Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 35

 1 apṛcchata tato rāmo dakṣiṇāśālayaṃ munim
  prāñjalir vinayopeta idam āha vaco 'rthavat
 2 atulaṃ balam etābhyāṃ vālino rāvaṇasya ca
  na tv etau hanumadvīryaiḥ samāv iti matir mama
 3 śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam
  vikramaś ca prabhāvaś ca hanūmati kṛtālayāḥ
 4 dṛṣṭvodadhiṃ viṣīdantīṃ tadaiṣa kapivāhinīm
  samāśvāsya kapīn bhūyo yojanānāṃ śataṃ plutaḥ
 5 dharṣayitvā purīṃ laṅkāṃ rāvaṇāntaḥpuraṃ tathā
  dṛṣṭvā saṃbhāṣitā cāpi sītā viśvāsitā tathā
 6 senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ
  ete hanumatā tatra ekena vinipātitāḥ
 7 bhūyo bandhād vimuktena saṃbhāṣitvā daśānanam
  laṅkā bhasmīkṛtā tena pāvakeneva medinī
 8 na kālasya na śakrasya na viṣṇor vittapasya ca
  karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ
 9 etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ
  prāpto mayā jayaś caiva rājyaṃ mitrāṇi bāndhavāḥ
 10 hanūmān yadi me na syād vānarādhipateḥ sakhā
   pravṛttam api ko vettuṃ jānakyāḥ śaktimān bhavet
11 kimarthaṃ vālī caitena sugrīvapriyakāmyayā
   tadā vaire samutpanne na dagdho vīrudho yathā
12 na hi veditavān manye hanūmān ātmano balam
   yad dṛṣṭavāñ jīviteṣṭaṃ kliśyantaṃ vānarādhipam
13 etan me bhagavan sarvaṃ hanūmati mahāmune
   vistareṇa yathātattvaṃ kathayāmarapūjita
14 rāghavasya vacaḥ śrutvā hetuyuktam ṛṣis tataḥ
   hanūmataḥ samakṣaṃ tam idaṃ vacanam abravīt
15 satyam etad raghuśreṣṭha yad bravīṣi hanūmataḥ
   na bale vidyate tulyo na gatau na matau paraḥ
16 amoghaśāpaiḥ śāpas tu datto 'sya ṛṣibhiḥ purā
   na veditā balaṃ yena balī sann arimardanaḥ
17 bālye 'py etena yat karma kṛtaṃ rāma mahābala
   tan na varṇayituṃ śakyam atibālatayāsya te
18 yadi vāsti tv abhiprāyas tac chrotuṃ tava rāghava
   samādhāya matiṃ rāma niśāmaya vadāmy aham
19 sūryadattavarasvarṇaḥ sumerur nāma parvataḥ
   yatra rājyaṃ praśāsty asya keṣarī nāma vai pitā
20 tasya bhāryā babhūveṣṭā hy añjaneti pariśrutā
   janayām āsa tasyāṃ vai vāyur ātmajam uttamam
21 śāliśūkasamābhāsaṃ prāsūtemaṃ tadāñjanā
   phalāny āhartukāmā vai niṣkrāntā gahane carā
22 eṣa mātur viyogāc ca kṣudhayā ca bhṛśārditaḥ
   ruroda śiśur atyarthaṃ śiśuḥ śarabharāḍ iva
23 tatodyantaṃ vivasvantaṃ japā puṣpotkaropamam
   dadṛśe phalalobhāc ca utpapāta raviṃ prati
24 bālārkābhimukho bālo bālārka iva mūrtimān
   grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ
25 etasmin plavanāne tu śiśubhāve hanūmati
   devadānavasiddhānāṃ vismayaḥ sumahān abhūt
26 nāpy evaṃ vegavān vāyur garuḍo na manas tathā
   yathāyaṃ vāyuputras tu kramate 'mbaram uttamam
27 yadi tāvac chiśor asya īdṛśau gativikramau
   yauvanaṃ balam āsādya kathaṃ vego bhaviṣyati
28 tam anuplavate vāyuḥ plavantaṃ putram ātmanaḥ
   sūryadāhabhayād rakṣaṃs tuṣāracayaśītalaḥ
29 bahuyojanasāhasraṃ kramaty eṣa tato 'mbaram
   pitur balāc ca bālyāc ca bhāskarābhyāśam āgataḥ
30 śiśur eṣa tv adoṣajña iti matvā divākaraḥ
   kāryaṃ cātra samāyattam ity evaṃ na dadāha saḥ
31 yam eva divasaṃ hy eṣa grahītuṃ bhāskaraṃ plutaḥ
   tam eva divasaṃ rāhur jighṛkṣati divākaram
32 anena ca parāmṛṣṭo rāma sūryarathopati
   apakrāntas tatas trasto rāhuś candrārkamardanaḥ
33 sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ
   abravīd bhrukuṭīṃ kṛtvā devaṃ devagaṇair vṛtam
34 bubhukṣāpanayaṃ dattvā candrārkau mama vāsava
   kim idaṃ tat tvayā dattam anyasya balavṛtrahan
35 adyāhaṃ parvakāle tu jighṛkṣuḥ sūryam āgataḥ
   athānyo rāhur āsādya jagrāha sahasā ravim
36 sa rāhor vacanaṃ śrutvā vāsavaḥ saṃbhramānvitaḥ
   utpapātāsanaṃ hitvā udvahan kāñcanasrajam
37 tataḥ kailāsakūṭābhaṃ caturdantaṃ madasravam
   śṛṅgārakāriṇaṃ prāṃṣuṃ svarṇaghaṇṭāṭṭahāsinam
38 indraḥ karīndram āruhya rāhuṃ kṛtvā puraḥsaram
   prāyād yatrābhavat sūryaḥ sahānena hanūmatā
39 athātirabhasenāgād rāhur utsṛjya vāsavam
   anena ca sa vai dṛṣṭa ādhāvañ śailakūṭavat
40 tataḥ sūryaṃ samutsṛjya rāhum evam avekṣya ca
   utpapāta punar vyoma grahītuṃ siṃhikā sutam
41 utsṛjyārkam imaṃ rāma ādhāvantaṃ plavaṃgamam
   dṛṣṭvā rāhuḥ parāvṛtya mukhaśeṣaḥ parāṅmukhaḥ
42 indram āśaṃsamānas tu trātāraṃ siṃhikāsutaḥ
   indra indreti saṃtrāsān muhur muhur abhāṣata
43 rāhor vikrośamānasya prāg evālakṣitaḥ svaraḥ
   śrutvendrovāca māṃ bhaiṣīr ayam enaṃ nihanmy aham
44 airāvataṃ tato dṛṣṭvā mahat tad idam ity api
   phalaṃ taṃ hastirājānam abhidudrāva mārutiḥ
45 tadāsya dhāvato rūpam airāvatajighṛkṣayā
   muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram
46 evam ādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ
   hastāntenātimuktena kuliśenābhyatāḍayat
47 tato girau papātaiṣa indravajrābhitāḍitaḥ
   patamānasya caitasya vāmo hanur abhajyata
48 tasmiṃs tu patite bāle vajratāḍanavihvale
   cukrodhendrāya pavanaḥ prajānām aśivāya ca
49 viṇmūtrāśayam āvṛtya prajāsv antargataḥ prabhuḥ
   rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ
50 vāyuprakopād bhūtāni nirucchvāsāni sarvataḥ
   saṃdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire
51 niḥsvadhaṃ nirvaṣaṭkāraṃ niṣkriyaṃ dharmavarjitam
   vāyuprakopāt trailokyaṃ nirayastham ivābabhau
52 tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ
   prajāpatiṃ samādhāvann asukhārtāḥ sukhaiṣiṇaḥ
53 ūcuḥ prāñjalayo devā darodaranibhodarāḥ
   tvayā sma bhagavan sṛṣṭāḥ prajānātha caturvidhāḥ
54 tvayā datto 'yam asmākam āyuṣaḥ pavanaḥ patiḥ
   so 'smān prāṇeśvaro bhūtvā kasmād eṣo 'dya sattama
55 rurodha duḥkhaṃ janayann antaḥpura iva striyaḥ
   tasmāt tvāṃ śaraṇaṃ prāptā vāyunopahatā vibho
56 vāyusaṃrodhajaṃ duḥkham idaṃ no nuda śatruhan
57 etat prajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ
   kāraṇād iti tān uktvā prajāḥ punar abhāṣata
58 yasmin vaḥ kāraṇe vāyuś cukrodha ca rurodha ca
   prajāḥ śṛṇudhvaṃ tat sarvaṃ śrotavyaṃ cātmanaḥ kṣamam
59 putras tasyāmareśena indreṇādya nipātitaḥ
   rāhor vacanam ājñāya rājñā vaḥ kopito 'nilaḥ
60 aśarīraḥ śarīreṣu vāyuś carati pālayan
   śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ
61 vāyuḥ prāṇāḥ sukhaṃ vāyur vāyuḥ sarvam idaṃ jagat
   vāyunā saṃparityaktaṃ na sukhaṃ vindate jagat
62 adyaiva ca parityaktaṃ vāyunā jagad āyuṣā
   adyaiveme nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ
63 tad yāmas tatra yatrāste māruto rukprado hi vaḥ
   mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam
64 tataḥ prajābhiḥ sahitaḥ prajāpatiḥ; sadevagandharvabhujaṃgaguhyakaḥ
   jagāma tatrāsyati yatra mārutaḥ; sutaṃ surendrābhihataṃ pragṛhya saḥ
65 tato 'rkavaiśvānarakāñcanaprabhaṃ; sutaṃ tadotsaṅgagataṃ sadā gateḥ
   caturmukho vīkṣya kṛpām athākarot; sadevasiddharṣibhujaṃgarākṣasaḥ
 1 अपृच्छत ततॊ रामॊ दक्षिणाशालयं मुनिम
  पराञ्जलिर विनयॊपेत इदम आह वचॊ ऽरथवत
 2 अतुलं बलम एताभ्यां वालिनॊ रावणस्य च
  न तव एतौ हनुमद्वीर्यैः समाव इति मतिर मम
 3 शौर्यं दाक्ष्यं बलं धैर्यं पराज्ञता नयसाधनम
  विक्रमश च परभावश च हनूमति कृतालयाः
 4 दृष्ट्वॊदधिं विषीदन्तीं तदैष कपिवाहिनीम
  समाश्वास्य कपीन भूयॊ यॊजनानां शतं पलुतः
 5 धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तथा
  दृष्ट्वा संभाषिता चापि सीता विश्वासिता तथा
 6 सेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजः
  एते हनुमता तत्र एकेन विनिपातिताः
 7 भूयॊ बन्धाद विमुक्तेन संभाषित्वा दशाननम
  लङ्का भस्मीकृता तेन पावकेनेव मेदिनी
 8 न कालस्य न शक्रस्य न विष्णॊर वित्तपस्य च
  कर्माणि तानि शरूयन्ते यानि युद्धे हनूमतः
 9 एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः
  पराप्तॊ मया जयश चैव राज्यं मित्राणि बान्धवाः
 10 हनूमान यदि मे न सयाद वानराधिपतेः सखा
   परवृत्तम अपि कॊ वेत्तुं जानक्याः शक्तिमान भवेत
11 किमर्थं वाली चैतेन सुग्रीवप्रियकाम्यया
   तदा वैरे समुत्पन्ने न दग्धॊ वीरुधॊ यथा
12 न हि वेदितवान मन्ये हनूमान आत्मनॊ बलम
   यद दृष्टवाञ जीवितेष्टं कलिश्यन्तं वानराधिपम
13 एतन मे भगवन सर्वं हनूमति महामुने
   विस्तरेण यथातत्त्वं कथयामरपूजित
14 राघवस्य वचः शरुत्वा हेतुयुक्तम ऋषिस ततः
   हनूमतः समक्षं तम इदं वचनम अब्रवीत
15 सत्यम एतद रघुश्रेष्ठ यद बरवीषि हनूमतः
   न बले विद्यते तुल्यॊ न गतौ न मतौ परः
16 अमॊघशापैः शापस तु दत्तॊ ऽसय ऋषिभिः पुरा
   न वेदिता बलं येन बली सन्न अरिमर्दनः
17 बाल्ये ऽपय एतेन यत कर्म कृतं राम महाबल
   तन न वर्णयितुं शक्यम अतिबालतयास्य ते
18 यदि वास्ति तव अभिप्रायस तच छरॊतुं तव राघव
   समाधाय मतिं राम निशामय वदाम्य अहम
19 सूर्यदत्तवरस्वर्णः सुमेरुर नाम पर्वतः
   यत्र राज्यं परशास्त्य अस्य केषरी नाम वै पिता
20 तस्य भार्या बभूवेष्टा हय अञ्जनेति परिश्रुता
   जनयाम आस तस्यां वै वायुर आत्मजम उत्तमम
21 शालिशूकसमाभासं परासूतेमं तदाञ्जना
   फलान्य आहर्तुकामा वै निष्क्रान्ता गहने चरा
22 एष मातुर वियॊगाच च कषुधया च भृशार्दितः
   रुरॊद शिशुर अत्यर्थं शिशुः शरभराड इव
23 ततॊद्यन्तं विवस्वन्तं जपा पुष्पॊत्करॊपमम
   ददृशे फललॊभाच च उत्पपात रविं परति
24 बालार्काभिमुखॊ बालॊ बालार्क इव मूर्तिमान
   गरहीतुकामॊ बालार्कं पलवते ऽमबरमध्यगः
25 एतस्मिन पलवनाने तु शिशुभावे हनूमति
   देवदानवसिद्धानां विस्मयः सुमहान अभूत
26 नाप्य एवं वेगवान वायुर गरुडॊ न मनस तथा
   यथायं वायुपुत्रस तु करमते ऽमबरम उत्तमम
27 यदि तावच छिशॊर अस्य ईदृशौ गतिविक्रमौ
   यौवनं बलम आसाद्य कथं वेगॊ भविष्यति
28 तम अनुप्लवते वायुः पलवन्तं पुत्रम आत्मनः
   सूर्यदाहभयाद रक्षंस तुषारचयशीतलः
29 बहुयॊजनसाहस्रं करमत्य एष ततॊ ऽमबरम
   पितुर बलाच च बाल्याच च भास्कराभ्याशम आगतः
30 शिशुर एष तव अदॊषज्ञ इति मत्वा दिवाकरः
   कार्यं चात्र समायत्तम इत्य एवं न ददाह सः
31 यम एव दिवसं हय एष गरहीतुं भास्करं पलुतः
   तम एव दिवसं राहुर जिघृक्षति दिवाकरम
32 अनेन च परामृष्टॊ राम सूर्यरथॊपति
   अपक्रान्तस ततस तरस्तॊ राहुश चन्द्रार्कमर्दनः
33 स इन्द्रभवनं गत्वा सरॊषः सिंहिकासुतः
   अब्रवीद भरुकुटीं कृत्वा देवं देवगणैर वृतम
34 बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव
   किम इदं तत तवया दत्तम अन्यस्य बलवृत्रहन
35 अद्याहं पर्वकाले तु जिघृक्षुः सूर्यम आगतः
   अथान्यॊ राहुर आसाद्य जग्राह सहसा रविम
36 स राहॊर वचनं शरुत्वा वासवः संभ्रमान्वितः
   उत्पपातासनं हित्वा उद्वहन काञ्चनस्रजम
37 ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम
   शृङ्गारकारिणं परांषुं सवर्णघण्टाट्टहासिनम
38 इन्द्रः करीन्द्रम आरुह्य राहुं कृत्वा पुरःसरम
   परायाद यत्राभवत सूर्यः सहानेन हनूमता
39 अथातिरभसेनागाद राहुर उत्सृज्य वासवम
   अनेन च स वै दृष्ट आधावञ शैलकूटवत
40 ततः सूर्यं समुत्सृज्य राहुम एवम अवेक्ष्य च
   उत्पपात पुनर वयॊम गरहीतुं सिंहिका सुतम
41 उत्सृज्यार्कम इमं राम आधावन्तं पलवंगमम
   दृष्ट्वा राहुः परावृत्य मुखशेषः पराङ्मुखः
42 इन्द्रम आशंसमानस तु तरातारं सिंहिकासुतः
   इन्द्र इन्द्रेति संत्रासान मुहुर मुहुर अभाषत
43 राहॊर विक्रॊशमानस्य पराग एवालक्षितः सवरः
   शरुत्वेन्द्रॊवाच मां भैषीर अयम एनं निहन्म्य अहम
44 ऐरावतं ततॊ दृष्ट्वा महत तद इदम इत्य अपि
   फलं तं हस्तिराजानम अभिदुद्राव मारुतिः
45 तदास्य धावतॊ रूपम ऐरावतजिघृक्षया
   मुहूर्तम अभवद घॊरम इन्द्राग्न्यॊर इव भास्वरम
46 एवम आधावमानं तु नातिक्रुद्धः शचीपतिः
   हस्तान्तेनातिमुक्तेन कुलिशेनाभ्यताडयत
47 ततॊ गिरौ पपातैष इन्द्रवज्राभिताडितः
   पतमानस्य चैतस्य वामॊ हनुर अभज्यत
48 तस्मिंस तु पतिते बाले वज्रताडनविह्वले
   चुक्रॊधेन्द्राय पवनः परजानाम अशिवाय च
49 विण्मूत्राशयम आवृत्य परजास्व अन्तर्गतः परभुः
   रुरॊध सर्वभूतानि यथा वर्षाणि वासवः
50 वायुप्रकॊपाद भूतानि निरुच्छ्वासानि सर्वतः
   संधिभिर भज्यमानानि काष्ठभूतानि जज्ञिरे
51 निःस्वधं निर्वषट्कारं निष्क्रियं धर्मवर्जितम
   वायुप्रकॊपात तरैलॊक्यं निरयस्थम इवाबभौ
52 ततः परजाः सगन्धर्वाः सदेवासुरमानुषाः
   परजापतिं समाधावन्न असुखार्ताः सुखैषिणः
53 ऊचुः पराञ्जलयॊ देवा दरॊदरनिभॊदराः
   तवया सम भगवन सृष्टाः परजानाथ चतुर्विधाः
54 तवया दत्तॊ ऽयम अस्माकम आयुषः पवनः पतिः
   सॊ ऽसमान पराणेश्वरॊ भूत्वा कस्माद एषॊ ऽदय सत्तम
55 रुरॊध दुःखं जनयन्न अन्तःपुर इव सत्रियः
   तस्मात तवां शरणं पराप्ता वायुनॊपहता विभॊ
56 वायुसंरॊधजं दुःखम इदं नॊ नुद शत्रुहन
57 एतत परजानां शरुत्वा तु परजानाथः परजापतिः
   कारणाद इति तान उक्त्वा परजाः पुनर अभाषत
58 यस्मिन वः कारणे वायुश चुक्रॊध च रुरॊध च
   परजाः शृणुध्वं तत सर्वं शरॊतव्यं चात्मनः कषमम
59 पुत्रस तस्यामरेशेन इन्द्रेणाद्य निपातितः
   राहॊर वचनम आज्ञाय राज्ञा वः कॊपितॊ ऽनिलः
60 अशरीरः शरीरेषु वायुश चरति पालयन
   शरीरं हि विना वायुं समतां याति रेणुभिः
61 वायुः पराणाः सुखं वायुर वायुः सर्वम इदं जगत
   वायुना संपरित्यक्तं न सुखं विन्दते जगत
62 अद्यैव च परित्यक्तं वायुना जगद आयुषा
   अद्यैवेमे निरुच्छ्वासाः काष्ठकुड्यॊपमाः सथिताः
63 तद यामस तत्र यत्रास्ते मारुतॊ रुक्प्रदॊ हि वः
   मा विनाशं गमिष्याम अप्रसाद्यादितेः सुतम
64 ततः परजाभिः सहितः परजापतिः; सदेवगन्धर्वभुजंगगुह्यकः
   जगाम तत्रास्यति यत्र मारुतः; सुतं सुरेन्द्राभिहतं परगृह्य सः
65 ततॊ ऽरकवैश्वानरकाञ्चनप्रभं; सुतं तदॊत्सङ्गगतं सदा गतेः
   चतुर्मुखॊ वीक्ष्य कृपाम अथाकरॊत; सदेवसिद्धर्षिभुजंगराक्षसः


Next: Chapter 36