñasaṃnidhim
   yenedaṃ caritaṃ tubhyam aśeṣaṃ saṃpradarśitam
20 ādiprabhṛti rājendra pañcasarga śatāni ca
   pratiṣṭhā jīvitaṃ yāvat tāvad rājañ śubhāśubham
21 yadi buddhiḥ kṛtā rājañ śravaṇāya mahāratha
   karmāntare kṣaṇī hūtas tac chṛṇuṣva sahānujaḥ
22 bāḍham ity abravīd rāmas tau cānujñāpya rāghavam
   prahṛṣṭau jagmatur vāsaṃ yatrāsau munipuṃgavaḥ
23 rāmo 'pi munibhiḥ sārdhaṃ pārthivaiś ca mahātmabhiḥ
   śrutvā tad gītamādhuryaṃ karmaśālām upāgamat
 1 तौ रजन्यां परभातायां सनातौ हुतहुताशनौ
  यथॊक्तम ऋषिणा पूर्वं तत्र तत्राभ्यगायताम
 2 तां स शुश्राव काकुत्स्थः पूर्वचर्यां ततस ततः
  अपूर्वां पाठ्य जातिं च गेयेन समलंकृताम
 3 परमाणैर बहुभिर बद्धां तन्त्रीलयसमन्विताम
  बालाभ्यां राघवः शरुत्वा कौतूहलपरॊ ऽभवत
 4 अथ कर्मान्तरे राजा समानीय महामुनीन
  पार्थिवांश च नरव्याघ्रः पण्डितान नैगमांस तथा
 5 पौराणिकाञ शब्दवितॊ ये च वृद्धा दविजातयः
  एतान सर्वान समानीय गातारौ समवेशयत
 6 हृष्टा ऋषिगणास तत्र पार्थिवाश च महौजसः
  पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ
 7 परस्परम अथॊचुस ते सर्व एव समं ततः
  उभौ रामस्य सदृशौ बिम्बाद बिम्बम इवॊद्धृतौ
 8 जटिलौ यदि न सयातां न वल्कलधरौ यदि
  विशेषं नाधिगच्छामॊ गायतॊ राघवस्य च
 9 तेषां संवदताम एवं शरॊतॄणां हर्षवर्धनम
  गेयं परचक्रतुस तत्र ताव उभौ मुनिदारकौ
 10 ततः परवृत्तं मधुरं गान्धर्वम अतिमानुषम
   न च तृप्तिं ययुः सर्वे शरॊतारॊ गेय संपदा
11 परवृत्तम आदितः पूर्वं सर्गान नारददर्शनात
   ततः परभृति सर्गांश च यावद्विंशत्य अगायताम
12 ततॊ ऽपराह्णसमये राघवः समभाषत
   शरुत्वा विंशतिसर्गांस तान भरतं भरातृवत्सलः
13 अष्टादश सहस्राणि सुवर्णस्य महात्मनॊः
   ददस्व शीघ्रं काकुत्स्थ बालयॊर मा वृथा शरमः
14 दीयमानं सुवर्णं तन नागृह्णीतां कुशीलवौ
   ऊचतुश च महात्मानौ किम अनेनेति विस्मितौ
15 वन्येन फलमूलेन निरतु सवॊ वनौकसौ
   सुवर्णेन हिरण्येन किं करिष्यावहे वने
16 तथा तयॊः परब्रुवतॊः कौतूहलसमन्विताः
   शरॊतारश चैव रामश च सर्व एव सुविस्मिताः
17 तस्य चैवागमं रामः काव्यस्य शरॊतुम उत्सुकः
   पप्रच्छ तौ महातेजास ताव उभौ मुनिदारकौ
18 किंप्रमाणम इदं काव्यं का परतिष्ठा महात्मनः
   कर्ता काव्यस्य महतः कॊ वासौ मुनिपुंगवः
19 पृच्छन्तं राघवं वाक्यम ऊचतुर मुनिदारकौ
   वाल्मीकिर भगवान कर्ता संप्राप्तॊ यज्ञसंनिधिम
   येनेदं चरितं तुभ्यम अशेषं संप्रदर्शितम
20 आदिप्रभृति राजेन्द्र पञ्चसर्ग शतानि च
   परतिष्ठा जीवितं यावत तावद राजञ शुभाशुभम
21 यदि बुद्धिः कृता राजञ शरवणाय महारथ
   कर्मान्तरे कषणी हूतस तच छृणुष्व सहानुजः
22 बाढम इत्य अब्रवीद रामस तौ चानुज्ञाप्य राघवम
   परहृष्टौ जग्मतुर वासं यत्रासौ मुनिपुंगवः
23 रामॊ ऽपि मुनिभिः सार्धं पार्थिवैश च महात्मभिः
   शरुत्वा तद गीतमाधुर्यं कर्मशालाम उपागमत


Next: Chapter 86