Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 68

 1 purā tretāyuge hy āsīd araṇyaṃ bahuvistaram
  samantād yojanaśataṃ nirmṛgaṃ pakṣivarjitam
 2 tasmin nirmānuṣe 'raṇye kurvāṇas tapa uttamam
  aham ākramituṃ śaumya tad araṇyam upāgamam
 3 tasya rūpam araṇyasya nirdeṣṭuṃ na śaśāka ha
  phalamūlaiḥ sukhāsvādair bahurūpaiś ca pādapaiḥ
 4 tasyāraṇyasya madhye tu saro yojanam āyatam
  padmotpalasamākīrṇaṃ samatikrāntaśaivalam
 5 tad āścaryam ivātyarthaṃ sukhāsvādam anuttamam
  arajaskaṃ tathākṣobhyaṃ śrīmatpakṣigaṇāyutam
 6 tasmin saraḥsamīpe tu mahad adbhutam āśramam
  purāṇaṃ puṇyam atyarthaṃ tapasvijanavarjitam
 7 tatrāham avasaṃ rātriṃ naidāghīṃ puruṣarṣabha
  prabhāte kālyam utthāya saras tad upacakrame
 8 athāpaśyaṃḥ śavaṃ tatra supuṣṭam ajaraṃ kva cit
  tiṣṭhantaṃ parayā lakṣmyā tasmiṃs toyāśaye nṛpa
 9 tam arthaṃ cintayāno 'haṃ muhūrtaṃ tatra rāghava
  viṣṭhito 'smi sarastīre kiṃ nv idaṃ syād iti prabho
 10 athāpaśyaṃ muhūrtāt tu divyam adbhutadarśanam
   vimānaṃ paramodāraṃ haṃsayuktaṃ manojavam
11 atyarthaṃ svargiṇaṃ tatra vimāne raghunandana
   upāste 'psarasāṃ vīra sahasraṃ divyabhūṣaṇam
   gānti geyāni ramyāṇi vādayanti tathāparāḥ
12 paśyato me tadā rāma vimānād avaruhya ca
   taṃ śavaṃ bhakṣayām āsa sa svargī raghunandana
13 tato bhuktvā yathākāmaṃ māṃsaṃ bahu ca suṣṭhu ca
   avatīrya saraḥ svargī saṃspraṣṭum upacakrame
14 upaspṛśya yathānyāyaṃ sa svargī puruṣarṣabha
   āroḍhum upacakrāma vimānavaram uttamam
15 tam ahaṃ devasaṃkāśam ārohantam udīkṣya vai
   athāham abruvaṃ vākyaṃ tam eva puruṣarṣabha
16 ko bhavān devasaṃkāśa āhāraś ca vigarhitaḥ
   tvayāyaṃ bhujyate saumya kiṃ karthaṃ vaktum arhasi
17 āścaryam īdṛśo bhāvo bhāsvaro devasaṃmataḥ
   āhāro garhitaḥ saumya śrotum icchāmi tattvataḥ
 1 पुरा तरेतायुगे हय आसीद अरण्यं बहुविस्तरम
  समन्ताद यॊजनशतं निर्मृगं पक्षिवर्जितम
 2 तस्मिन निर्मानुषे ऽरण्ये कुर्वाणस तप उत्तमम
  अहम आक्रमितुं शौम्य तद अरण्यम उपागमम
 3 तस्य रूपम अरण्यस्य निर्देष्टुं न शशाक ह
  फलमूलैः सुखास्वादैर बहुरूपैश च पादपैः
 4 तस्यारण्यस्य मध्ये तु सरॊ यॊजनम आयतम
  पद्मॊत्पलसमाकीर्णं समतिक्रान्तशैवलम
 5 तद आश्चर्यम इवात्यर्थं सुखास्वादम अनुत्तमम
  अरजस्कं तथाक्षॊभ्यं शरीमत्पक्षिगणायुतम
 6 तस्मिन सरःसमीपे तु महद अद्भुतम आश्रमम
  पुराणं पुण्यम अत्यर्थं तपस्विजनवर्जितम
 7 तत्राहम अवसं रात्रिं नैदाघीं पुरुषर्षभ
  परभाते काल्यम उत्थाय सरस तद उपचक्रमे
 8 अथापश्यंः शवं तत्र सुपुष्टम अजरं कव चित
  तिष्ठन्तं परया लक्ष्म्या तस्मिंस तॊयाशये नृप
 9 तम अर्थं चिन्तयानॊ ऽहं मुहूर्तं तत्र राघव
  विष्ठितॊ ऽसमि सरस्तीरे किं नव इदं सयाद इति परभॊ
 10 अथापश्यं मुहूर्तात तु दिव्यम अद्भुतदर्शनम
   विमानं परमॊदारं हंसयुक्तं मनॊजवम
11 अत्यर्थं सवर्गिणं तत्र विमाने रघुनन्दन
   उपास्ते ऽपसरसां वीर सहस्रं दिव्यभूषणम
   गान्ति गेयानि रम्याणि वादयन्ति तथापराः
12 पश्यतॊ मे तदा राम विमानाद अवरुह्य च
   तं शवं भक्षयाम आस स सवर्गी रघुनन्दन
13 ततॊ भुक्त्वा यथाकामं मांसं बहु च सुष्ठु च
   अवतीर्य सरः सवर्गी संस्प्रष्टुम उपचक्रमे
14 उपस्पृश्य यथान्यायं स सवर्गी पुरुषर्षभ
   आरॊढुम उपचक्राम विमानवरम उत्तमम
15 तम अहं देवसंकाशम आरॊहन्तम उदीक्ष्य वै
   अथाहम अब्रुवं वाक्यं तम एव पुरुषर्षभ
16 कॊ भवान देवसंकाश आहारश च विगर्हितः
   तवयायं भुज्यते सौम्य किं कर्थं वक्तुम अर्हसि
17 आश्चर्यम ईदृशॊ भावॊ भास्वरॊ देवसंमतः
   आहारॊ गर्हितः सौम्य शरॊतुम इच्छामि तत्त्वतः


Next: Chapter 69