Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 34

 1 arjunena vimuktas tu rāvaṇo rākṣasādhipaḥ
  cacāra pṛthivīṃ sarvām anirviṇṇas tathā kṛtaḥ
 2 rākṣasaṃ vā manuṣyaṃ vā śṛṇute yaṃ balādhikam
  rāvaṇas taṃ samāsādya yuddhe hvayati darpitaḥ
 3 tataḥ kadā cit kiṣkindhāṃ nagarīṃ vālipālitām
  gatvāhvayati yuddhāya vālinaṃ hemamālinam
 4 tatas taṃ vānarāmātyas tāras tārāpitā prabhuḥ
  uvāca rāvaṇaṃ vākyaṃ yuddhaprepsum upāgatam
 5 rākṣasendra gato vālī yas te pratibalo bhavet
  nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṃgamaḥ
 6 caturbhyo 'pi samudrebhyaḥ saṃdhyām anvāsya rāvaṇa
  imaṃ muhūrtam āyāti vālī tiṣṭha muhūrtakam
 7 etān asthicayān paśya ya ete śaṅkhapāṇḍurāḥ
  yuddhārthinām ime rājan vānarādhipatejasā
 8 yad vāmṛtarasaḥ pītas tvayā rāvaṇarākṣasa
  tathā vālinam āsādya tadantaṃ tava jīvitam
 9 atha vā tvarase martuṃ gaccha dakṣiṇasāgaram
  vālinaṃ drakṣyase tatra bhūmiṣṭham iva bhāskaram
 10 sa tu tāraṃ vinirbhartsya rāvaṇo rākṣaseśvaraḥ
   puṣpakaṃ tat samāruhya prayayau dakṣiṇārṇavam
11 tatra hemagiriprakhyaṃ taruṇārkanibhānanam
   rāvaṇo vālinaṃ dṛṣṭvā saṃdhyopāsanatatparam
12 puṣpakād avaruhyātha rāvaṇo 'ñjanasaṃnibhaḥ
   grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadam ādravat
13 yadṛcchayonmīlayatā vālināpi sa rāvaṇaḥ
   pāpābhiprāyavān dṛṣṭaś cakāra na ca saṃbhramam
14 śaśam ālakṣya siṃho vā pannagaṃ garuḍo yathā
   na cintayati taṃ vālī rāvaṇaṃ pāpaniścayam
15 jighṛkṣamāṇam adyainaṃ rāvaṇaṃ pāpabuddhinam
   kakṣāvalambinaṃ kṛtvā gamiṣyāmi mahārṇavān
16 drakṣyanty ariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram
   lambamānaṃ daśagrīvaṃ garuḍasyeva pannagam
17 ity evaṃ matim āsthāya vālī karṇam upāśritaḥ
   japan vai naigamān mantrāṃs tasthau parvatarāḍ iva
18 tāv anyonyaṃ jighṛkṣantau harirākṣasapārthivau
   prayatnavantau tat karma īhatur baladarpitau
19 hastagrāhyaṃ tu taṃ matvā pādaśabdena rāvaṇam
   parāṅmukho 'pi jagrāha vālī sarpam ivāṇḍajaḥ
20 grahītukāmaṃ taṃ gṛhya rakṣasām īśvaraṃ hariḥ
   kham utpapāta vegena kṛtvā kakṣāvalambinam
21 sa taṃ pīḍdayamānas tu vitudantaṃ nakhair muhuḥ
   jahāra rāvaṇaṃ vālī pavanas toyadaṃ yathā
22 atha te rākṣasāmātyā hriyamāṇe daśānane
   mumokṣayiṣavo ghorā ravamāṇā hy abhidravan
23 anvīyamānas tair vālī bhrājate 'mbaramadhyagaḥ
   anvīyamāno meghaughair ambarastha ivāṃśumān
24 te 'śaknuvantaḥ saṃprāptaṃ vālinaṃ rākṣasottamāḥ
   tasya bāhūruvegena pariśrāntaḥ patanti ca
25 vālimārgād apākrāman parvatendrā hi gacchataḥ
26 apakṣigaṇasaṃpāto vānarendro mahājavaḥ
   kramaśaḥ sāgarān sarvān saṃdhyākālam avandata
27 sabhājyamāno bhūtais tu khecaraiḥ khecaro hariḥ
   paścimaṃ sāgaraṃ vālī ājagāma sarāvaṇaḥ
28 tatra saṃdhyām upāsitvā snātvā japtvā ca vānaraḥ
   uttaraṃ sāgaraṃ prāyād vahamāno daśānanam
29 uttare sāgare saṃdhyām upāsitvā daśānanam
   vahamāno 'gamad vālī pūrvam ambumahānidhim
30 tatrāpi saṃdhyām anvāsya vāsaviḥ sa harīśvaraḥ
   kiṣkindhābhimukho gṛhya rāvaṇaṃ punar āgamat
31 caturṣv api samudreṣu saṃdhyām anvāsya vānaraḥ
   rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat
32 rāvaṇaṃ tu mumocātha svakakṣāt kapisattamaḥ
   kutas tvam iti covāca prahasan rāvaṇaṃ prati
33 vismayaṃ tu mahad gatvā śramalokanirīkṣaṇaḥ
   rākṣaseśo harīśaṃ tam idaṃ vacanam abravīt
34 vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ
   yuddhepsur ahaṃ saṃprāptaḥ sa cādyāsāditas tvayā
35 aho balam aho vīryam aho gambhīratā ca te
   yenāhaṃ paśuvad gṛhya bhrāmitaś caturo 'rṇavān
36 evam aśrāntavad vīra śīghram eva ca vānara
   māṃ caivodvahamānas tu ko 'nyo vīraḥ kramiṣyati
37 trayāṇām eva bhūtānāṃ gatir eṣā plavaṃgama
   mano'nilasuparṇānāṃ tava vā nātra saṃśayaḥ
38 so 'haṃ dṛṣṭabalas tubhyam icchāmi haripuṃgava
   tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ
39 dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam
   sarvam evāvibhaktaṃ nau bhaviṣyati harīśvara
40 tataḥ prajvālayitvāgniṃ tāv ubhau harirākṣasau
   bhrātṛtvam upasaṃpannau pariṣvajya parasparam
41 anyonyaṃ lambitakarau tatas tau harirākṣasau
   kiṣkindhāṃ viśatur hṛṣṭau siṃhau giriguhām iva
42 sa tatra māsam uṣitaḥ sugrīva iva rāvaṇaḥ
   amātyair āgatair nīcas trailokyotsādanārthibhiḥ
43 evam etat purāvṛttaṃ vālinā rāvaṇaḥ prabho
   dharṣitaś ca kṛtaś cāpi bhrātā pāvakasaṃnidhau
44 balam apratimaṃ rāma vālino 'bhavad uttamam
   so 'pi tayā vinirdagdhaḥ śalabho vahninā yathā
 1 अर्जुनेन विमुक्तस तु रावणॊ राक्षसाधिपः
  चचार पृथिवीं सर्वाम अनिर्विण्णस तथा कृतः
 2 राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम
  रावणस तं समासाद्य युद्धे हवयति दर्पितः
 3 ततः कदा चित किष्किन्धां नगरीं वालिपालिताम
  गत्वाह्वयति युद्धाय वालिनं हेममालिनम
 4 ततस तं वानरामात्यस तारस तारापिता परभुः
  उवाच रावणं वाक्यं युद्धप्रेप्सुम उपागतम
 5 राक्षसेन्द्र गतॊ वाली यस ते परतिबलॊ भवेत
  नान्यः परमुखतः सथातुं तव शक्तः पलवंगमः
 6 चतुर्भ्यॊ ऽपि समुद्रेभ्यः संध्याम अन्वास्य रावण
  इमं मुहूर्तम आयाति वाली तिष्ठ मुहूर्तकम
 7 एतान अस्थिचयान पश्य य एते शङ्खपाण्डुराः
  युद्धार्थिनाम इमे राजन वानराधिपतेजसा
 8 यद वामृतरसः पीतस तवया रावणराक्षस
  तथा वालिनम आसाद्य तदन्तं तव जीवितम
 9 अथ वा तवरसे मर्तुं गच्छ दक्षिणसागरम
  वालिनं दरक्ष्यसे तत्र भूमिष्ठम इव भास्करम
 10 स तु तारं विनिर्भर्त्स्य रावणॊ राक्षसेश्वरः
   पुष्पकं तत समारुह्य परययौ दक्षिणार्णवम
11 तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम
   रावणॊ वालिनं दृष्ट्वा संध्यॊपासनतत्परम
12 पुष्पकाद अवरुह्याथ रावणॊ ऽञजनसंनिभः
   गरहीतुं वालिनं तूर्णं निःशब्दपदम आद्रवत
13 यदृच्छयॊन्मीलयता वालिनापि स रावणः
   पापाभिप्रायवान दृष्टश चकार न च संभ्रमम
14 शशम आलक्ष्य सिंहॊ वा पन्नगं गरुडॊ यथा
   न चिन्तयति तं वाली रावणं पापनिश्चयम
15 जिघृक्षमाणम अद्यैनं रावणं पापबुद्धिनम
   कक्षावलम्बिनं कृत्वा गमिष्यामि महार्णवान
16 दरक्ष्यन्त्य अरिं ममाङ्कस्थं सरंसितॊरुकराम्बरम
   लम्बमानं दशग्रीवं गरुडस्येव पन्नगम
17 इत्य एवं मतिम आस्थाय वाली कर्णम उपाश्रितः
   जपन वै नैगमान मन्त्रांस तस्थौ पर्वतराड इव
18 ताव अन्यॊन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ
   परयत्नवन्तौ तत कर्म ईहतुर बलदर्पितौ
19 हस्तग्राह्यं तु तं मत्वा पादशब्देन रावणम
   पराङ्मुखॊ ऽपि जग्राह वाली सर्पम इवाण्डजः
20 गरहीतुकामं तं गृह्य रक्षसाम ईश्वरं हरिः
   खम उत्पपात वेगेन कृत्वा कक्षावलम्बिनम
21 स तं पीड्दयमानस तु वितुदन्तं नखैर मुहुः
   जहार रावणं वाली पवनस तॊयदं यथा
22 अथ ते राक्षसामात्या हरियमाणे दशानने
   मुमॊक्षयिषवॊ घॊरा रवमाणा हय अभिद्रवन
23 अन्वीयमानस तैर वाली भराजते ऽमबरमध्यगः
   अन्वीयमानॊ मेघौघैर अम्बरस्थ इवांशुमान
24 ते ऽशक्नुवन्तः संप्राप्तं वालिनं राक्षसॊत्तमाः
   तस्य बाहूरुवेगेन परिश्रान्तः पतन्ति च
25 वालिमार्गाद अपाक्रामन पर्वतेन्द्रा हि गच्छतः
26 अपक्षिगणसंपातॊ वानरेन्द्रॊ महाजवः
   करमशः सागरान सर्वान संध्याकालम अवन्दत
27 सभाज्यमानॊ भूतैस तु खेचरैः खेचरॊ हरिः
   पश्चिमं सागरं वाली आजगाम सरावणः
28 तत्र संध्याम उपासित्वा सनात्वा जप्त्वा च वानरः
   उत्तरं सागरं परायाद वहमानॊ दशाननम
29 उत्तरे सागरे संध्याम उपासित्वा दशाननम
   वहमानॊ ऽगमद वाली पूर्वम अम्बुमहानिधिम
30 तत्रापि संध्याम अन्वास्य वासविः स हरीश्वरः
   किष्किन्धाभिमुखॊ गृह्य रावणं पुनर आगमत
31 चतुर्ष्व अपि समुद्रेषु संध्याम अन्वास्य वानरः
   रावणॊद्वहनश्रान्तः किष्किन्धॊपवने ऽपतत
32 रावणं तु मुमॊचाथ सवकक्षात कपिसत्तमः
   कुतस तवम इति चॊवाच परहसन रावणं परति
33 विस्मयं तु महद गत्वा शरमलॊकनिरीक्षणः
   राक्षसेशॊ हरीशं तम इदं वचनम अब्रवीत
34 वानरेन्द्र महेन्द्राभ राक्षसेन्द्रॊ ऽसमि रावणः
   युद्धेप्सुर अहं संप्राप्तः स चाद्यासादितस तवया
35 अहॊ बलम अहॊ वीर्यम अहॊ गम्भीरता च ते
   येनाहं पशुवद गृह्य भरामितश चतुरॊ ऽरणवान
36 एवम अश्रान्तवद वीर शीघ्रम एव च वानर
   मां चैवॊद्वहमानस तु कॊ ऽनयॊ वीरः करमिष्यति
37 तरयाणाम एव भूतानां गतिर एषा पलवंगम
   मनॊऽनिलसुपर्णानां तव वा नात्र संशयः
38 सॊ ऽहं दृष्टबलस तुभ्यम इच्छामि हरिपुंगव
   तवया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः
39 दाराः पुत्राः पुरं राष्ट्रं भॊगाच्छादनभॊजनम
   सर्वम एवाविभक्तं नौ भविष्यति हरीश्वर
40 ततः परज्वालयित्वाग्निं ताव उभौ हरिराक्षसौ
   भरातृत्वम उपसंपन्नौ परिष्वज्य परस्परम
41 अन्यॊन्यं लम्बितकरौ ततस तौ हरिराक्षसौ
   किष्किन्धां विशतुर हृष्टौ सिंहौ गिरिगुहाम इव
42 स तत्र मासम उषितः सुग्रीव इव रावणः
   अमात्यैर आगतैर नीचस तरैलॊक्यॊत्सादनार्थिभिः
43 एवम एतत पुरावृत्तं वालिना रावणः परभॊ
   धर्षितश च कृतश चापि भराता पावकसंनिधौ
44 बलम अप्रतिमं राम वालिनॊ ऽभवद उत्तमम
   सॊ ऽपि तया विनिर्दग्धः शलभॊ वह्निना यथा


Next: Chapter 35