Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 78

 1 tac chrutvā lakṣmaṇenoktaṃ vākyaṃ vākyaviśāradaḥ
  pratyuvāca mahātejāḥ prahasan rāghavo vacaḥ
 2 evam etan naraśreṣṭha yathā vadasi lakṣmaṇa
  vṛtraghātam aśeṣeṇa vājimedhaphalaṃ ca yat
 3 śrūyate hi purā saumya kardamasya prajāpateḥ
  putro bāhlīśvaraḥ śrīmān ilo nāma sudhārmikaḥ
 4 sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ
  rājyaṃ caiva naravyāghra putravat paryapālayat
 5 suraiś ca paramodārair daiteyaiś ca mahāsuraiḥ
  nāgarākṣasagandharvair yakṣaiś ca sumahātmabhiḥ
 6 pūjyate nityaśaḥ saumya bhayārtai raghunandana
  abibhyaṃś ca trayo lokāḥ saroṣasya mahātmanaḥ
 7 sa rājā tādṛśo hy āsīd dharme vīrye ca niṣṭhitaḥ
  buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ
 8 sa pracakre mahābāhur mṛgayāṃ rucire vane
  caitre manorame māsi sabhṛtyabalavāhanaḥ
 9 prajaghne sa nṛpo 'raṇye mṛgāñ śatasahasraśaḥ
  hatvaiva tṛptir nābhūc ca rājñas tasya mahātmanaḥ
 10 nānāmṛgāṇām ayutaṃ vadhyamānaṃ mahātmanā
   yatra jāto mahāsenas taṃ deśam upacakrame
11 tasmiṃs tu devadeveśaḥ śailarājasutāṃ haraḥ
   ramayām āsa durdharṣaiḥ sarvair anucaraiḥ saha
12 kṛtvā strībhūtam ātmānam umeśo gopatidhvajaḥ
   devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare
13 ye ca tatra vanoddeśe sattvāḥ puruṣavādinaḥ
   yac ca kiṃ cana tat sarvaṃ nārīsaṃjñaṃ babhūva ha
14 etasminn antare rājā sa ilaḥ kardamātmajaḥ
   nighnan mṛgasahasrāṇi taṃ deśam upacakrame
15 sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam
   ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana
16 tasya duḥkhaṃ mahat tv āsīd dṛṣṭvātmānaṃ tathā gatam
   umāpateś ca tat karma jñātvā trāsam upāgamat
17 tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam
   jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ
18 tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ
   prajāpatisutaṃ vākyam uvāca varadaḥ svayam
19 uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala
   puruṣatvam ṛte saumya varaṃ varaya suvrata
20 tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā
   na sa jagrāha strībhūto varam anyaṃ surottamāt
21 tataḥ śokena mahatā śailarājasutāṃ nṛpaḥ
   praṇipatya mahādevīṃ sarveṇaivāntarātmanā
22 īśe varāṇāṃ varade lokānām asi bhāmini
   amoghadarśane devi bhaje saumye namo 'stu te
23 hṛdgataṃ tasya rājarṣer vijñāya harasaṃnidhau
   pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā
24 ardhasya devo varado varārdhasya tathā hy aham
   tasmād ardhaṃ gṛhāṇa tvaṃ strīpuṃsor yāvad icchasi
25 tad adbhutatamaṃ śrutvā devyā varam anuttamam
   saṃprahṛṣṭamanā bhūtvā rājā vākyam athābravīt
26 yadi devi prasannā me rūpeṇāpratimā bhuvi
   māsaṃ strītvam upāsitvā māsaṃ syāṃ puruṣaḥ punaḥ
27 īpsitaṃ tasya vijñāya devī surucirānanā
   pratyuvāca śubhaṃ vākyam evam etad bhaviṣyati
28 rājan puruṣabhūtas tvaṃ strībhāvaṃ na smariṣyasi
   strībhūtaś cāparaṃ māsaṃ na smariṣyasi pauruṣam
29 evaṃ sa rājā puruṣo māmaṃ bhūtvātha kārdamiḥ
   trailokyasundarī nārī māsam ekam ilābhavat
 1 तच छरुत्वा लक्ष्मणेनॊक्तं वाक्यं वाक्यविशारदः
  परत्युवाच महातेजाः परहसन राघवॊ वचः
 2 एवम एतन नरश्रेष्ठ यथा वदसि लक्ष्मण
  वृत्रघातम अशेषेण वाजिमेधफलं च यत
 3 शरूयते हि पुरा सौम्य कर्दमस्य परजापतेः
  पुत्रॊ बाह्लीश्वरः शरीमान इलॊ नाम सुधार्मिकः
 4 स राजा पृथिवीं सर्वां वशे कृत्वा महायशाः
  राज्यं चैव नरव्याघ्र पुत्रवत पर्यपालयत
 5 सुरैश च परमॊदारैर दैतेयैश च महासुरैः
  नागराक्षसगन्धर्वैर यक्षैश च सुमहात्मभिः
 6 पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन
  अबिभ्यंश च तरयॊ लॊकाः सरॊषस्य महात्मनः
 7 स राजा तादृशॊ हय आसीद धर्मे वीर्ये च निष्ठितः
  बुद्ध्या च परमॊदारॊ बाह्लीकानां महायशाः
 8 स परचक्रे महाबाहुर मृगयां रुचिरे वने
  चैत्रे मनॊरमे मासि सभृत्यबलवाहनः
 9 परजघ्ने स नृपॊ ऽरण्ये मृगाञ शतसहस्रशः
  हत्वैव तृप्तिर नाभूच च राज्ञस तस्य महात्मनः
 10 नानामृगाणाम अयुतं वध्यमानं महात्मना
   यत्र जातॊ महासेनस तं देशम उपचक्रमे
11 तस्मिंस तु देवदेवेशः शैलराजसुतां हरः
   रमयाम आस दुर्धर्षैः सर्वैर अनुचरैः सह
12 कृत्वा सत्रीभूतम आत्मानम उमेशॊ गॊपतिध्वजः
   देव्याः परियचिकीर्षुः स तस्मिन पर्वतनिर्झरे
13 ये च तत्र वनॊद्देशे सत्त्वाः पुरुषवादिनः
   यच च किं चन तत सर्वं नारीसंज्ञं बभूव ह
14 एतस्मिन्न अन्तरे राजा स इलः कर्दमात्मजः
   निघ्नन मृगसहस्राणि तं देशम उपचक्रमे
15 स दृष्ट्वा सत्रीकृतं सर्वं सव्यालमृगपक्षिणम
   आत्मानं सानुगं चैव सत्रीभूतं रघुनन्दन
16 तस्य दुःखं महत तव आसीद दृष्ट्वात्मानं तथा गतम
   उमापतेश च तत कर्म जञात्वा तरासम उपागमत
17 ततॊ देवं महात्मानं शितिकण्ठं कपर्दिनम
   जगाम शरणं राजा सभृत्यबलवाहनः
18 ततः परहस्य वरदः सह देव्या महायशाः
   परजापतिसुतं वाक्यम उवाच वरदः सवयम
19 उत्तिष्ठॊत्तिष्ठ राजर्षे कार्दमेय महाबल
   पुरुषत्वम ऋते सौम्य वरं वरय सुव्रत
20 ततः स राजा शॊकार्ताः परत्याख्यातॊ महात्मना
   न स जग्राह सत्रीभूतॊ वरम अन्यं सुरॊत्तमात
21 ततः शॊकेन महता शैलराजसुतां नृपः
   परणिपत्य महादेवीं सर्वेणैवान्तरात्मना
22 ईशे वराणां वरदे लॊकानाम असि भामिनि
   अमॊघदर्शने देवि भजे सौम्ये नमॊ ऽसतु ते
23 हृद्गतं तस्य राजर्षेर विज्ञाय हरसंनिधौ
   परत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता
24 अर्धस्य देवॊ वरदॊ वरार्धस्य तथा हय अहम
   तस्माद अर्धं गृहाण तवं सत्रीपुंसॊर यावद इच्छसि
25 तद अद्भुततमं शरुत्वा देव्या वरम अनुत्तमम
   संप्रहृष्टमना भूत्वा राजा वाक्यम अथाब्रवीत
26 यदि देवि परसन्ना मे रूपेणाप्रतिमा भुवि
   मासं सत्रीत्वम उपासित्वा मासं सयां पुरुषः पुनः
27 ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना
   परत्युवाच शुभं वाक्यम एवम एतद भविष्यति
28 राजन पुरुषभूतस तवं सत्रीभावं न समरिष्यसि
   सत्रीभूतश चापरं मासं न समरिष्यसि पौरुषम
29 एवं स राजा पुरुषॊ मामं भूत्वाथ कार्दमिः
   तरैलॊक्यसुन्दरी नारी मासम एकम इलाभवत


Next: Chapter 79