Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 16

 1 sa jitvā bhrātaraṃ rāma dhanadaṃ rākṣasādhipaḥ
  mahāsenaprasūtiṃ tu yayau śaravaṇaṃ tataḥ
 2 athāpaśyad daśagrīvo raukmaṃ śaravaṇaṃ tadā
  gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram
 3 parvataṃ sa samāsādya kiṃ cid ramyavanāntaram
  apaśyat puṣpakaṃ tatra rāma viṣṭambhitaṃ divi
 4 viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hy agamaṃ kṛtam
  rākṣasaś cintayām āsa sacivais taiḥ samāvṛtaḥ
 5 kim idaṃ yannimittaṃ me na ca gacchati puṣpakam
  parvatasyoparisthasya kasya karma tv idaṃ bhavet
 6 tato 'bravīd daśagrīvaṃ mārīco buddhikovidaḥ
  naitan niṣkaraṇaṃ rājan puṣpako 'yaṃ na gacchati
 7 tataḥ pārśvam upāgamya bhavasyānucaro balī
  nandīśvara uvācedaṃ rākṣasendram aśaṅkitaḥ
 8 nivartasva daśagrīva śaile krīḍati śaṃkaraḥ
 9 suparṇanāgayakṣāṇāṃ daityadānavarakṣasām
  prāṇinām eva sarveṣām agamyaḥ parvataḥ kṛtaḥ
 10 sa roṣāt tāmranayanaḥ puṣpakād avaruhya ca
   ko 'yaṃ śamraka ity uktvā śailamūlam upāgamat
11 nandīśvaram athāpaśyad avidūrasthitaṃ prabhum
   dīptaṃ śūlam avaṣṭabhya dvitīyam iva śaṃkaram
12 sa vānaramukhaṃ dṛṣṭvā tam avajñāya rākṣasaḥ
   prahāsaṃ mumuce maurkhyāt satoya iva toyadaḥ
13 saṃkruddho bhagavān nandī śaṃkarasyāparā tanuḥ
   abravīd rākṣasaṃ tatra daśagrīvam upasthitam
14 yasmād vānaramūrtiṃ māṃ dṛṣṭvā rākṣasadurmate
   maurkhyāt tvam avajānīṣe parihāsaṃ ca muñcasi
15 tasmān madrūpasaṃyuktā madvīryasamatejasaḥ
   utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ
16 kiṃ tv idānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara
   na hantavyo hatas tvaṃ hi pūrvam eva svakarmabhiḥ
17 acintayitvā sa tadā nandivākyaṃ niśācaraḥ
   parvataṃ taṃ samāsādya vākyam etad uvāca ha
18 puṣpakasya gatiś chinnā yatkṛte mama gacchataḥ
   tad etac chailam unmūlaṃ karomi tava gopate
19 kena prabhāvena bhavas tatra krīḍati rājavat
   vijñātavyaṃ na jānīṣe bhayasthānam upasthitam
20 evam uktvā tato rājan bhujān prakṣipya parvate
   tolayām āsa taṃ śailaṃ samṛgavyālapādapam
21 tato rāma mahādevaḥ prahasan vīkṣya tatkṛtam
   pādāṅguṣṭhena taṃ śailaṃ pīḍayām āsa līlayā
22 tatas te pīḍitās tasya śailasyādho gatā bhujāḥ
   vismitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ
23 rakṣasā tena roṣāc ca bhujānāṃ pīḍanāt tathā
   mukto virāvaḥ sumahāṃs trailokyaṃ yena pūritam
24 mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam
   devatāś cāpi saṃkṣubdhāś calitāḥ sveṣu karmasu
25 tataḥ prīto mahādevaḥ śailāgre viṣṭhitas tadā
   muktvā tasya bhujān rājan prāha vākyaṃ daśānanam
26 prīte 'smi tava vīryāc ca śauṇḍīryāc ca niśācara
   ravato vedanā muktaḥ kharaḥ paramadāruṇaḥ
27 yasmāl lokatrayaṃ tv etad rāvitaṃ bhayam āgatam
   tasmāt tvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi
28 devatā mānuṣā yakṣā ye cānye jagatītale
   evaṃ tvām abhidhāsyanti rāvaṇaṃ lokarāvaṇam
29 gaccha paulasthya visrabdhaḥ pathā yena tvam icchasi
   mayā tvam abhyanujñāto rākṣasādhipa gamyatām
30 sākṣān maheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ
   abhivādya mahādevaṃ vimānaṃ tat samāruhat
31 tato mahītale rāma paricakrāma rāvaṇaḥ
   kṣatriyān sumahāvīryān bādhamānas tatas tataḥ
 1 स जित्वा भरातरं राम धनदं राक्षसाधिपः
  महासेनप्रसूतिं तु ययौ शरवणं ततः
 2 अथापश्यद दशग्रीवॊ रौक्मं शरवणं तदा
  गभस्तिजालसंवीतं दवितीयम इव भास्करम
 3 पर्वतं स समासाद्य किं चिद रम्यवनान्तरम
  अपश्यत पुष्पकं तत्र राम विष्टम्भितं दिवि
 4 विष्टब्धं पुष्पकं दृष्ट्वा कामगं हय अगमं कृतम
  राक्षसश चिन्तयाम आस सचिवैस तैः समावृतः
 5 किम इदं यन्निमित्तं मे न च गच्छति पुष्पकम
  पर्वतस्यॊपरिस्थस्य कस्य कर्म तव इदं भवेत
 6 ततॊ ऽबरवीद दशग्रीवं मारीचॊ बुद्धिकॊविदः
  नैतन निष्करणं राजन पुष्पकॊ ऽयं न गच्छति
 7 ततः पार्श्वम उपागम्य भवस्यानुचरॊ बली
  नन्दीश्वर उवाचेदं राक्षसेन्द्रम अशङ्कितः
 8 निवर्तस्व दशग्रीव शैले करीडति शंकरः
 9 सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम
  पराणिनाम एव सर्वेषाम अगम्यः पर्वतः कृतः
 10 स रॊषात ताम्रनयनः पुष्पकाद अवरुह्य च
   कॊ ऽयं शम्रक इत्य उक्त्वा शैलमूलम उपागमत
11 नन्दीश्वरम अथापश्यद अविदूरस्थितं परभुम
   दीप्तं शूलम अवष्टभ्य दवितीयम इव शंकरम
12 स वानरमुखं दृष्ट्वा तम अवज्ञाय राक्षसः
   परहासं मुमुचे मौर्ख्यात सतॊय इव तॊयदः
13 संक्रुद्धॊ भगवान नन्दी शंकरस्यापरा तनुः
   अब्रवीद राक्षसं तत्र दशग्रीवम उपस्थितम
14 यस्माद वानरमूर्तिं मां दृष्ट्वा राक्षसदुर्मते
   मौर्ख्यात तवम अवजानीषे परिहासं च मुञ्चसि
15 तस्मान मद्रूपसंयुक्ता मद्वीर्यसमतेजसः
   उत्पत्स्यन्ते वधार्थं हि कुलस्य तव वानराः
16 किं तव इदानीं मया शक्यं कर्तुं यत तवां निशाचर
   न हन्तव्यॊ हतस तवं हि पूर्वम एव सवकर्मभिः
17 अचिन्तयित्वा स तदा नन्दिवाक्यं निशाचरः
   पर्वतं तं समासाद्य वाक्यम एतद उवाच ह
18 पुष्पकस्य गतिश छिन्ना यत्कृते मम गच्छतः
   तद एतच छैलम उन्मूलं करॊमि तव गॊपते
19 केन परभावेन भवस तत्र करीडति राजवत
   विज्ञातव्यं न जानीषे भयस्थानम उपस्थितम
20 एवम उक्त्वा ततॊ राजन भुजान परक्षिप्य पर्वते
   तॊलयाम आस तं शैलं समृगव्यालपादपम
21 ततॊ राम महादेवः परहसन वीक्ष्य तत्कृतम
   पादाङ्गुष्ठेन तं शैलं पीडयाम आस लीलया
22 ततस ते पीडितास तस्य शैलस्याधॊ गता भुजाः
   विस्मिताश चाभवंस तत्र सचिवास तस्य रक्षसः
23 रक्षसा तेन रॊषाच च भुजानां पीडनात तथा
   मुक्तॊ विरावः सुमहांस तरैलॊक्यं येन पूरितम
24 मानुषाः शब्दवित्रस्ता मेनिरे लॊकसंक्षयम
   देवताश चापि संक्षुब्धाश चलिताः सवेषु कर्मसु
25 ततः परीतॊ महादेवः शैलाग्रे विष्ठितस तदा
   मुक्त्वा तस्य भुजान राजन पराह वाक्यं दशाननम
26 परीते ऽसमि तव वीर्याच च शौण्डीर्याच च निशाचर
   रवतॊ वेदना मुक्तः खरः परमदारुणः
27 यस्माल लॊकत्रयं तव एतद रावितं भयम आगतम
   तस्मात तवं रावणॊ नाम नाम्ना तेन भविष्यसि
28 देवता मानुषा यक्षा ये चान्ये जगतीतले
   एवं तवाम अभिधास्यन्ति रावणं लॊकरावणम
29 गच्छ पौलस्थ्य विस्रब्धः पथा येन तवम इच्छसि
   मया तवम अभ्यनुज्ञातॊ राक्षसाधिप गम्यताम
30 साक्षान महेश्वरेणैवं कृतनामा स रावणः
   अभिवाद्य महादेवं विमानं तत समारुहत
31 ततॊ महीतले राम परिचक्राम रावणः
   कषत्रियान सुमहावीर्यान बाधमानस ततस ततः


Next: Chapter 17