Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 63

 1 tato dvādaśame varṣe śatrughno rāmapālitām
  ayodhyāṃ cakame gantum alpabhṛtyabalānugaḥ
 2 mantriṇo balamukhyāṃś ca nivartya ca purodhasaṃ
  jagāma rathamukhyena hayayuktena bhāsvatā
 3 sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ
  ayodhyām agamat tūrṇaṃ rāghavotsukadarśanaḥ
 4 sa praviśya purīṃ ramyāṃ śrīmān ikṣvākunandanaḥ
  praviveśa mahābāhur yatra rāmo mahādyutiḥ
 5 so 'bhivādya mahātmānaṃ jvalantam iva tejasā
  uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam
 6 yad ājñaptaṃ mahārāja sarvaṃ tat kṛtavān aham
  hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā
 7 dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana
  notsaheyam ahaṃ vastuṃ tvayā virahito nṛpa
 8 sa me prasādaṃ kākutstha kuruṣvāmitavikrama
  mātṛhīno yathā vatsas tvāṃ vinā pravasāmy aham
 9 evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt
  mā viṣādaṃ kṛthā vīra naitat kṣatriya ceṣṭitam
 10 nāvasīdanti rājāno vipravāseṣu rāghava
   prajāś ca paripālyā hi kṣatradharmeṇa rāghava
11 kāle kāle ca māṃ vīra ayodhyām avalokitum
   āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava
12 mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ
   avaśyaṃ karaṇīyaṃ ca rājyasya paripālanam
13 tasmāt tvaṃ vasa kākutstha pañcarātraṃ mayā saha
   ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ
14 rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam
   śatrughno dīnayā vācā bāḍham ity eva cābravīt
15 sa pañcarātraṃ kākutstho rāghavasya yathājñayā
   uṣya tatra maheṣvāso gamanāyopacakrame
16 āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam
   bharataṃ lakṣmaṇaṃ caiva mahāratham upāruhat
17 dūraṃ tābhyām anugato lakṣmaṇena mahātmanā
   bharatena ca śatrughno jagāmāśu purīṃ tadā
 1 ततॊ दवादशमे वर्षे शत्रुघ्नॊ रामपालिताम
  अयॊध्यां चकमे गन्तुम अल्पभृत्यबलानुगः
 2 मन्त्रिणॊ बलमुख्यांश च निवर्त्य च पुरॊधसं
  जगाम रथमुख्येन हययुक्तेन भास्वता
 3 स गत्वा गणितान वासान सप्ताष्टौ रघुनन्दनः
  अयॊध्याम अगमत तूर्णं राघवॊत्सुकदर्शनः
 4 स परविश्य पुरीं रम्यां शरीमान इक्ष्वाकुनन्दनः
  परविवेश महाबाहुर यत्र रामॊ महाद्युतिः
 5 सॊ ऽभिवाद्य महात्मानं जवलन्तम इव तेजसा
  उवाच पराञ्जलिर भूत्वा रामं सत्यपराक्रमम
 6 यद आज्ञप्तं महाराज सर्वं तत कृतवान अहम
  हतः स लवणः पापः पुरी सा च निवेशिता
 7 दवादशं च गतं वर्षं तवां विना रघुनन्दन
  नॊत्सहेयम अहं वस्तुं तवया विरहितॊ नृप
 8 स मे परसादं काकुत्स्थ कुरुष्वामितविक्रम
  मातृहीनॊ यथा वत्सस तवां विना परवसाम्य अहम
 9 एवं बरुवाणं शत्रुघ्नं परिष्वज्येदम अब्रवीत
  मा विषादं कृथा वीर नैतत कषत्रिय चेष्टितम
 10 नावसीदन्ति राजानॊ विप्रवासेषु राघव
   परजाश च परिपाल्या हि कषत्रधर्मेण राघव
11 काले काले च मां वीर अयॊध्याम अवलॊकितुम
   आगच्छ तवं नरश्रेष्ठ गन्तासि च पुरं तव
12 ममापि तवं सुदयितः पराणैर अपि न संशयः
   अवश्यं करणीयं च राज्यस्य परिपालनम
13 तस्मात तवं वस काकुत्स्थ पञ्चरात्रं मया सह
   ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः
14 रामस्यैतद वचः शरुत्वा धर्मयुक्तं मनॊऽनुगम
   शत्रुघ्नॊ दीनया वाचा बाढम इत्य एव चाब्रवीत
15 स पञ्चरात्रं काकुत्स्थॊ राघवस्य यथाज्ञया
   उष्य तत्र महेष्वासॊ गमनायॊपचक्रमे
16 आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम
   भरतं लक्ष्मणं चैव महारथम उपारुहत
17 दूरं ताभ्याम अनुगतॊ लक्ष्मणेन महात्मना
   भरतेन च शत्रुघ्नॊ जगामाशु पुरीं तदा


Next: Chapter 64