Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 46

 1 atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ
  āruroha samāyuktāṃ pūrvam āropya maithilīm
 2 sumantraṃ caiva sarathaṃ sthīyatām iti lakṣmaṇaḥ
  uvāca śokasaṃtaptaḥ prayāhīti ca nāvikam
 3 tatas tīram upāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ
  uvāca maithilīṃ vākyaṃ prāñjalir bāṣpagadgadaḥ
 4 hṛdgataṃ me mahac chalyaṃ yad asmy āryeṇa dhīmatā
  asmin nimitte vaidehi lokasya vacanīkṛtaḥ
 5 śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet
  na cāsminn īdṛśe kārye niyojyo lokanindite
 6 prasīda na ca me roṣaṃ kartum arhasi suvrate
  ity añjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ
 7 rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyum ātmanaḥ
  maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyam abravīt
 8 kim idaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa
  paśyāmi tvāṃ ca na svatham api kṣemaṃ mahīpateḥ
 9 śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ
  tad brūyāḥ saṃnidhau mahyam aham ājñāpayāmi te
 10 vaidehyā codyamānas tu lakṣmaṇo dīnacetanaḥ
   avāṅmukho bāṣpagalo vākyam etad uvāca ha
11 śrutvā pariṣado madhye apavādaṃ sudāruṇam
   pure janapade caiva tvatkṛte janakātmaje
12 na tāni vacanīyāni mayā devi tavāgrataḥ
   yāni rājñā hṛdi nyastāny amarṣaḥ pṛṣṭhataḥ kṛtaḥ
13 sā tvāṃ tyaktā nṛpatinā nirdoṣā mama saṃnidhau
   paurāpavāda bhītena grāhyaṃ devi na te 'nyathā
14 āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi
   rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam
15 tad etaj jāhnavītīre brahmarṣīṇāṃ tapovanam
   puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe
16 rājño daśarathasyaiṣa pitur me munipuṃgavaḥ
   sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ
17 pādacchāyām upāgamya sukham asya mahātmanaḥ
   upavāsaparaikāgrā vasa tvaṃ janakātmaje
18 pativratātvam āsthāya rāmaṃ kṛtvā sadā hṛdi
   śreyas te paramaṃ devi tathā kṛtvā bhaviṣyati
 1 अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः
  आरुरॊह समायुक्तां पूर्वम आरॊप्य मैथिलीम
 2 सुमन्त्रं चैव सरथं सथीयताम इति लक्ष्मणः
  उवाच शॊकसंतप्तः परयाहीति च नाविकम
 3 ततस तीरम उपागम्य भागीरथ्याः स लक्ष्मणः
  उवाच मैथिलीं वाक्यं पराञ्जलिर बाष्पगद्गदः
 4 हृद्गतं मे महच छल्यं यद अस्म्य आर्येण धीमता
  अस्मिन निमित्ते वैदेहि लॊकस्य वचनीकृतः
 5 शरेयॊ हि मरणं मे ऽदय मृत्यॊर वा यत परं भवेत
  न चास्मिन्न ईदृशे कार्ये नियॊज्यॊ लॊकनिन्दिते
 6 परसीद न च मे रॊषं कर्तुम अर्हसि सुव्रते
  इत्य अञ्जलिकृतॊ भूमौ निपपात स लक्ष्मणः
 7 रुदन्तं पराञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युम आत्मनः
  मैथिली भृशसंविग्ना लक्ष्मणं वाक्यम अब्रवीत
 8 किम इदं नावगच्छामि बरूहि तत्त्वेन लक्ष्मण
  पश्यामि तवां च न सवथम अपि कषेमं महीपतेः
 9 शापितॊ ऽसि नरेन्द्रेण यत तवं संतापम आत्मनः
  तद बरूयाः संनिधौ मह्यम अहम आज्ञापयामि ते
 10 वैदेह्या चॊद्यमानस तु लक्ष्मणॊ दीनचेतनः
   अवाङ्मुखॊ बाष्पगलॊ वाक्यम एतद उवाच ह
11 शरुत्वा परिषदॊ मध्ये अपवादं सुदारुणम
   पुरे जनपदे चैव तवत्कृते जनकात्मजे
12 न तानि वचनीयानि मया देवि तवाग्रतः
   यानि राज्ञा हृदि नयस्तान्य अमर्षः पृष्ठतः कृतः
13 सा तवां तयक्ता नृपतिना निर्दॊषा मम संनिधौ
   पौरापवाद भीतेन गराह्यं देवि न ते ऽनयथा
14 आश्रमान्तेषु च मया तयक्तव्या तवं भविष्यसि
   राज्ञः शासनम आज्ञाय तवैवं किल दौर्हृदम
15 तद एतज जाह्नवीतीरे बरह्मर्षीणां तपॊवनम
   पुण्यं च रमणीयं च मा विषादं कृथाः शुभे
16 राज्ञॊ दशरथस्यैष पितुर मे मुनिपुंगवः
   सखा परमकॊ विप्रॊ वाल्मीकिः सुमहायशाः
17 पादच्छायाम उपागम्य सुखम अस्य महात्मनः
   उपवासपरैकाग्रा वस तवं जनकात्मजे
18 पतिव्रतात्वम आस्थाय रामं कृत्वा सदा हृदि
   शरेयस ते परमं देवि तथा कृत्वा भविष्यति


Next: Chapter 47