Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 67

 1 tasya tadvacanaṃ śrutvā rāmasyākliṣṭakarmaṇaḥ
  avākśirās tathābhūto vākyam etad uvāca ha
 2 śūdrayonyāṃ prasūto 'smi tapa ugraṃ samāsthitaḥ
  devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ
 3 na mithyāhaṃ vade rājan devalokajigīṣayā
  śūdraṃ māṃ viddhi kākutstha śambūkaṃ nāma nāmataḥ
 4 bhāṣatas tasya śūdrasya khaḍgaṃ suruciraprabham
  niṣkṛṣya kośād vimalaṃ śiraś ciccheda rāghavaḥ
 5 tasmin muhūrte bālo 'sau jīvena samayujyata
 6 tato 'gastyāśramapadaṃ rāmaḥ kamalalocanaḥ
  sa gatvā vinayenaiva taṃ natvā mumude sukhī
 7 so 'bhivādya mahātmānaṃ jvalantam iva tejasā
  ātithyaṃ paramaṃ prāpya niṣasāda narādhipaḥ
 8 tam uvāca mahātejāḥ kumbhayonir mahātapāḥ
  svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava
 9 tvaṃ me bahumato rāma guṇair bahubhir uttamaiḥ
  atithiḥ pūjanīyaś ca māma rājan hṛdi sthitaḥ
 10 surā hi kathayanti tvām āgataṃ śūdraghātinam
   brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ
11 uṣyatāṃ ceha rajanīṃ sakāśe mama rāghava
   prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi
12 idaṃ cābharaṇaṃ saumya nirmitaṃ viśvakarmaṇā
   divyaṃ divyena vapuṣā dīpyamānaṃ svatejasā
   pratigṛhṇīṣva kākutstha matpriyaṃ kuru rāghava
13 dattasya hi punar dānaṃ sumahat phalam ucyate
   tasmāt pradāsye vidhivat tat pratīccha nararṣabha
14 tad rāmaḥ pratijagrāha munes tasya mahātmanaḥ
   divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram
15 pratigṛhya tato rāmas tad ābharaṇam uttamam
   āgamaṃ tasya divyasya praṣṭum evopacakrame
16 atyadbhutam idaṃ brahman vapuṣā yuktam uttamam
   kathaṃ bhagavatā prāptaṃ kuto vā kena vāhṛtam
17 kutūhalatayā brahman pṛcchāmi tvāṃ mahāyaśaḥ
   āścaryāṇāṃ bahūnāṃ hi nidhiḥ paramako bhavān
18 evaṃ bruvati kākutsthe munir vākyam athābravīt
   śṛṇu rāma yathāvṛttaṃ purā tretāyuge gate
 1 तस्य तद्वचनं शरुत्वा रामस्याक्लिष्टकर्मणः
  अवाक्शिरास तथाभूतॊ वाक्यम एतद उवाच ह
 2 शूद्रयॊन्यां परसूतॊ ऽसमि तप उग्रं समास्थितः
  देवत्वं परार्थये राम सशरीरॊ महायशः
 3 न मिथ्याहं वदे राजन देवलॊकजिगीषया
  शूद्रं मां विद्धि काकुत्स्थ शम्बूकं नाम नामतः
 4 भाषतस तस्य शूद्रस्य खड्गं सुरुचिरप्रभम
  निष्कृष्य कॊशाद विमलं शिरश चिच्छेद राघवः
 5 तस्मिन मुहूर्ते बालॊ ऽसौ जीवेन समयुज्यत
 6 ततॊ ऽगस्त्याश्रमपदं रामः कमललॊचनः
  स गत्वा विनयेनैव तं नत्वा मुमुदे सुखी
 7 सॊ ऽभिवाद्य महात्मानं जवलन्तम इव तेजसा
  आतिथ्यं परमं पराप्य निषसाद नराधिपः
 8 तम उवाच महातेजाः कुम्भयॊनिर महातपाः
  सवागतं ते नरश्रेष्ठ दिष्ट्या पराप्तॊ ऽसि राघव
 9 तवं मे बहुमतॊ राम गुणैर बहुभिर उत्तमैः
  अतिथिः पूजनीयश च माम राजन हृदि सथितः
 10 सुरा हि कथयन्ति तवाम आगतं शूद्रघातिनम
   बराह्मणस्य तु धर्मेण तवया जीवापितः सुतः
11 उष्यतां चेह रजनीं सकाशे मम राघव
   परभाते पुष्पकेण तवं गन्ता सवपुरम एव हि
12 इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा
   दिव्यं दिव्येन वपुषा दीप्यमानं सवतेजसा
   परतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव
13 दत्तस्य हि पुनर दानं सुमहत फलम उच्यते
   तस्मात परदास्ये विधिवत तत परतीच्छ नरर्षभ
14 तद रामः परतिजग्राह मुनेस तस्य महात्मनः
   दिव्यम आभरणं चित्रं परदीप्तम इव भास्करम
15 परतिगृह्य ततॊ रामस तद आभरणम उत्तमम
   आगमं तस्य दिव्यस्य परष्टुम एवॊपचक्रमे
16 अत्यद्भुतम इदं बरह्मन वपुषा युक्तम उत्तमम
   कथं भगवता पराप्तं कुतॊ वा केन वाहृतम
17 कुतूहलतया बरह्मन पृच्छामि तवां महायशः
   आश्चर्याणां बहूनां हि निधिः परमकॊ भवान
18 एवं बरुवति काकुत्स्थे मुनिर वाक्यम अथाब्रवीत
   शृणु राम यथावृत्तं पुरा तरेतायुगे गते


Next: Chapter 68