Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 42

 1 dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam
  vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ
 2 teṣāṃ tu tumulaṃ yuddhaṃ saṃjajñe harirakṣasām
  anyonyaṃ pādapair ghorair nighnataṃ śūlamudgaraiḥ
 3 rākṣasair vānarā ghorā vinikṛttāḥ samantataḥ
  vānarai rākṣasāś cāpi drumair bhūmau samīkṛtāḥ
 4 rākṣasāś cāpi saṃkruddhā vānarān niśitaiḥ śaraiḥ
  vivyadhur ghorasaṃkāśaiḥ kaṅkapatrair ajihmagaiḥ
 5 te gadābhiś ca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ
  ghoraiś ca parighaiś citrais triśūlaiś cāpi saṃśitaiḥ
 6 vidāryamāṇā rakṣobhir vānarās te mahābalāḥ
  amarṣāj janitoddharṣāś cakruḥ karmāṇy abhītavat
 7 śaranirbhinnagātrās te śūlanirbhinnadehinaḥ
  jagṛhus te drumāṃs tatra śilāś ca hariyūthapāḥ
 8 te bhīmavegā harayo nardamānās tatas tataḥ
  mamanthū rākṣasān bhīmān nāmāni ca babhāṣire
 9 tad babhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām
  śilābhir vividhābhiś ca bahuśākhaiś ca pādapaiḥ
 10 rākṣasā mathitāḥ ke cid vānarair jitakāśibhiḥ
   vavarṣū rudhiraṃ ke cin mukhai rudhirabhojanāḥ
11 pārśveṣu dāritāḥ ke cit ke cid rāśīkṛtā drumaiḥ
   śilābhiś cūrṇitāḥ ke cit ke cid dantair vidāritāḥ
12 dhvajair vimathitair bhagnaiḥ kharaiś ca vinipātitaiḥ
   rathair vidhvaṃsitaiś cāpi patitai rajanīcaraiḥ
13 vānarair bhīmavikrāntair āplutyāplutya vegitaiḥ
   rākṣasāḥ karajais tīkṣṇair mukheṣu vinikartitāḥ
14 vivarṇavadanā bhūyo viprakīrṇaśiroruhāḥ
   mūḍhāḥ śoṇitagandhena nipetur dharaṇītale
15 naye tu paramakruddhā rākṣasā bhīmavikramāḥ
   talair evābhidhāvanti vajrasparśasamair harīn
16 vanarair āpatantas te vegitā vegavattaraiḥ
   muṣṭibhiś caraṇair dantaiḥ pādapaiś cāpapothitāḥ
17 sanyaṃ tu vidrutaṃ dṛṣṭvā dhūmrākṣo rākṣasarṣabhaḥ
   krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām
18 prāsaiḥ pramathitāḥ ke cid vānarāḥ śoṇitasravāḥ
   mudgarair āhatāḥ ke cit patitā dharaṇītale
19 parighair mathitaḥ ke cid bhiṇḍipālair vidāritāḥ
   paṭṭasair āhatāḥ ke cid vihvalanto gatāsavaḥ
20 ke cid vinihatā bhūmau rudhirārdrā vanaukasaḥ
   ke cid vidrāvitā naṣṭāḥ saṃkruddhai rākṣasair yudhi
21 vibhinnahṛdayāḥ ke cid ekapārśvena śāyitāḥ
   vidāritāstraśūlai ca ke cid āntrair vinisrutāḥ
22 tat subhīmaṃ mahad yuddhaṃ harirākasa saṃkulam
   prababhau śastrabahulaṃ śilāpādapasaṃkulam
23 dhanurjyātantrimadhuraṃ hikkātālasamanvitam
   mandrastanitasaṃgītaṃ yuddhagāndharvam ābabhau
24 dhūmrākṣas tu dhanuṣpāṇir vānarān raṇamūrdhani
   hasan vidrāvayām āsa diśas tāñ śaravṛṣṭibhiḥ
25 dhūmrākṣeṇārditaṃ sainyaṃ vyathitaṃ dṛśya mārutiḥ
   abhyavartata saṃkruddhaḥ pragṛhya vipulāṃ śilām
26 krodhād dviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ
   śilāṃ tāṃ pātayām āsa dhūmrākṣasya rathaṃ prati
27 āpatantīṃ śilāṃ dṛṣṭvā gadām udyamya saṃbhramāt
   rathād āplutya vegena vasudhāyāṃ vyatiṣṭhata
28 sā pramathya rathaṃ tasya nipapāta śilābhuvi
   sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam
29 sa bhaṅktvā tu rathaṃ tasya hanūmān mārutātmajaḥ
   rakṣasāṃ kadanaṃ cakre saskandhaviṭapair drumaiḥ
30 vibhinnaśiraso bhūtvā rākṣasāḥ śoṇitokṣitāḥ
   drumaiḥ pramathitāś cānye nipetur dharaṇītale
31 vidrāvya rākṣasaṃ sainyaṃ hanūmān mārutātmajaḥ
   gireḥ śikharam ādāya dhūmrākṣam abhidudruve
32 tam āpatantaṃ dhūmrākṣo gadām udyamya vīryavān
   vinardamānaḥ sahasā hanūmantam abhidravat
33 tataḥ kruddhas tu vegena gadāṃ tāṃ bahukaṇṭakām
   pātayām āsa dhūmrākṣo mastake tu hanūmataḥ
34 tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā
   sa kapir mārutabalas taṃ prahāram acintayan
   dhūmrākṣasya śiro madhye giriśṛṅgam apātayat
35 sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ
   papāta sahasā bhūmau vikīrṇa iva parvataḥ
36 dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ
   trastāḥ praviviśur laṅkāṃ vadhyamānāḥ plavaṃgamaiḥ
37 sa tu pavanasuto nihatya śatruṃ; kṣatajavahāḥ saritaś ca saṃvikīrya
   ripuvadhajanitaśramo mahātmā; mudam agamat kapibhiś ca pūjyamānaḥ
 1 धूम्राक्षं परेक्ष्य निर्यान्तं राक्षसं भीमनिस्वनम
  विनेदुर वानराः सर्वे परहृष्टा युद्धकाङ्क्षिणः
 2 तेषां तु तुमुलं युद्धं संजज्ञे हरिरक्षसाम
  अन्यॊन्यं पादपैर घॊरैर निघ्नतं शूलमुद्गरैः
 3 राक्षसैर वानरा घॊरा विनिकृत्ताः समन्ततः
  वानरै राक्षसाश चापि दरुमैर भूमौ समीकृताः
 4 राक्षसाश चापि संक्रुद्धा वानरान निशितैः शरैः
  विव्यधुर घॊरसंकाशैः कङ्कपत्रैर अजिह्मगैः
 5 ते गदाभिश च भीमाभिः पट्टसैः कूटमुद्गरैः
  घॊरैश च परिघैश चित्रैस तरिशूलैश चापि संशितैः
 6 विदार्यमाणा रक्षॊभिर वानरास ते महाबलाः
  अमर्षाज जनितॊद्धर्षाश चक्रुः कर्माण्य अभीतवत
 7 शरनिर्भिन्नगात्रास ते शूलनिर्भिन्नदेहिनः
  जगृहुस ते दरुमांस तत्र शिलाश च हरियूथपाः
 8 ते भीमवेगा हरयॊ नर्दमानास ततस ततः
  ममन्थू राक्षसान भीमान नामानि च बभाषिरे
 9 तद बभूवाद्भुतं घॊरं युद्धं वानररक्षसाम
  शिलाभिर विविधाभिश च बहुशाखैश च पादपैः
 10 राक्षसा मथिताः के चिद वानरैर जितकाशिभिः
   ववर्षू रुधिरं के चिन मुखै रुधिरभॊजनाः
11 पार्श्वेषु दारिताः के चित के चिद राशीकृता दरुमैः
   शिलाभिश चूर्णिताः के चित के चिद दन्तैर विदारिताः
12 धवजैर विमथितैर भग्नैः खरैश च विनिपातितैः
   रथैर विध्वंसितैश चापि पतितै रजनीचरैः
13 वानरैर भीमविक्रान्तैर आप्लुत्याप्लुत्य वेगितैः
   राक्षसाः करजैस तीक्ष्णैर मुखेषु विनिकर्तिताः
14 विवर्णवदना भूयॊ विप्रकीर्णशिरॊरुहाः
   मूढाः शॊणितगन्धेन निपेतुर धरणीतले
15 नये तु परमक्रुद्धा राक्षसा भीमविक्रमाः
   तलैर एवाभिधावन्ति वज्रस्पर्शसमैर हरीन
16 वनरैर आपतन्तस ते वेगिता वेगवत्तरैः
   मुष्टिभिश चरणैर दन्तैः पादपैश चापपॊथिताः
17 सन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षॊ राक्षसर्षभः
   करॊधेन कदनं चक्रे वानराणां युयुत्सताम
18 परासैः परमथिताः के चिद वानराः शॊणितस्रवाः
   मुद्गरैर आहताः के चित पतिता धरणीतले
19 परिघैर मथितः के चिद भिण्डिपालैर विदारिताः
   पट्टसैर आहताः के चिद विह्वलन्तॊ गतासवः
20 के चिद विनिहता भूमौ रुधिरार्द्रा वनौकसः
   के चिद विद्राविता नष्टाः संक्रुद्धै राक्षसैर युधि
21 विभिन्नहृदयाः के चिद एकपार्श्वेन शायिताः
   विदारितास्त्रशूलै च के चिद आन्त्रैर विनिस्रुताः
22 तत सुभीमं महद युद्धं हरिराकस संकुलम
   परबभौ शस्त्रबहुलं शिलापादपसंकुलम
23 धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम
   मन्द्रस्तनितसंगीतं युद्धगान्धर्वम आबभौ
24 धूम्राक्षस तु धनुष्पाणिर वानरान रणमूर्धनि
   हसन विद्रावयाम आस दिशस ताञ शरवृष्टिभिः
25 धूम्राक्षेणार्दितं सैन्यं वयथितं दृश्य मारुतिः
   अभ्यवर्तत संक्रुद्धः परगृह्य विपुलां शिलाम
26 करॊधाद दविगुणताम्राक्षः पितृतुल्यपराक्रमः
   शिलां तां पातयाम आस धूम्राक्षस्य रथं परति
27 आपतन्तीं शिलां दृष्ट्वा गदाम उद्यम्य संभ्रमात
   रथाद आप्लुत्य वेगेन वसुधायां वयतिष्ठत
28 सा परमथ्य रथं तस्य निपपात शिलाभुवि
   सचक्रकूबरं साश्वं सध्वजं सशरासनम
29 स भङ्क्त्वा तु रथं तस्य हनूमान मारुतात्मजः
   रक्षसां कदनं चक्रे सस्कन्धविटपैर दरुमैः
30 विभिन्नशिरसॊ भूत्वा राक्षसाः शॊणितॊक्षिताः
   दरुमैः परमथिताश चान्ये निपेतुर धरणीतले
31 विद्राव्य राक्षसं सैन्यं हनूमान मारुतात्मजः
   गिरेः शिखरम आदाय धूम्राक्षम अभिदुद्रुवे
32 तम आपतन्तं धूम्राक्षॊ गदाम उद्यम्य वीर्यवान
   विनर्दमानः सहसा हनूमन्तम अभिद्रवत
33 ततः करुद्धस तु वेगेन गदां तां बहुकण्टकाम
   पातयाम आस धूम्राक्षॊ मस्तके तु हनूमतः
34 ताडितः स तया तत्र गदया भीमरूपया
   स कपिर मारुतबलस तं परहारम अचिन्तयन
   धूम्राक्षस्य शिरॊ मध्ये गिरिशृङ्गम अपातयत
35 स विह्वलितसर्वाङ्गॊ गिरिशृङ्गेण ताडितः
   पपात सहसा भूमौ विकीर्ण इव पर्वतः
36 धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः
   तरस्ताः परविविशुर लङ्कां वध्यमानाः पलवंगमैः
37 स तु पवनसुतॊ निहत्य शत्रुं; कषतजवहाः सरितश च संविकीर्य
   रिपुवधजनितश्रमॊ महात्मा; मुदम अगमत कपिभिश च पूज्यमानः


Next: Chapter 43