Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 76

 1 lakṣmaṇasya tu tad vākyaṃ śrutvā śatrunibarhaṇaḥ
  vṛtraghātam aśeṣeṇa kathayety āha lakṣmaṇam
 2 rāghaveṇaivam uktas tu sumitrānandavardhanaḥ
  bhūya eva kathāṃ divyāṃ kathayām āsa lakṣmaṇaḥ
 3 sahasrākṣavacaḥ śrutvā sarveṣāṃ ca divaukasām
  viṣṇur devān uvācedaṃ sarvān indrapurogamān
 4 pūrvaṃ sauhṛdabaddho 'smi vṛtrasya sumahātmanaḥ
  tena yuṣmat priyārthaṃ vai nāhaṃ hanmi mahāsuram
 5 avaśyaṃ karaṇīyaṃ ca bhavatāṃ sukham uttamam
  tasmād upāyam ākhyāsye yena vṛtraṃ haniṣyatha
 6 tridhā bhūtaṃ kariṣye 'ham ātmānaṃ surasattamāḥ
  tena vṛtraṃ sahasrākṣo haniṣyati na saṃśayaḥ
 7 eko 'ṃśo vāsavaṃ yātu dvitīyo vajram eva tu
  tṛtīyo bhūtalaṃ śakras tato vṛtraṃ haniṣyati
 8 tathā bruvati deveśe devā vākyam athābruvan
  evam etan na saṃdeho yathā vadasi daityahan
 9 bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ
  bhajasva paramodāravāsavaṃ svena tejasā
 10 tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ
   tad araṇyam upākrāman yatra vṛtro mahāsuraḥ
11 te 'paśyaṃs tejasā bhūtaṃ tapantam asurottamam
   pibantam iva lokāṃs trīn nirdahantam ivāmbaram
12 dṛṣṭvaiva cāsuraśreṣṭhaṃ devās trāsam upāgaman
   katham enaṃ vadhiṣyāmaḥ kathaṃ na syāt parājayaḥ
13 teṣāṃ cintayatāṃ tatra sahasrākṣaḥ puraṃdaraḥ
   vajraṃ pragṛhya bāhubhyāṃ prahiṇod vṛtramūrdhani
14 kālāgnineva ghoreṇa dīpteneva mahārciṣā
   prataptaṃ vṛtraśirasi jagat trāsam upāgamat
15 asaṃbhāvyaṃ vadhaṃ tasya vṛtrasya vibudhādhipaḥ
   cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ
16 tam indraṃ brahmahatyāśu gacchantam anugacchati
   apatac cāsya gātreṣu tam indraṃ duḥkham āviśat
17 hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ
   viṣṇuṃ tribhuvaṇaśreṣṭhaṃ muhur muhur apūjayan
18 tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ
   rathārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān
19 hataś cāyaṃ tvayā vṛtro brahmahatyā ca vāsavam
   bādhate suraśārdūla mokṣaṃ tasya vinirdiśa
20 teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt
   mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam
21 puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ
   punar eṣyati devānām indratvam akutobhayaḥ
22 evaṃ saṃdiśya devānāṃ tāṃ vāṇīm amṛtopamā
   jagāma viṣṇur deveśaḥ stūyamānas triviṣṭapam
 1 लक्ष्मणस्य तु तद वाक्यं शरुत्वा शत्रुनिबर्हणः
  वृत्रघातम अशेषेण कथयेत्य आह लक्ष्मणम
 2 राघवेणैवम उक्तस तु सुमित्रानन्दवर्धनः
  भूय एव कथां दिव्यां कथयाम आस लक्ष्मणः
 3 सहस्राक्षवचः शरुत्वा सर्वेषां च दिवौकसाम
  विष्णुर देवान उवाचेदं सर्वान इन्द्रपुरॊगमान
 4 पूर्वं सौहृदबद्धॊ ऽसमि वृत्रस्य सुमहात्मनः
  तेन युष्मत परियार्थं वै नाहं हन्मि महासुरम
 5 अवश्यं करणीयं च भवतां सुखम उत्तमम
  तस्माद उपायम आख्यास्ये येन वृत्रं हनिष्यथ
 6 तरिधा भूतं करिष्ये ऽहम आत्मानं सुरसत्तमाः
  तेन वृत्रं सहस्राक्षॊ हनिष्यति न संशयः
 7 एकॊ ऽंशॊ वासवं यातु दवितीयॊ वज्रम एव तु
  तृतीयॊ भूतलं शक्रस ततॊ वृत्रं हनिष्यति
 8 तथा बरुवति देवेशे देवा वाक्यम अथाब्रुवन
  एवम एतन न संदेहॊ यथा वदसि दैत्यहन
 9 भद्रं ते ऽसतु गमिष्यामॊ वृत्रासुरवधैषिणः
  भजस्व परमॊदारवासवं सवेन तेजसा
 10 ततः सर्वे महात्मानः सहस्राक्षपुरॊगमाः
   तद अरण्यम उपाक्रामन यत्र वृत्रॊ महासुरः
11 ते ऽपश्यंस तेजसा भूतं तपन्तम असुरॊत्तमम
   पिबन्तम इव लॊकांस तरीन निर्दहन्तम इवाम्बरम
12 दृष्ट्वैव चासुरश्रेष्ठं देवास तरासम उपागमन
   कथम एनं वधिष्यामः कथं न सयात पराजयः
13 तेषां चिन्तयतां तत्र सहस्राक्षः पुरंदरः
   वज्रं परगृह्य बाहुभ्यां परहिणॊद वृत्रमूर्धनि
14 कालाग्निनेव घॊरेण दीप्तेनेव महार्चिषा
   परतप्तं वृत्रशिरसि जगत तरासम उपागमत
15 असंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः
   चिन्तयानॊ जगामाशु लॊकस्यान्तं महायशाः
16 तम इन्द्रं बरह्महत्याशु गच्छन्तम अनुगच्छति
   अपतच चास्य गात्रेषु तम इन्द्रं दुःखम आविशत
17 हतारयः परनष्टेन्द्रा देवाः साग्निपुरॊगमाः
   विष्णुं तरिभुवणश्रेष्ठं मुहुर मुहुर अपूजयन
18 तवं गतिः परमा देव पूर्वजॊ जगतः परभुः
   रथार्थं सर्वभूतानां विष्णुत्वम उपजग्मिवान
19 हतश चायं तवया वृत्रॊ बरह्महत्या च वासवम
   बाधते सुरशार्दूल मॊक्षं तस्य विनिर्दिश
20 तेषां तद वचनं शरुत्वा देवानां विष्णुर अब्रवीत
   माम एव यजतां शक्रः पावयिष्यामि वज्रिणम
21 पुण्येन हयमेधेन माम इष्ट्वा पाकशासनः
   पुनर एष्यति देवानाम इन्द्रत्वम अकुतॊभयः
22 एवं संदिश्य देवानां तां वाणीम अमृतॊपमा
   जगाम विष्णुर देवेशः सतूयमानस तरिविष्टपम


Next: Chapter 77