Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 64

 1 prasthāpya tu sa śatrughnaṃ bhrātṛbhyāṃ saha rāghavaḥ
  pramumoda sukhī rājyaṃ dharmeṇa paripālayan
 2 tataḥ katipayāhaḥsu vṛddho jānapado dvijaḥ
  śavaṃ bālam upādāya rājadvāram upāgamat
 3 rudan bahuvidhā vācaḥ snehākṣarasamanvitāḥ
  asakṛt putraputreti vākyam etad uvāca ha
 4 kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam
  yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam
 5 aprāptayauvanaṃ bālaṃ pañcavarṣasamanvitam
  akāle kālam āpannaṃ duḥkhāya mama putraka
 6 alpair ahobhir nidhanaṃ gamiṣyāmi na saṃśayaḥ
  ahaṃ ca jananī caiva tava śokena putraka
 7 na smarāmy anṛtaṃ hy uktaṃ na ca hiṃsāṃ smarāmy aham
  kena me duṣkṛtenādya bāla eva mamātmajaḥ
  akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam
 8 nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ vā ghoradarśanam
  mṛtyur aprāptakālānāṃ rāmasya viṣaye yathā
 9 rāmasya duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ
  tvaṃ rājañ jīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam
 10 bhrātṛbhiḥ sahito rājan dīrgham āyur avāpnuhi
   uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala
11 saṃpraty anātho viṣaya ikṣvākūṇāṃ mahātmanām
   rāmaṃ nātham ihāsādya bālāntakaraṇaṃ nṛpam
12 rājadoṣair vipadyante prajā hy avidhipālitāḥ
   asadvṛtte tu nṛpatāv akāle mriyate janaḥ
13 yadā pureṣv ayuktāni janā janapadeśu ca
   kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam
14 savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ
   pure janapade vāpi tadā bālavadho hy ayam
15 evaṃ bahuvidhair vākyair nindayāno muhur muhuḥ
   rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati
 1 परस्थाप्य तु स शत्रुघ्नं भरातृभ्यां सह राघवः
  परमुमॊद सुखी राज्यं धर्मेण परिपालयन
 2 ततः कतिपयाहःसु वृद्धॊ जानपदॊ दविजः
  शवं बालम उपादाय राजद्वारम उपागमत
 3 रुदन बहुविधा वाचः सनेहाक्षरसमन्विताः
  असकृत पुत्रपुत्रेति वाक्यम एतद उवाच ह
 4 किं नु मे दुष्कृतं कर्म पूर्वं देहान्तरे कृतम
  यद अहं पुत्रम एकं तवां पश्यामि निधनं गतम
 5 अप्राप्तयौवनं बालं पञ्चवर्षसमन्वितम
  अकाले कालम आपन्नं दुःखाय मम पुत्रक
 6 अल्पैर अहॊभिर निधनं गमिष्यामि न संशयः
  अहं च जननी चैव तव शॊकेन पुत्रक
 7 न समराम्य अनृतं हय उक्तं न च हिंसां समराम्य अहम
  केन मे दुष्कृतेनाद्य बाल एव ममात्मजः
  अकृत्वा पितृकार्याणि नीतॊ वैवस्वतक्षयम
 8 नेदृशं दृष्टपूर्वं मे शरुतं वा घॊरदर्शनम
  मृत्युर अप्राप्तकालानां रामस्य विषये यथा
 9 रामस्य दुष्कृतं किं चिन महद अस्ति न संशयः
  तवं राजञ जीवयस्वैनं बालं मृत्युवशं गतम
 10 भरातृभिः सहितॊ राजन दीर्घम आयुर अवाप्नुहि
   उषिताः सम सुखं राज्ये तवास्मिन सुमहाबल
11 संप्रत्य अनाथॊ विषय इक्ष्वाकूणां महात्मनाम
   रामं नाथम इहासाद्य बालान्तकरणं नृपम
12 राजदॊषैर विपद्यन्ते परजा हय अविधिपालिताः
   असद्वृत्ते तु नृपताव अकाले मरियते जनः
13 यदा पुरेष्व अयुक्तानि जना जनपदेशु च
   कुर्वते न च रक्षास्ति तदाकालकृतं भयम
14 सव्यक्तं राजदॊषॊ ऽयं भविष्यति न संशयः
   पुरे जनपदे वापि तदा बालवधॊ हय अयम
15 एवं बहुविधैर वाक्यैर निन्दयानॊ मुहुर मुहुः
   राजानं दुःखसंतप्तः सुतं तम उपगूहति


Next: Chapter 65