Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 54

 1 sa nanāda mahānādaṃ samudram abhinādayan
  janayann iva nirghātān vidhamann iva parvatān
 2 tam avadhyaṃ maghavatā yamena varuṇena ca
  prekṣya bhīmākṣam āyāntaṃ vānarā vipradudruvuḥ
 3 tāṃs tu vidravato dṛṣṭvā vāliputro 'ṅgado 'bravīt
  nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam
 4 ātmānam atra vismṛtya vīryāṇy abhijanāni ca
  kva gacchata bhayatrastāḥ prākṛtā harayo yathā
 5 sādhu saumyā nivartadhvaṃ kiṃ prāṇān parirakṣatha
  nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikāḥ
 6 mahatīm utthitām enāṃ rākṣasānāṃ vibhīṣikām
  vikramād vidhamiṣyāmo nivartadhvaṃ plavaṃgamāḥ
 7 kṛcchreṇa tu samāśvāsya saṃgamya ca tatas tataḥ
  vṛkṣādrihastā harayaḥ saṃpratasthū raṇājiram
 8 te nivṛtya tu saṃkruddhāḥ kumbhakarṇaṃ vanaukasaḥ
  nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ
  prāṃśubhir giriśṛṅgaiś ca śilābhiś ca mahābalāḥ
 9 pādapaiḥ puṣpitāgraiś ca hanyamāno na kampate
  tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ
  pādapāḥ puṣpitāgrāś ca bhagnāḥ petur mahītale
 10 so 'pi sainyāni saṃkruddho vānarāṇāṃ mahaujasām
   mamantha paramāyatto vanāny agnir ivotthitaḥ
11 lohitārdrās tu bahavaḥ śerate vānararṣabhāḥ
   nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ
12 laṅghayantaḥ pradhāvanto vānarā nāvalokayan
   ke cit samudre patitāḥ ke cid gaganam āśritāḥ
13 vadhyamānās tu te vīrā rākṣasena balīyasā
   sāgaraṃ yena te tīrṇāḥ pathā tenaiva dudruvuḥ
14 te sthalāni tathā nimnaṃ viṣaṇṇavadanā bhayāt
   ṛkṣā vṛkṣān samārūḍhāḥ ke cit parvatam āśritāḥ
15 mamajjur arṇave ke cid guhāḥ ke cit samāśritāḥ
   niṣeduḥ plavagāḥ ke cit ke cin naivāvatasthire
16 tān samīkṣyāṅgado bhaṅgān vānarān idam abravīt
   avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṃgamāḥ
17 bhagnānāṃ vo na paśyāmi parigamya mahīm imām
   sthānaṃ sarve nivartadhvaṃ kiṃ prāṇān parirakṣatha
18 nirāyudhānāṃ dravatām asaṃgagatipauruṣāḥ
   dārā hy apahasiṣyanti sa vai ghātas tu jīvitām
19 kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca
   anāryāḥ khalu yad bhītās tyaktvā vīryaṃ pradhāvata
20 vikatthanāni vo yāni yadā vai janasaṃsadi
   tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca
21 bhīrupravādāḥ śrūyante yas tu jīvati dhikkṛtaḥ
   mārgaḥ satpuruṣair juṣṭaḥ sevyatāṃ tyajyatāṃ bhayam
22 śayāmahe vā nihatāḥ pṛthivyām alpajīvitāḥ
   duṣprāpaṃ brahmalokaṃ vā prāpnumo yudhi sūditāḥ
   saṃprāpnuyāmaḥ kīrtiṃ vā nihatya śatrum āhave
23 na kumbhakarṇaḥ kākutsthaṃ dṛṣṭvā jīvan gamiṣyati
   dīpyamānam ivāsādya pataṃgo jvalanaṃ yathā
24 palāyanena coddiṣṭāḥ prāṇān rakṣāmahe vayam
   ekena bahavo bhagnā yaśo nāśaṃ gamiṣyati
25 evaṃ bruvāṇaṃ taṃ śūram aṅgadaṃ kanakāṅgadam
   dravamāṇās tato vākyam ūcuḥ śūravigarhitam
26 kṛtaṃ naḥ kadanaṃ ghoraṃ kumbhakarṇena rakṣasā
   na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ
27 etāvad uktvā vacanaṃ sarve te bhejire diśaḥ
   bhīmaṃ bhīmākṣam āyāntaṃ dṛṣṭvā vānarayūthapāḥ
28 dravamāṇās tu te vīrā aṅgadena valīmukhāḥ
   sāntvaiś ca bahumānaiś ca tataḥ sarve nivartitāḥ
29 ṛṣabhaśarabhamaindadhūmranīlāḥ; kumudasuṣeṇagavākṣarambhatārāḥ
   dvividapanasavāyuputramukhyās; tvaritatarābhimukhaṃ raṇaṃ prayātāḥ
 1 स ननाद महानादं समुद्रम अभिनादयन
  जनयन्न इव निर्घातान विधमन्न इव पर्वतान
 2 तम अवध्यं मघवता यमेन वरुणेन च
  परेक्ष्य भीमाक्षम आयान्तं वानरा विप्रदुद्रुवुः
 3 तांस तु विद्रवतॊ दृष्ट्वा वालिपुत्रॊ ऽङगदॊ ऽबरवीत
  नलं नीलं गवाक्षं च कुमुदं च महाबलम
 4 आत्मानम अत्र विस्मृत्य वीर्याण्य अभिजनानि च
  कव गच्छत भयत्रस्ताः पराकृता हरयॊ यथा
 5 साधु सौम्या निवर्तध्वं किं पराणान परिरक्षथ
  नालं युद्धाय वै रक्षॊ महतीयं विभीषिकाः
 6 महतीम उत्थिताम एनां राक्षसानां विभीषिकाम
  विक्रमाद विधमिष्यामॊ निवर्तध्वं पलवंगमाः
 7 कृच्छ्रेण तु समाश्वास्य संगम्य च ततस ततः
  वृक्षाद्रिहस्ता हरयः संप्रतस्थू रणाजिरम
 8 ते निवृत्य तु संक्रुद्धाः कुम्भकर्णं वनौकसः
  निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः
  परांशुभिर गिरिशृङ्गैश च शिलाभिश च महाबलाः
 9 पादपैः पुष्पिताग्रैश च हन्यमानॊ न कम्पते
  तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः
  पादपाः पुष्पिताग्राश च भग्नाः पेतुर महीतले
 10 सॊ ऽपि सैन्यानि संक्रुद्धॊ वानराणां महौजसाम
   ममन्थ परमायत्तॊ वनान्य अग्निर इवॊत्थितः
11 लॊहितार्द्रास तु बहवः शेरते वानरर्षभाः
   निरस्ताः पतिता भूमौ ताम्रपुष्पा इव दरुमाः
12 लङ्घयन्तः परधावन्तॊ वानरा नावलॊकयन
   के चित समुद्रे पतिताः के चिद गगनम आश्रिताः
13 वध्यमानास तु ते वीरा राक्षसेन बलीयसा
   सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः
14 ते सथलानि तथा निम्नं विषण्णवदना भयात
   ऋक्षा वृक्षान समारूढाः के चित पर्वतम आश्रिताः
15 ममज्जुर अर्णवे के चिद गुहाः के चित समाश्रिताः
   निषेदुः पलवगाः के चित के चिन नैवावतस्थिरे
16 तान समीक्ष्याङ्गदॊ भङ्गान वानरान इदम अब्रवीत
   अवतिष्ठत युध्यामॊ निवर्तध्वं पलवंगमाः
17 भग्नानां वॊ न पश्यामि परिगम्य महीम इमाम
   सथानं सर्वे निवर्तध्वं किं पराणान परिरक्षथ
18 निरायुधानां दरवताम असंगगतिपौरुषाः
   दारा हय अपहसिष्यन्ति स वै घातस तु जीविताम
19 कुलेषु जाताः सर्वे सम विस्तीर्णेषु महत्सु च
   अनार्याः खलु यद भीतास तयक्त्वा वीर्यं परधावत
20 विकत्थनानि वॊ यानि यदा वै जनसंसदि
   तानि वः कव च यतानि सॊदग्राणि महान्ति च
21 भीरुप्रवादाः शरूयन्ते यस तु जीवति धिक्कृतः
   मार्गः सत्पुरुषैर जुष्टः सेव्यतां तयज्यतां भयम
22 शयामहे वा निहताः पृथिव्याम अल्पजीविताः
   दुष्प्रापं बरह्मलॊकं वा पराप्नुमॊ युधि सूदिताः
   संप्राप्नुयामः कीर्तिं वा निहत्य शत्रुम आहवे
23 न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन गमिष्यति
   दीप्यमानम इवासाद्य पतंगॊ जवलनं यथा
24 पलायनेन चॊद्दिष्टाः पराणान रक्षामहे वयम
   एकेन बहवॊ भग्ना यशॊ नाशं गमिष्यति
25 एवं बरुवाणं तं शूरम अङ्गदं कनकाङ्गदम
   दरवमाणास ततॊ वाक्यम ऊचुः शूरविगर्हितम
26 कृतं नः कदनं घॊरं कुम्भकर्णेन रक्षसा
   न सथानकालॊ गच्छामॊ दयितं जीवितं हि नः
27 एतावद उक्त्वा वचनं सर्वे ते भेजिरे दिशः
   भीमं भीमाक्षम आयान्तं दृष्ट्वा वानरयूथपाः
28 दरवमाणास तु ते वीरा अङ्गदेन वलीमुखाः
   सान्त्वैश च बहुमानैश च ततः सर्वे निवर्तिताः
29 ऋषभशरभमैन्दधूम्रनीलाः; कुमुदसुषेणगवाक्षरम्भताराः
   दविविदपनसवायुपुत्रमुख्यास; तवरिततराभिमुखं रणं परयाताः


Next: Chapter 55