Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 84

 1 vartamāne tathābhūte yajñe paramake 'dbhute
  saśiṣya ājagāmāśu vālmīkir munipuṃgavaḥ
 2 sa dṛṣṭvā divyasaṃkāśaṃ yajñam adbhutadarśanam
  ekānte ṛṣivāṭānāṃ cakāra uṭajāñ śubhān
 3 sa śiṣyāv abravīd dhṛṣṭo yuvāṃ gatvā samāhitau
  kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyatāṃ parayā mudā
 4 ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca
  rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca
 5 rāmasya bhavanadvāri yatra karma ca vartate
  ṛtvijām agrataś caiva tatra geyaṃ viśeṣataḥ
 6 imāni ca phalāny atra svādūni vividhāni ca
  jātāni parvatāgreṣu āsvādyāsvādya gīyatām
 7 na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai
  mūlāni ca sumṛṣṭāni nagarāt parihāsyatha
 8 yadi śabdāpayed rāmaḥ śravaṇāya mahīpatiḥ
  ṛṣīṇām upaviṣṭānāṃ tato geyaṃ pravartatām
 9 divase viṃśatiḥ sargā geyā vai parayā mudā
  pramāṇair bahubhis tatra yathoddiṣṭaṃ mayā purā
 10 lobhaś cāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā
   kiṃ dhanenāśramasthānāṃ phalamūlopabhoginām
11 yadi pṛcchet sa kākutstho yuvāṃ kasyeti dārakau
   vālmīker atha śiṣyau hi brūtām evaṃ narādhipam
12 imās tantrīḥ sumadhurāḥ sthānaṃ vā pūrvadarśitam
   mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau
13 ādiprabhṛti geyaṃ syān na cāvajñāya pārthivam
   pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ
14 tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā
   gāyetāṃ madhuraṃ geyaṃ tantrīlayasamanvitam
15 iti saṃdiśya bahuśo muniḥ prācetasas tadā
   vālmīkiḥ paramodāras tūṣṇīm āsīn mahāyaśāḥ
16 tām adbhutāṃ tau hṛdaye kumārau; niveśya vāṇīm ṛṣibhāṣitāṃ śubhām
   samutsukau tau sukham ūṣatur niśāṃ; yathāśvinau bhārgavanītisaṃskṛtau
 1 वर्तमाने तथाभूते यज्ञे परमके ऽदभुते
  सशिष्य आजगामाशु वाल्मीकिर मुनिपुंगवः
 2 स दृष्ट्वा दिव्यसंकाशं यज्ञम अद्भुतदर्शनम
  एकान्ते ऋषिवाटानां चकार उटजाञ शुभान
 3 स शिष्याव अब्रवीद धृष्टॊ युवां गत्वा समाहितौ
  कृत्स्नं रामायणं काव्यं गायतां परया मुदा
 4 ऋषिवाटेषु पुण्येषु बराह्मणावसथेषु च
  रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च
 5 रामस्य भवनद्वारि यत्र कर्म च वर्तते
  ऋत्विजाम अग्रतश चैव तत्र गेयं विशेषतः
 6 इमानि च फलान्य अत्र सवादूनि विविधानि च
  जातानि पर्वताग्रेषु आस्वाद्यास्वाद्य गीयताम
 7 न यास्यथः शरमं वत्सौ भक्षयित्वा फलानि वै
  मूलानि च सुमृष्टानि नगरात परिहास्यथ
 8 यदि शब्दापयेद रामः शरवणाय महीपतिः
  ऋषीणाम उपविष्टानां ततॊ गेयं परवर्तताम
 9 दिवसे विंशतिः सर्गा गेया वै परया मुदा
  परमाणैर बहुभिस तत्र यथॊद्दिष्टं मया पुरा
 10 लॊभश चापि न कर्तव्यः सवल्पॊ ऽपि धनकाङ्क्षया
   किं धनेनाश्रमस्थानां फलमूलॊपभॊगिनाम
11 यदि पृच्छेत स काकुत्स्थॊ युवां कस्येति दारकौ
   वाल्मीकेर अथ शिष्यौ हि बरूताम एवं नराधिपम
12 इमास तन्त्रीः सुमधुराः सथानं वा पूर्वदर्शितम
   मूर्छयित्वा सुमधुरं गायेतां विगतज्वरौ
13 आदिप्रभृति गेयं सयान न चावज्ञाय पार्थिवम
   पिता हि सर्वभूतानां राजा भवति धर्मतः
14 तद युवां हृष्टमनसौ शवः परभाते समाधिना
   गायेतां मधुरं गेयं तन्त्रीलयसमन्वितम
15 इति संदिश्य बहुशॊ मुनिः पराचेतसस तदा
   वाल्मीकिः परमॊदारस तूष्णीम आसीन महायशाः
16 ताम अद्भुतां तौ हृदये कुमारौ; निवेश्य वाणीम ऋषिभाषितां शुभाम
   समुत्सुकौ तौ सुखम ऊषतुर निशां; यथाश्विनौ भार्गवनीतिसंस्कृतौ


Next: Chapter 85