Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 17

 1 atha rājan mahābāhur vicaran sa mahītalam
  himavadvanam āsādya paricakrāma rāvaṇaḥ
 2 tatrāpaśyata vai kanyāṃ kṛṣṭājinajaṭādharām
  ārṣeṇa vidhinā yuktāṃ tapantīṃ devatām iva
 3 sa dṛṣṭvā rūpasaṃpannāṃ kanyāṃ tāṃ sumahāvratām
  kāmamohaparītātmā papraccha prahasann iva
 4 kim idaṃ vartase bhadre viruddhaṃ yauvanasya te
  na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā
 5 kasyāsi duhitā bhadre ko vā bhartā tavānaghe
  pṛcchataḥ śaṃsa me śīghraṃ ko vā hetus tapo'rjane
 6 evam uktā tu sā kanyā tenānāryeṇa rakṣasā
  abravīd vidhivat kṛtvā tasyātithyaṃ tapodhanā
 7 kuśadhvajo nāma pitā brahmarṣir mama dhārmikaḥ
  bṛhaspatisutaḥ śrīmān buddhyā tulyo bṛhaspateḥ
 8 tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ
  saṃbhūtā vānmayī kanyā nāmnā vedavatī smṛtā
 9 tato devāḥ sagandharvā yakṣarākṣasapannagāḥ
  te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me
 10 na ca māṃ sa pitā tebhyo dattavān rākṣaseśvara
   kāraṇaṃ tad vadiṣyāmi niśāmaya mahābhuja
11 pitus tu mama jāmātā viṣṇuḥ kila surottamaḥ
   abhipretas trilokeśas tasmān nānyasya me pitāḥ
12 dātum icchati dharmātmā tac chrutvā baladarpitaḥ
   śambhur nāma tato rājā daityānāṃ kupito 'bhavat
   tena rātrau prasupto me pitā pāpena hiṃsitaḥ
13 tato me jananī dīnā tac charīraṃ pitur mama
   pariṣvajya mahābhāgā praviṣṭā dahanaṃ saha
14 tato manorathaṃ satyaṃ pitur nārāyaṇaṃ prati
   karomīti mamecchā ca hṛdaye sādhu viṣṭhitā
15 ahaṃ pretagatasyāpi kariṣye kāṅkṣitaṃ pituḥ
   iti pratijñām āruhya carāmi vipulaṃ tapaḥ
16 etat te sarvam ākhyātaṃ mayā rākṣasapuṃgava
   āśritāṃ viddhi māṃ dharmaṃ nārāyaṇapatīcchayā
17 vijñātas tvaṃ hi me rājan gaccha paulastyanandana
   jānāmi tapasā sarvaṃ trailokye yad dhi vartate
18 so 'bravīd rāvaṇas tatra tāṃ kanyāṃ sumahāvratām
   avaruhya vimānāgrāt kandarpaśarapīḍitaḥ
19 avaliptāsi suśroṇi yasyās te matir īdṛśī
   vṛddhānāṃ mṛgaśāvākṣi bhrājate dharmasaṃcayaḥ
20 tvaṃ sarvaguṇasaṃpannā nārhase kartum īdṛśam
   trailokyasundarī bhīru yauvane vārdhakaṃ vidhim
21 kaś ca tāvad asau yaṃ tvaṃ viṣṇur ity abhibhāṣase
   vīryeṇa tapasā caiva bhogena ca balena ca
   na mayāsau samo bhadre yaṃ tvaṃ kāmayase 'ṅgane
22 ma maivam iti sā kanyā tam uvāca niśācaram
   mūrdhajeṣu ca tāṃ rakṣaḥ karāgreṇa parāmṛśat
23 tato vedavatī kruddhā keśān hastena sācchinat
   uvācāgniṃ samādhāya maraṇāya kṛtatvarā
24 dharṣitāyās tvayānārya nedānīṃ mama jīvitam
   rakṣas tasmāt pravekṣyāmi paśyatas te hutāśanam
25 yasmāt tu dharṣitā cāham apāyā cāpy anāthavat
   tasmāt tava vadhārthaṃ vai samutpatsyāmy ahaṃ punaḥ
26 na hi śakyaḥ striyā pāpa hantuṃ taṃ tu viśeṣataḥ
   śāpe tvayi mayotsṛṣṭe tapasaś ca vyayo bhavet
27 yadi tv asti mayā kiṃ cit kṛtaṃ dattaṃ hutaṃ tathā
   tena hy ayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā
28 evam uktvā praviṣṭā sā jvalantaṃ vai hutāśanam
   papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ
29 pūrvaṃ krodhahataḥ śatrur yayāsau nihatas tvayā
   samupāśritya śailābhaṃ tava vīryam amānuṣam
30 evam eṣā mahābhāgā martyeṣūtpadyate punaḥ
   kṣetre halamukhagraste vedyām agniśikhopamā
31 eṣā vedavatī nāma pūrvam āsīt kṛte yuge
   tretāyugam anuprāpya vadhārthaṃ tasya rakṣasaḥ
   sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate
 1 अथ राजन महाबाहुर विचरन स महीतलम
  हिमवद्वनम आसाद्य परिचक्राम रावणः
 2 तत्रापश्यत वै कन्यां कृष्टाजिनजटाधराम
  आर्षेण विधिना युक्तां तपन्तीं देवताम इव
 3 स दृष्ट्वा रूपसंपन्नां कन्यां तां सुमहाव्रताम
  काममॊहपरीतात्मा पप्रच्छ परहसन्न इव
 4 किम इदं वर्तसे भद्रे विरुद्धं यौवनस्य ते
  न हि युक्ता तवैतस्य रूपस्येयं परतिक्रिया
 5 कस्यासि दुहिता भद्रे कॊ वा भर्ता तवानघे
  पृच्छतः शंस मे शीघ्रं कॊ वा हेतुस तपॊऽरजने
 6 एवम उक्ता तु सा कन्या तेनानार्येण रक्षसा
  अब्रवीद विधिवत कृत्वा तस्यातिथ्यं तपॊधना
 7 कुशध्वजॊ नाम पिता बरह्मर्षिर मम धार्मिकः
  बृहस्पतिसुतः शरीमान बुद्ध्या तुल्यॊ बृहस्पतेः
 8 तस्याहं कुर्वतॊ नित्यं वेदाभ्यासं महात्मनः
  संभूता वान्मयी कन्या नाम्ना वेदवती समृता
 9 ततॊ देवाः सगन्धर्वा यक्षराक्षसपन्नगाः
  ते चापि गत्वा पितरं वरणं रॊचयन्ति मे
 10 न च मां स पिता तेभ्यॊ दत्तवान राक्षसेश्वर
   कारणं तद वदिष्यामि निशामय महाभुज
11 पितुस तु मम जामाता विष्णुः किल सुरॊत्तमः
   अभिप्रेतस तरिलॊकेशस तस्मान नान्यस्य मे पिताः
12 दातुम इच्छति धर्मात्मा तच छरुत्वा बलदर्पितः
   शम्भुर नाम ततॊ राजा दैत्यानां कुपितॊ ऽभवत
   तेन रात्रौ परसुप्तॊ मे पिता पापेन हिंसितः
13 ततॊ मे जननी दीना तच छरीरं पितुर मम
   परिष्वज्य महाभागा परविष्टा दहनं सह
14 ततॊ मनॊरथं सत्यं पितुर नारायणं परति
   करॊमीति ममेच्छा च हृदये साधु विष्ठिता
15 अहं परेतगतस्यापि करिष्ये काङ्क्षितं पितुः
   इति परतिज्ञाम आरुह्य चरामि विपुलं तपः
16 एतत ते सर्वम आख्यातं मया राक्षसपुंगव
   आश्रितां विद्धि मां धर्मं नारायणपतीच्छया
17 विज्ञातस तवं हि मे राजन गच्छ पौलस्त्यनन्दन
   जानामि तपसा सर्वं तरैलॊक्ये यद धि वर्तते
18 सॊ ऽबरवीद रावणस तत्र तां कन्यां सुमहाव्रताम
   अवरुह्य विमानाग्रात कन्दर्पशरपीडितः
19 अवलिप्तासि सुश्रॊणि यस्यास ते मतिर ईदृशी
   वृद्धानां मृगशावाक्षि भराजते धर्मसंचयः
20 तवं सर्वगुणसंपन्ना नार्हसे कर्तुम ईदृशम
   तरैलॊक्यसुन्दरी भीरु यौवने वार्धकं विधिम
21 कश च तावद असौ यं तवं विष्णुर इत्य अभिभाषसे
   वीर्येण तपसा चैव भॊगेन च बलेन च
   न मयासौ समॊ भद्रे यं तवं कामयसे ऽङगने
22 म मैवम इति सा कन्या तम उवाच निशाचरम
   मूर्धजेषु च तां रक्षः कराग्रेण परामृशत
23 ततॊ वेदवती करुद्धा केशान हस्तेन साच्छिनत
   उवाचाग्निं समाधाय मरणाय कृतत्वरा
24 धर्षितायास तवयानार्य नेदानीं मम जीवितम
   रक्षस तस्मात परवेक्ष्यामि पश्यतस ते हुताशनम
25 यस्मात तु धर्षिता चाहम अपाया चाप्य अनाथवत
   तस्मात तव वधार्थं वै समुत्पत्स्याम्य अहं पुनः
26 न हि शक्यः सत्रिया पाप हन्तुं तं तु विशेषतः
   शापे तवयि मयॊत्सृष्टे तपसश च वययॊ भवेत
27 यदि तव अस्ति मया किं चित कृतं दत्तं हुतं तथा
   तेन हय अयॊनिजा साध्वी भवेयं धर्मिणः सुता
28 एवम उक्त्वा परविष्टा सा जवलन्तं वै हुताशनम
   पपात च दिवॊ दिव्या पुष्पवृष्टिः समन्ततः
29 पूर्वं करॊधहतः शत्रुर ययासौ निहतस तवया
   समुपाश्रित्य शैलाभं तव वीर्यम अमानुषम
30 एवम एषा महाभागा मर्त्येषूत्पद्यते पुनः
   कषेत्रे हलमुखग्रस्ते वेद्याम अग्निशिखॊपमा
31 एषा वेदवती नाम पूर्वम आसीत कृते युगे
   तरेतायुगम अनुप्राप्य वधार्थं तस्य रक्षसः
   सीतॊत्पन्नेति सीतैषा मानुषैः पुनर उच्यते


Next: Chapter 18