Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 8

 1 hanyamāne bale tasmin padmanābhena pṛṣṭhataḥ
  mālyavān saṃnivṛtto 'tha velātiga ivārṇavaḥ
 2 saṃraktanayanaḥ kopāc calan maulir niśācaraḥ
  padmanābham idaṃ prāha vacanaṃ paruṣaṃ tadā
 3 nārāyaṇa na jānīṣe kṣatradharmaṃ sanātanam
  ayuddhamanaso bhagnān yo 'smān haṃsi yathetaraḥ
 4 parāṅmukhavadhaṃ pāpaṃ yaḥ karoti sureśvara
  sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām
 5 yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara
  ahaṃ sthito 'smi paśyāmi balaṃ darśaya yat tava
 6 uvāca rākṣasendraṃ taṃ devarājānujo balī
  yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam
  rākṣasotsādanaṃ dattaṃ tad etad anupālyate
 7 prāṇair api priyaṃ kāryaṃ devānāṃ hi sadā mayā
  so 'haṃ vo nihaniṣyāmi rasātalagatān api
 8 devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam
  śaktyā bibheda saṃkruddho rākṣasendro rarāsa ca
 9 mālyavad bhujanirmuktā śaktir ghaṇṭākṛtasvanā
  harer urasi babhrāja meghastheva śatahradā
 10 tatas tām eva cotkṛṣya śaktiṃ śaktidharapriyaḥ
   mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ
11 skandotsṛṣṭeva sā śaktir govindakaraniḥsṛtā
   kāṅkṣantī rākṣasaṃ prāyān maholkevāñjanācalam
12 sā tasyorasi vistīrṇe hārabhāsāvabhāsite
   apatad rākṣasendrasya girikūṭa ivāśaniḥ
13 tayā bhinnatanutrāṇāḥ prāviśad vipulaṃ tamaḥ
   mālyavān punar āśvastas tasthau girir ivācalaḥ
14 tataḥ kārṣṇāyasaṃ śūlaṃ kaṇṭakair bahubhiś citam
   pragṛhyābhyahanad devaṃ stanayor antare dṛḍham
15 tathaiva raṇaraktas tu muṣṭinā vāsavānujam
   tāḍayitvā dhanurmātram apakrānto niśācaraḥ
16 tato 'mbare mahāñ śabdaḥ sādhu sādhv iti cotthitaḥ
   āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpy atāḍayat
17 vainateyas tataḥ kruddhaḥ pakṣavātena rākṣasaṃ
   vyapohad balavān vāyuḥ śuṣkaparṇacayaṃ yathā
18 dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam
   sumālī svabalaiḥ sārdhaṃ taṅkām abhimukho yayau
19 pakṣavātabaloddhūto mālyavān api rākṣasaḥ
   svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ
20 evaṃ te rākṣasā rāma hariṇā kamalekṣaṇā
   bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ
21 aśaknuvantas te viṣṇuṃ pratiyoddhuṃ bhayārditāḥ
   tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ
22 sumālinaṃ samāsādya rākṣasaṃ raghunandana
   sthitāḥ prakhyātavīryās te vaṃśe sālakaṭaṅkaṭe
23 ye tvayā nihatās te vai paulastyā nāma rākṣasāḥ
   sumālī mālyavān mālī ye ca teṣāṃ puraḥsarāḥ
   sarva ete mahābhāga rāvaṇād balavattarāḥ
24 na cānyo rakṣasāṃ hantā sureṣv api puraṃjaya
   ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam
25 bhavān nārāyaṇo devaś caturbāhuḥ sanātanaḥ
   rākṣasān hantum utpanno ajeyaḥ prabhur avyayaḥ
 1 हन्यमाने बले तस्मिन पद्मनाभेन पृष्ठतः
  माल्यवान संनिवृत्तॊ ऽथ वेलातिग इवार्णवः
 2 संरक्तनयनः कॊपाच चलन मौलिर निशाचरः
  पद्मनाभम इदं पराह वचनं परुषं तदा
 3 नारायण न जानीषे कषत्रधर्मं सनातनम
  अयुद्धमनसॊ भग्नान यॊ ऽसमान हंसि यथेतरः
 4 पराङ्मुखवधं पापं यः करॊति सुरेश्वर
  स हन्ता न गतः सवर्गं लभते पुण्यकर्मणाम
 5 युद्धश्रद्धाथ वा ते ऽसति शङ्खचक्रगदाधर
  अहं सथितॊ ऽसमि पश्यामि बलं दर्शय यत तव
 6 उवाच राक्षसेन्द्रं तं देवराजानुजॊ बली
  युष्मत्तॊ भयभीतानां देवानां वै मयाभयम
  राक्षसॊत्सादनं दत्तं तद एतद अनुपाल्यते
 7 पराणैर अपि परियं कार्यं देवानां हि सदा मया
  सॊ ऽहं वॊ निहनिष्यामि रसातलगतान अपि
 8 देवम एवं बरुवाणं तु रक्ताम्बुरुहलॊचनम
  शक्त्या बिभेद संक्रुद्धॊ राक्षसेन्द्रॊ ररास च
 9 माल्यवद भुजनिर्मुक्ता शक्तिर घण्टाकृतस्वना
  हरेर उरसि बभ्राज मेघस्थेव शतह्रदा
 10 ततस ताम एव चॊत्कृष्य शक्तिं शक्तिधरप्रियः
   माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः
11 सकन्दॊत्सृष्टेव सा शक्तिर गॊविन्दकरनिःसृता
   काङ्क्षन्ती राक्षसं परायान महॊल्केवाञ्जनाचलम
12 सा तस्यॊरसि विस्तीर्णे हारभासावभासिते
   अपतद राक्षसेन्द्रस्य गिरिकूट इवाशनिः
13 तया भिन्नतनुत्राणाः पराविशद विपुलं तमः
   माल्यवान पुनर आश्वस्तस तस्थौ गिरिर इवाचलः
14 ततः कार्ष्णायसं शूलं कण्टकैर बहुभिश चितम
   परगृह्याभ्यहनद देवं सतनयॊर अन्तरे दृढम
15 तथैव रणरक्तस तु मुष्टिना वासवानुजम
   ताडयित्वा धनुर्मात्रम अपक्रान्तॊ निशाचरः
16 ततॊ ऽमबरे महाञ शब्दः साधु साध्व इति चॊत्थितः
   आहत्य राक्षसॊ विष्णुं गरुडं चाप्य अताडयत
17 वैनतेयस ततः करुद्धः पक्षवातेन राक्षसं
   वयपॊहद बलवान वायुः शुष्कपर्णचयं यथा
18 दविजेन्द्रपक्षवातेन दरावितं दृश्य पूर्वजम
   सुमाली सवबलैः सार्धं तङ्काम अभिमुखॊ ययौ
19 पक्षवातबलॊद्धूतॊ माल्यवान अपि राक्षसः
   सवबलेन समागम्य ययौ लङ्कां हरिया वृतः
20 एवं ते राक्षसा राम हरिणा कमलेक्षणा
   बहुशः संयुगे भग्ना हतप्रवरनायकाः
21 अशक्नुवन्तस ते विष्णुं परतियॊद्धुं भयार्दिताः
   तयक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः
22 सुमालिनं समासाद्य राक्षसं रघुनन्दन
   सथिताः परख्यातवीर्यास ते वंशे सालकटङ्कटे
23 ये तवया निहतास ते वै पौलस्त्या नाम राक्षसाः
   सुमाली माल्यवान माली ये च तेषां पुरःसराः
   सर्व एते महाभाग रावणाद बलवत्तराः
24 न चान्यॊ रक्षसां हन्ता सुरेष्व अपि पुरंजय
   ऋते नारायणं देवं शङ्खचक्रगदाधरम
25 भवान नारायणॊ देवश चतुर्बाहुः सनातनः
   राक्षसान हन्तुम उत्पन्नॊ अजेयः परभुर अव्ययः


Next: Chapter 9