Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 45

 1 tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ
  sumantram abravīd vākyaṃ mukhena pariśuṣyatā
 2 sārathe turagāñ śīghraṃ yojayasva rathottame
  svāstīrṇaṃ rājabhavanāt sītāyāś cāsanaṃ śubham
 3 sītā hi rājabhavanād āśramaṃ puṇyakarmaṇām
  mayā netā maharṣīṇāṃ śīghram ānīyatāṃ rathaḥ
 4 sumantras tu tathety uktvā yuktaṃ paramavājibhiḥ
  rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā
 5 ādāyovāca saumitriṃ mitrāṇāṃ harṣavardhanam
  ratho 'yaṃ samanuprāpto yat kāryaṃ kriyatāṃ prabho
 6 evam uktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ
  praviśya sītām āsādya vyājahāra nararṣabhaḥ
 7 gaṅgātīre mayā devi munīnām āśrame śubhe
  śīghraṃ gatvopaneyāsi śāsanāt pārthivasya naḥ
 8 evam uktā tu vaidehī lakṣmaṇena mahātmanā
  praharṣam atulaṃ lebhe gamanaṃ cābhyarocayat
 9 vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca
  gṛhītvā tāni vaidehī gamanāyopacakrame
 10 imāni munipatnīnāṃ dāsyāmy ābharaṇāny aham
   saumitris tu tathety uktvā ratham āropya maithilīm
   prayayau śīghraturago rāmasyājñām anusmaran
11 abravīc ca tadā sītā lakṣmaṇaṃ lakṣmivardhanam
   aśubhāni bahūny adya paśyāmi raghunandana
12 nayanaṃ me sphuraty adya gātrotkampaś ca jāyate
   hṛdayaṃ caiva saumitre asvastham iva lakṣaye
13 autsukyaṃ paramaṃ cāpi adhṛtiś ca parā mama
   śūnyām iva ca paśyāmi pṛthivīṃ pṛthulocana
14 api svasti bhavet tasya bhrātus te bhrātṛbhiḥ saha
   śvaśrūṇāṃ caiva me vīra sarvāsām aviśeṣataḥ
15 pure janapade caiva kuśalaṃ prāṇinām api
   ity añjalikṛtā sītā devatā abhyayācata
16 lakṣmaṇo 'rthaṃ tu taṃ śrutvā śirasā vandya maithilīm
   śivam ity abravīd dhṛṣṭo hṛdayena viśuṣyatā
17 tato vāsam upāgamya gomatītīra āśrame
   prabhāte punar utthāya saumitriḥ sūtam abravīt
18 yojayasva rathaṃ śīghram adya bhāgīrathī jalam
   śirasā dhārayiṣyāmi tryambakaḥ parvate yathā
19 so 'śvān vicārayitvāśu rathe yuktvā manojavān
   ārohasveti vaidehīṃ sūtaḥ prāñjalir abravīt
20 sā tu sūtasya vacanād āruroha rathottamam
   sītā saumitriṇā sārdhaṃ sumitreṇa ca dhīmatā
21 athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam
   nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam
22 sītā tu paramāyattā dṛṣṭvā lakṣmaṇam āturam
   uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā
23 jāhvanī tīram āsādya cirābhilaṣitaṃ mama
   harṣakāle kim arthaṃ māṃ viṣādayasi lakṣmaṇa
24 nityaṃ tvaṃ rāmapādeṣu vartase puruṣarṣabha
   kac cid vinā kṛtas tena dvirātre śokam āgataḥ
25 mamāpi dayito rāmo jīvitenāpi lakṣmaṇa
   na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava
26 tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān
   tato dhanāni vāsāṃsi dāsyāmy ābharaṇāni ca
27 tataḥ kṛtvā maharṣīṇāṃ yathārham abhivādanam
   tatra caikāṃ niśām uṣya yāsyāmas tāṃ purīṃ punaḥ
28 tasyās tad vacanaṃ śrutvā pramṛjya nayane śubhe
   titīrṣur lakṣmaṇo gaṅgāṃ śubhāṃ nāvam upāharat
 1 ततॊ रजन्यां वयुष्टायां लक्ष्मणॊ दीनचेतनः
  सुमन्त्रम अब्रवीद वाक्यं मुखेन परिशुष्यता
 2 सारथे तुरगाञ शीघ्रं यॊजयस्व रथॊत्तमे
  सवास्तीर्णं राजभवनात सीतायाश चासनं शुभम
 3 सीता हि राजभवनाद आश्रमं पुण्यकर्मणाम
  मया नेता महर्षीणां शीघ्रम आनीयतां रथः
 4 सुमन्त्रस तु तथेत्य उक्त्वा युक्तं परमवाजिभिः
  रथं सुरुचिरप्रख्यं सवास्तीर्णं सुखशय्यया
 5 आदायॊवाच सौमित्रिं मित्राणां हर्षवर्धनम
  रथॊ ऽयं समनुप्राप्तॊ यत कार्यं करियतां परभॊ
 6 एवम उक्तः सुमन्त्रेण राजवेश्म स लक्ष्मणः
  परविश्य सीताम आसाद्य वयाजहार नरर्षभः
 7 गङ्गातीरे मया देवि मुनीनाम आश्रमे शुभे
  शीघ्रं गत्वॊपनेयासि शासनात पार्थिवस्य नः
 8 एवम उक्ता तु वैदेही लक्ष्मणेन महात्मना
  परहर्षम अतुलं लेभे गमनं चाभ्यरॊचयत
 9 वासांसि च महार्हाणि रत्नानि विविधानि च
  गृहीत्वा तानि वैदेही गमनायॊपचक्रमे
 10 इमानि मुनिपत्नीनां दास्याम्य आभरणान्य अहम
   सौमित्रिस तु तथेत्य उक्त्वा रथम आरॊप्य मैथिलीम
   परययौ शीघ्रतुरगॊ रामस्याज्ञाम अनुस्मरन
11 अब्रवीच च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम
   अशुभानि बहून्य अद्य पश्यामि रघुनन्दन
12 नयनं मे सफुरत्य अद्य गात्रॊत्कम्पश च जायते
   हृदयं चैव सौमित्रे अस्वस्थम इव लक्षये
13 औत्सुक्यं परमं चापि अधृतिश च परा मम
   शून्याम इव च पश्यामि पृथिवीं पृथुलॊचन
14 अपि सवस्ति भवेत तस्य भरातुस ते भरातृभिः सह
   शवश्रूणां चैव मे वीर सर्वासाम अविशेषतः
15 पुरे जनपदे चैव कुशलं पराणिनाम अपि
   इत्य अञ्जलिकृता सीता देवता अभ्ययाचत
16 लक्ष्मणॊ ऽरथं तु तं शरुत्वा शिरसा वन्द्य मैथिलीम
   शिवम इत्य अब्रवीद धृष्टॊ हृदयेन विशुष्यता
17 ततॊ वासम उपागम्य गॊमतीतीर आश्रमे
   परभाते पुनर उत्थाय सौमित्रिः सूतम अब्रवीत
18 यॊजयस्व रथं शीघ्रम अद्य भागीरथी जलम
   शिरसा धारयिष्यामि तर्यम्बकः पर्वते यथा
19 सॊ ऽशवान विचारयित्वाशु रथे युक्त्वा मनॊजवान
   आरॊहस्वेति वैदेहीं सूतः पराञ्जलिर अब्रवीत
20 सा तु सूतस्य वचनाद आरुरॊह रथॊत्तमम
   सीता सौमित्रिणा सार्धं सुमित्रेण च धीमता
21 अथार्धदिवसं गत्वा भागीरथ्या जलाशयम
   निरीक्ष्य लक्ष्मणॊ दीनः पररुरॊद महास्वनम
22 सीता तु परमायत्ता दृष्ट्वा लक्ष्मणम आतुरम
   उवाच वाक्यं धर्मज्ञ किम इदं रुद्यते तवया
23 जाह्वनी तीरम आसाद्य चिराभिलषितं मम
   हर्षकाले किम अर्थं मां विषादयसि लक्ष्मण
24 नित्यं तवं रामपादेषु वर्तसे पुरुषर्षभ
   कच चिद विना कृतस तेन दविरात्रे शॊकम आगतः
25 ममापि दयितॊ रामॊ जीवितेनापि लक्ष्मण
   न चाहम एवं शॊचामि मैवं तवं बालिशॊ भव
26 तारयस्व च मां गङ्गां दर्शयस्व च तापसान
   ततॊ धनानि वासांसि दास्याम्य आभरणानि च
27 ततः कृत्वा महर्षीणां यथार्हम अभिवादनम
   तत्र चैकां निशाम उष्य यास्यामस तां पुरीं पुनः
28 तस्यास तद वचनं शरुत्वा परमृज्य नयने शुभे
   तितीर्षुर लक्ष्मणॊ गङ्गां शुभां नावम उपाहरत


Next: Chapter 46