Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 24

 1 nivartamānaḥ saṃhṛṣṭo rāvaṇaḥ sa durātmavān
  jahre pathi narendrarṣidevagandharvakanyakāḥ
 2 darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati
  hatvā bandhujanaṃ tasyā vimāne saṃnyaveśayat
 3 tatra pannagayakṣāṇāṃ mānuṣāṇāṃ ca rakṣasām
  daityānāṃ dānavānāṃ ca kanyā jagrāha rāvaṇaḥ
 4 dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ
  śokāyattās taruṇyaś ca samastā stananamritāḥ
 5 tulyam agnyarciṣāṃ tatra śokāgnibhayasaṃbhavam
  pravepamānā duḥkhārtā mumucur bāṣpajaṃ jalam
 6 tāsāṃ niśvasamānānāṃ niśvasaiḥ saṃpradīpitam
  agnihotram ivābhāti saṃniruddhāgnipuṣpakam
 7 kā cid dadhyau suduḥkhārtā hanyād api hi mām ayam
  smṛtvā mātṝh pitṝn bhrātṝn putrān vai śvaśurān api
  duḥkhaśokasamāviṣṭo vilepuḥ sahitāḥ striyaḥ
 8 kathaṃ nu khalu me putraḥ kariṣyati mayā vinā
  kathaṃ mātā kathaṃ bhrātā nimagnāḥ śokasāgare
 9 hā kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā
  mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam
 10 kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā
   tato 'smi dharṣitānena patitā śokasāgare
11 na khalv idānīṃ paśyāmi duḥkhasyāntam ihātmanaḥ
   aho dhin mānuṣāṁl lokān nāsti khalv adhamaḥ paraḥ
12 yad durbalā balavatā bāndhavā rāvaṇena me
   uditenaiva sūryeṇa tārakā iva nāśitāḥ
13 aho subalavad rakṣo vadhopāyeṣu rajyate
   aho durvṛttam ātmānaṃ svayam eva na budhyate
14 sarvathā sadṛśas tāvad vikramo 'sya durātmanaḥ
   idaṃ tv asadṛśaṃ karma paradārābhimarśanam
15 yasmād eṣa parakhyāsu strīṣu rajyati durmatiḥ
   tasmād dhi strīkṛtenaiva vadhaṃ prāpsyati vāraṇaḥ
16 śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabha
   pativratābhiḥ sādhvībhiḥ sthitābhiḥ sādhu vartmani
17 evaṃ vilapamānāsu rāvaṇo rākṣasādhipaḥ
   praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ
18 tato rākṣasarājasya svasā paramaduḥkhitā
   pādayoḥ patitā tasya vaktum evopacakrame
19 tataḥ svasāram utthāpya rāvaṇaḥ parisāntvayan
   abravīt kim idaṃ bhadre vaktum arhasi me drutam
20 sā bāṣpapariruddhākṣī rākṣasī vākyam abravīt
   hatāsmi vidhavā rājaṃs tvayā balavatā kṛtā
21 ete viryāt tvayā rājan daityā vinihatā raṇe
   kālakeyā iti khyātā mahābalaparākramāḥ
22 tatra me nihato bhartā garīyāñ jīvitād api
   sa tvayā dayitas tatra bhrātrā śatrusamena vai
23 yā tvayāsmi hatā rājan svayam eveha bandhunā
   duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmy ahaṃ tvayā
24 nanu nāma tvayā rakṣyo jāmātā samareṣv api
   taṃ nihatya raṇe rājan svayam eva na lajjase
25 evam uktas tayā rakṣo bhaginyā krośamānayā
   abravīt sāntvayitvā tāṃ sāmapūrvam idaṃ vacaḥ
26 alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ
   mānadānaviśeṣais tvāṃ toṣayiṣyāmi nityaśaḥ
27 yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañ śarān
   nāvagacchāmi yuddheṣu svān parān vāpy ahaṃ śubhe
   tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ
28 asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam
   bhrātur aiśvaryasaṃsthasya kharasya bhava pārśvataḥ
29 caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati
   prabhuḥ prayāṇe dāne ca rākṣasānāṃ mahaujasām
30 tatra mātṛṣvasuḥ putro bhrātā tava kharaḥ prabhuḥ
   bhaviṣyati sadā kurvan yad vakṣyasi vacaḥ svayam
31 śīghraṃ gacchatv ayaṃ śūro daṇḍakān parirakṣitum
   dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ
32 sa hi śapto vanoddeśe kruddhenośanasā purā
   rākṣasānām ayaṃ vāso bhaviṣyati na saṃśayaḥ
33 evam uktvā daśagrīvaḥ sainyaṃ tasyādideśa ha
   caturdaśa sahasrāṇi rakṣasāṃ kāmarūpiṇām
34 sa taiḥ sarvaiḥ parivṛto rākṣasair ghoradarśanaiḥ
   kharaḥ saṃprayayau śīghraṃ daṇḍakān akutobhayaḥ
35 sa tatra kārayām āsa rājyaṃ nihatakaṇṭakam
   sā ca śūrpaṇakhā prītā nyavasad daṇḍakāvane
 1 निवर्तमानः संहृष्टॊ रावणः स दुरात्मवान
  जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः
 2 दर्शनीयां हि यां रक्षः कन्यां सत्रीं वाथ पश्यति
  हत्वा बन्धुजनं तस्या विमाने संन्यवेशयत
 3 तत्र पन्नगयक्षाणां मानुषाणां च रक्षसाम
  दैत्यानां दानवानां च कन्या जग्राह रावणः
 4 दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः
  शॊकायत्तास तरुण्यश च समस्ता सतननम्रिताः
 5 तुल्यम अग्न्यर्चिषां तत्र शॊकाग्निभयसंभवम
  परवेपमाना दुःखार्ता मुमुचुर बाष्पजं जलम
 6 तासां निश्वसमानानां निश्वसैः संप्रदीपितम
  अग्निहॊत्रम इवाभाति संनिरुद्धाग्निपुष्पकम
 7 का चिद दध्यौ सुदुःखार्ता हन्याद अपि हि माम अयम
  समृत्वा मातॄह पितॄन भरातॄन पुत्रान वै शवशुरान अपि
  दुःखशॊकसमाविष्टॊ विलेपुः सहिताः सत्रियः
 8 कथं नु खलु मे पुत्रः करिष्यति मया विना
  कथं माता कथं भराता निमग्नाः शॊकसागरे
 9 हा कथं नु करिष्यामि भर्तारं दैवतं विना
  मृत्यॊ परसीद याचे तवां नय मां यमसादनम
 10 किं नु मे दुष्कृतं कर्म कृतं देहान्तरे पुरा
   ततॊ ऽसमि धर्षितानेन पतिता शॊकसागरे
11 न खल्व इदानीं पश्यामि दुःखस्यान्तम इहात्मनः
   अहॊ धिन मानुषाँल लॊकान नास्ति खल्व अधमः परः
12 यद दुर्बला बलवता बान्धवा रावणेन मे
   उदितेनैव सूर्येण तारका इव नाशिताः
13 अहॊ सुबलवद रक्षॊ वधॊपायेषु रज्यते
   अहॊ दुर्वृत्तम आत्मानं सवयम एव न बुध्यते
14 सर्वथा सदृशस तावद विक्रमॊ ऽसय दुरात्मनः
   इदं तव असदृशं कर्म परदाराभिमर्शनम
15 यस्माद एष परख्यासु सत्रीषु रज्यति दुर्मतिः
   तस्माद धि सत्रीकृतेनैव वधं पराप्स्यति वारणः
16 शप्तः सत्रीभिः स तु तदा हततेजाः सुनिष्प्रभ
   पतिव्रताभिः साध्वीभिः सथिताभिः साधु वर्त्मनि
17 एवं विलपमानासु रावणॊ राक्षसाधिपः
   परविवेश पुरीं लङ्कां पूज्यमानॊ निशाचरैः
18 ततॊ राक्षसराजस्य सवसा परमदुःखिता
   पादयॊः पतिता तस्य वक्तुम एवॊपचक्रमे
19 ततः सवसारम उत्थाप्य रावणः परिसान्त्वयन
   अब्रवीत किम इदं भद्रे वक्तुम अर्हसि मे दरुतम
20 सा बाष्पपरिरुद्धाक्षी राक्षसी वाक्यम अब्रवीत
   हतास्मि विधवा राजंस तवया बलवता कृता
21 एते विर्यात तवया राजन दैत्या विनिहता रणे
   कालकेया इति खयाता महाबलपराक्रमाः
22 तत्र मे निहतॊ भर्ता गरीयाञ जीविताद अपि
   स तवया दयितस तत्र भरात्रा शत्रुसमेन वै
23 या तवयास्मि हता राजन सवयम एवेह बन्धुना
   दुःखं वैधव्यशब्दं च दत्तं भॊक्ष्याम्य अहं तवया
24 ननु नाम तवया रक्ष्यॊ जामाता समरेष्व अपि
   तं निहत्य रणे राजन सवयम एव न लज्जसे
25 एवम उक्तस तया रक्षॊ भगिन्या करॊशमानया
   अब्रवीत सान्त्वयित्वा तां सामपूर्वम इदं वचः
26 अलं वत्से विषादेन न भेतव्यं च सर्वशः
   मानदानविशेषैस तवां तॊषयिष्यामि नित्यशः
27 युद्धे परमत्तॊ वयाक्षिप्तॊ जयकाङ्क्षी कषिपञ शरान
   नावगच्छामि युद्धेषु सवान परान वाप्य अहं शुभे
   तेनासौ निहतः संख्ये मया भर्ता तव सवसः
28 अस्मिन काले तु यत पराप्तं तत करिष्यामि ते हितम
   भरातुर ऐश्वर्यसंस्थस्य खरस्य भव पार्श्वतः
29 चतुर्दशानां भराता ते सहस्राणां भविष्यति
   परभुः परयाणे दाने च राक्षसानां महौजसाम
30 तत्र मातृष्वसुः पुत्रॊ भराता तव खरः परभुः
   भविष्यति सदा कुर्वन यद वक्ष्यसि वचः सवयम
31 शीघ्रं गच्छत्व अयं शूरॊ दण्डकान परिरक्षितुम
   दूषणॊ ऽसय बलाध्यक्षॊ भविष्यति महाबलः
32 स हि शप्तॊ वनॊद्देशे करुद्धेनॊशनसा पुरा
   राक्षसानाम अयं वासॊ भविष्यति न संशयः
33 एवम उक्त्वा दशग्रीवः सैन्यं तस्यादिदेश ह
   चतुर्दश सहस्राणि रक्षसां कामरूपिणाम
34 स तैः सर्वैः परिवृतॊ राक्षसैर घॊरदर्शनैः
   खरः संप्रययौ शीघ्रं दण्डकान अकुतॊभयः
35 स तत्र कारयाम आस राज्यं निहतकण्टकम
   सा च शूर्पणखा परीता नयवसद दण्डकावने


Next: Chapter 25