Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 56

 1 kumbhakarṇaṃ hataṃ dṛṣṭvā rāghaveṇa mahātmanā
  rākṣasā rākṣasendrāya rāvaṇāya nyavedayan
 2 śrutvā vinihataṃ saṃkhye kumbhakarṇaṃ mahābalam
  rāvaṇaḥ śokasaṃtapto mumoha ca papāta ca
 3 pitṛvyaṃ nihataṃ śrutvā devāntakanarāntakau
  triśirāś cātikāyaś ca ruruduḥ śokapīḍitāḥ
 4 bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā
  mahodaramahāpārśvau śokākrāntau babhūvatuḥ
 5 tataḥ kṛcchrāt samāsādya saṃjñāṃ rākṣasapuṃgavaḥ
  kumbhakarṇavadhād dīno vilalāpa sa rāvaṇaḥ
 6 hā vīra ripudarpaghna kumbhakarṇa mahābala
  śatrusainyaṃ pratāpyaikaḥ kva māṃ saṃtyajya gacchasi
 7 idānīṃ khalv ahaṃ nāsmi yasya me patito bhujaḥ
  dakṣiṇo yaṃ samāśritya na bibhemi surāsurān
 8 katham evaṃvidho vīro devadānavadarpahā
  kālāgnipratimo hy adya rāghaveṇa raṇe hataḥ
 9 yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā
  sa kathaṃ rāmabāṇārtaḥ prasupto 'si mahītale
 10 ete devagaṇāḥ sārdham ṛṣibhir gagane sthitāḥ
   nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ
11 dhruvam adyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ
   ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ
12 rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā
   kumbhakarṇavihīnasya jīvite nāsti me ratiḥ
13 yady ahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam
   nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam
14 adyaiva taṃ gamiṣyāmi deśaṃ yatrānujo mama
   na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitum utsahe
15 devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam
   katham indraṃ jayiṣyāmi kumbhakarṇahate tvayi
16 tad idaṃ mām anuprāptaṃ vibhīṣaṇavacaḥ śubham
   yad ajñānān mayā tasya na gṛhītaṃ mahātmanaḥ
17 vibhīṣaṇavaco yāvat kumbhakarṇaprahastayoḥ
   vināśo 'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ
18 tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ
   yan mayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ
19 iti bahuvidham ākulāntarātmā; kṛpaṇam atīva vilapya kumbhakarṇam
   nyapatad atha daśānano bhṛśārtas; tam anujam indraripuṃ hataṃ viditvā
 1 कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना
  राक्षसा राक्षसेन्द्राय रावणाय नयवेदयन
 2 शरुत्वा विनिहतं संख्ये कुम्भकर्णं महाबलम
  रावणः शॊकसंतप्तॊ मुमॊह च पपात च
 3 पितृव्यं निहतं शरुत्वा देवान्तकनरान्तकौ
  तरिशिराश चातिकायश च रुरुदुः शॊकपीडिताः
 4 भरातरं निहतं शरुत्वा रामेणाक्लिष्टकर्मणा
  महॊदरमहापार्श्वौ शॊकाक्रान्तौ बभूवतुः
 5 ततः कृच्छ्रात समासाद्य संज्ञां राक्षसपुंगवः
  कुम्भकर्णवधाद दीनॊ विललाप स रावणः
 6 हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल
  शत्रुसैन्यं परताप्यैकः कव मां संत्यज्य गच्छसि
 7 इदानीं खल्व अहं नास्मि यस्य मे पतितॊ भुजः
  दक्षिणॊ यं समाश्रित्य न बिभेमि सुरासुरान
 8 कथम एवंविधॊ वीरॊ देवदानवदर्पहा
  कालाग्निप्रतिमॊ हय अद्य राघवेण रणे हतः
 9 यस्य ते वज्रनिष्पेषॊ न कुर्याद वयसनं सदा
  स कथं रामबाणार्तः परसुप्तॊ ऽसि महीतले
 10 एते देवगणाः सार्धम ऋषिभिर गगने सथिताः
   निहतं तवां रणे दृष्ट्वा निनदन्ति परहर्षिताः
11 धरुवम अद्यैव संहृष्टा लब्धलक्ष्याः पलवंगमाः
   आरॊक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः
12 राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया
   कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः
13 यद्य अहं भरातृहन्तारं न हन्मि युधि राघवम
   ननु मे मरणं शरेयॊ न चेदं वयर्थजीवितम
14 अद्यैव तं गमिष्यामि देशं यत्रानुजॊ मम
   न हि भरातॄन समुत्सृज्य कषणं जीवितुम उत्सहे
15 देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम
   कथम इन्द्रं जयिष्यामि कुम्भकर्णहते तवयि
16 तद इदं माम अनुप्राप्तं विभीषणवचः शुभम
   यद अज्ञानान मया तस्य न गृहीतं महात्मनः
17 विभीषणवचॊ यावत कुम्भकर्णप्रहस्तयॊः
   विनाशॊ ऽयं समुत्पन्नॊ मां वरीडयति दारुणः
18 तस्यायं कर्मणः परातॊ विपाकॊ मम शॊकदः
   यन मया धार्मिकः शरीमान स निरस्तॊ विभीषणः
19 इति बहुविधम आकुलान्तरात्मा; कृपणम अतीव विलप्य कुम्भकर्णम
   नयपतद अथ दशाननॊ भृशार्तस; तम अनुजम इन्द्ररिपुं हतं विदित्वा


Next: Chapter 57