Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 84

 1 tathā taiḥ kṛttagātrais tu daśagrīveṇa mārgaṇaiḥ
  babhūva vasudhā tatra prakīrṇā haribhir vṛtā
 2 rāvaṇasyāprasahyaṃ taṃ śarasaṃpātam ekataḥ
  na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam
 3 te 'rditā niśitair bāṇaiḥ krośanto vipradudruvuḥ
  pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ
 4 plavaṃgānām anīkāni mahābhrāṇīva mārutaḥ
  sa yayau samare tasmin vidhaman rāvaṇaḥ śaraiḥ
 5 kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām
  āsasāda tato yuddhe rāghavaṃ tvaritas tadā
 6 sugrīvas tān kapīn dṛṣṭvā bhagnān vidravato raṇe
  gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ
 7 ātmanaḥ sadṛśaṃ vīraṃ sa taṃ nikṣipya vānaram
  sugrīvo 'bhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ
 8 pārśvataḥ pṛṣṭhataś cāsya sarve yūthādhipāḥ svayam
  anujahrur mahāśailān vividhāṃś ca mahādrumān
 9 sa nadan yudhi sugrīvaḥ svareṇa mahatā mahān
  pātayan vividhāṃś cānyāñ jaghānottamarākṣasān
 10 mamarda ca mahākāyo rākṣasān vānareśvaraḥ
   yugāntasamaye vāyuḥ pravṛddhān agamān iva
11 rākṣasānām anīkeṣu śailavarṣaṃ vavarṣa ha
   aśvavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane
12 kapirājavimuktais taiḥ śailavarṣais tu rākṣasāḥ
   vikīrṇaśirasaḥ petur nikṛttā iva parvatāḥ
13 atha saṃkṣīyamāṇeṣu rākṣaseṣu samantataḥ
   sugrīveṇa prabhagneṣu patatsu vinadatsu ca
14 virūpākṣaḥ svakaṃ nāma dhanvī viśrāvya rākṣasaḥ
   rathād āplutya durdharṣo gajaskandham upāruhat
15 sa taṃ dviradam āruhya virūpākṣo mahārathaḥ
   vinadan bhīmanirhrālaṃ vānarān abhyadhāvata
16 sugrīve sa śarān ghorān visasarja camūmukhe
   sthāpayām āsā codvignān rākṣasān saṃpraharṣayan
17 so 'tividdhaḥ śitair bāṇaiḥ kapīndras tena rakṣasā
   cukrodha ca mahākrodho vadhe cāsya mano dadhe
18 tataḥ pādapam uddhṛtya śūraḥ saṃpradhane hariḥ
   abhipatya jaghānāsya pramukhe taṃ mahāgajam
19 sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ
   apāsarpad dhanurmātraṃ niṣasāda nanāda ca
20 gajāt tu mathitāt tūrṇam apakramya sa vīryavān
   rākṣaso 'bhimukhaḥ śatruṃ pratyudgamya tataḥ kapim
21 ārṣabhaṃ carmakhaḍgaṃ ca pragṛhya laghuvikramaḥ
   bhartsayann iva sugrīvam āsasāda vyavasthitam
22 sa hi tasyābhisaṃkruddhaḥ pragṛhya mahatīṃ śilām
   virūpākṣāya cikṣepa sugrīvo jaladopamām
23 sa tāṃ śilām āpatantīṃ dṛṣṭvā rākṣasapuṃgavaḥ
   apakramya suvikrāntaḥ khaḍgena prāharat tadā
24 tena khaḍgena saṃkruddhaḥ sugrīvasya camūmukhe
   kavacaṃ pātayām āsa sa khaḍgābhihato 'patat
25 sa samutthāya patitaḥ kapis tasya vyasarjayat
   talaprahāram aśaneḥ samānaṃ bhīmanisvanam
26 talaprahāraṃ tad rakṣaḥ sugrīveṇa samudyatam
   naipuṇyān mocayitvainaṃ muṣṭinorasy atāḍayat
27 tatas tu saṃkruddhataraḥ sugrīvo vānareśvaraḥ
   mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā
28 sa dadarśāntaraṃ tasya virūpākṣasya vānaraḥ
   tato nyapātayat krodhāc chaṅkhadeśe mahātalam
29 mahendrāśanikalpena talenābhihataḥ kṣitau
   papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman
30 vivṛttanayanaṃ krodhāt saphena rudhirāplutam
   dadṛśus te virūpākṣaṃ virūpākṣataraṃ kṛtam
31 sphurantaṃ parivarjantaṃ pārśvena rudhirokṣitam
   karuṇaṃ ca vinardāntaṃ dadṛśuḥ kapayo ripum
32 tathā tu tau saṃyati saṃprayuktau; tarasvinau vānararākṣasānām
   balārṇavau sasvanatuḥ sabhīmaṃ; mahārṇavau dvāv iva bhinnavelau
33 vināśitaṃ prekṣya virūpanetraṃ; mahābalaṃ taṃ haripārthivena
   balaṃ samastaṃ kapirākṣasānām; unmattagaṅgāpratimaṃ babhūva
 1 तथा तैः कृत्तगात्रैस तु दशग्रीवेण मार्गणैः
  बभूव वसुधा तत्र परकीर्णा हरिभिर वृता
 2 रावणस्याप्रसह्यं तं शरसंपातम एकतः
  न शेकुः सहितुं दीप्तं पतंगा इव पावकम
 3 ते ऽरदिता निशितैर बाणैः करॊशन्तॊ विप्रदुद्रुवुः
  पावकार्चिःसमाविष्टा दह्यमाना यथा गजाः
 4 पलवंगानाम अनीकानि महाभ्राणीव मारुतः
  स ययौ समरे तस्मिन विधमन रावणः शरैः
 5 कदनं तरसा कृत्वा राक्षसेन्द्रॊ वनौकसाम
  आससाद ततॊ युद्धे राघवं तवरितस तदा
 6 सुग्रीवस तान कपीन दृष्ट्वा भग्नान विद्रवतॊ रणे
  गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे दरुतं मनः
 7 आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम
  सुग्रीवॊ ऽभिमुखः शत्रुं परतस्थे पादपायुधः
 8 पार्श्वतः पृष्ठतश चास्य सर्वे यूथाधिपाः सवयम
  अनुजह्रुर महाशैलान विविधांश च महाद्रुमान
 9 स नदन युधि सुग्रीवः सवरेण महता महान
  पातयन विविधांश चान्याञ जघानॊत्तमराक्षसान
 10 ममर्द च महाकायॊ राक्षसान वानरेश्वरः
   युगान्तसमये वायुः परवृद्धान अगमान इव
11 राक्षसानाम अनीकेषु शैलवर्षं ववर्ष ह
   अश्ववर्षं यथा मेघः पक्षिसंघेषु कानने
12 कपिराजविमुक्तैस तैः शैलवर्षैस तु राक्षसाः
   विकीर्णशिरसः पेतुर निकृत्ता इव पर्वताः
13 अथ संक्षीयमाणेषु राक्षसेषु समन्ततः
   सुग्रीवेण परभग्नेषु पतत्सु विनदत्सु च
14 विरूपाक्षः सवकं नाम धन्वी विश्राव्य राक्षसः
   रथाद आप्लुत्य दुर्धर्षॊ गजस्कन्धम उपारुहत
15 स तं दविरदम आरुह्य विरूपाक्षॊ महारथः
   विनदन भीमनिर्ह्रालं वानरान अभ्यधावत
16 सुग्रीवे स शरान घॊरान विससर्ज चमूमुखे
   सथापयाम आसा चॊद्विग्नान राक्षसान संप्रहर्षयन
17 सॊ ऽतिविद्धः शितैर बाणैः कपीन्द्रस तेन रक्षसा
   चुक्रॊध च महाक्रॊधॊ वधे चास्य मनॊ दधे
18 ततः पादपम उद्धृत्य शूरः संप्रधने हरिः
   अभिपत्य जघानास्य परमुखे तं महागजम
19 स तु परहाराभिहतः सुग्रीवेण महागजः
   अपासर्पद धनुर्मात्रं निषसाद ननाद च
20 गजात तु मथितात तूर्णम अपक्रम्य स वीर्यवान
   राक्षसॊ ऽभिमुखः शत्रुं परत्युद्गम्य ततः कपिम
21 आर्षभं चर्मखड्गं च परगृह्य लघुविक्रमः
   भर्त्सयन्न इव सुग्रीवम आससाद वयवस्थितम
22 स हि तस्याभिसंक्रुद्धः परगृह्य महतीं शिलाम
   विरूपाक्षाय चिक्षेप सुग्रीवॊ जलदॊपमाम
23 स तां शिलाम आपतन्तीं दृष्ट्वा राक्षसपुंगवः
   अपक्रम्य सुविक्रान्तः खड्गेन पराहरत तदा
24 तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे
   कवचं पातयाम आस स खड्गाभिहतॊ ऽपतत
25 स समुत्थाय पतितः कपिस तस्य वयसर्जयत
   तलप्रहारम अशनेः समानं भीमनिस्वनम
26 तलप्रहारं तद रक्षः सुग्रीवेण समुद्यतम
   नैपुण्यान मॊचयित्वैनं मुष्टिनॊरस्य अताडयत
27 ततस तु संक्रुद्धतरः सुग्रीवॊ वानरेश्वरः
   मॊक्षितं चात्मनॊ दृष्ट्वा परहारं तेन रक्षसा
28 स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः
   ततॊ नयपातयत करॊधाच छङ्खदेशे महातलम
29 महेन्द्राशनिकल्पेन तलेनाभिहतः कषितौ
   पपात रुधिरक्लिन्नः शॊणितं स समुद्वमन
30 विवृत्तनयनं करॊधात सफेन रुधिराप्लुतम
   ददृशुस ते विरूपाक्षं विरूपाक्षतरं कृतम
31 सफुरन्तं परिवर्जन्तं पार्श्वेन रुधिरॊक्षितम
   करुणं च विनर्दान्तं ददृशुः कपयॊ रिपुम
32 तथा तु तौ संयति संप्रयुक्तौ; तरस्विनौ वानरराक्षसानाम
   बलार्णवौ सस्वनतुः सभीमं; महार्णवौ दवाव इव भिन्नवेलौ
33 विनाशितं परेक्ष्य विरूपनेत्रं; महाबलं तं हरिपार्थिवेन
   बलं समस्तं कपिराक्षसानाम; उन्मत्तगङ्गाप्रतिमं बभूव


Next: Chapter 85