Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 25

 1 atha tāṃ jātasaṃtāpāṃ tena vākyena mohitām
  saramā hlādayām āsa pṛtivīṃ dyaur ivāmbhasā
 2 tatas tasyā hitaṃ sakhyāś cikīrṣantī sakhī vacaḥ
  uvāca kāle kālajñā smitapūrvābhibhāṣiṇī
 3 utsaheyam ahaṃ gatvā tvadvākyam asitekṣaṇe
  nivedya kuśalaṃ rāme praticchannā nivartitum
 4 na hi me kramamāṇāyā nirālambe vihāyasi
  samartho gatim anvetuṃ pavano garuḍo 'pi vā
 5 evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punar abravīt
  madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā
 6 samarthā gaganaṃ gantum api vā tvaṃ rasātalam
  avagacchāmy akartavyaṃ kartavyaṃ te madantare
 7 matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava
  jñātum icchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ
 8 sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ
  māṃ mohayati duṣṭātmā pītamātreva vāruṇī
 9 tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt
  rākṣasībhiḥ sughorābhir yā māṃ rakṣanti nityaśaḥ
 10 udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama
   tad bhayāc cāham udvignā aśokavanikāṃ gatāḥ
11 yadi nāma kathā tasya niścitaṃ vāpi yad bhavet
   nivedayethāḥ sarvaṃ tat paro me syād anugrahaḥ
12 sā tv evaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī
   uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam
13 eṣa te yady abhiprāyas tasmād gacchāmi jānaki
   gṛhya śatror abhiprāyam upāvṛttāṃ ca paśya mām
14 evam uktvā tato gatvā samīpaṃ tasya rakṣasaḥ
   śuśrāva kathitaṃ tasya rāvaṇasya samantriṇaḥ
15 sā śrutvā niścayaṃ tasya niścayajñā durātmanaḥ
   punar evāgamat kṣipram aśokavanikāṃ tadā
16 sā praviṣṭā punas tatra dadarśa janakātmajām
   pratīkṣamāṇāṃ svām eva bhraṣṭapadmām iva śriyam
17 tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm
   pariṣvajya ca susnigdhaṃ dadau ca svayam āsanam
18 ihāsīnā sukhaṃ sarvam ākhyāhi mama tattvataḥ
   krūrasya niścayaṃ tasya rāvaṇasya durātmanaḥ
19 evam uktā tu saramā sītayā vepamānayā
   kathitaṃ sarvam ācaṣṭa rāvaṇasya samantriṇaḥ
20 jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ
   aviddhena ca vaidehi mantrivṛddhena bodhitaḥ
21 dīyatām abhisatkṛtya manujendrāya maithilī
   nidarśanaṃ te paryāptaṃ janasthāne yad adbhutam
22 laṅghanaṃ ca samudrasya darśanaṃ ca hanūmataḥ
   vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryān mānuṣo bhuvi
23 evaṃ sa mantrivṛddhaiś ca mātrā ca bahu bhāṣitaḥ
   na tvām utsahate moktum artahm arthaparo yathā
24 notsahaty amṛto moktuṃ yuddhe tvām iti maithili
   sāmātyasya nṛśaṃsasya niścayo hy eṣa vartate
25 tad eṣā susthirā buddhir mṛtyulobhād upasthitā
   bhayān na śaktas tvāṃ moktum anirastas tu saṃyuge
   rākṣasānāṃ ca sarveṣām ātmanaś ca vadhena hi
26 nihatya rāvaṇaṃ saṃkhye sarvathā niśitaiḥ śaraiḥ
   pratineṣyati rāmas tvām ayodhyām asitekṣaṇe
27 etasminn antare śabdo bherīśaṅkhasamākulaḥ
   śruto vai sarvasainyānāṃ kampayan dharaṇītalam
28 śrutvā tu taṃ vānarasainyaśabdaṃ; laṅkāgatā rākṣasarājabhṛtyāḥ
   naṣṭaujaso dainyaparītaceṣṭāḥ; śreyo na paśyanti nṛpasya doṣaiḥ
 1 अथ तां जातसंतापां तेन वाक्येन मॊहिताम
  सरमा हलादयाम आस पृतिवीं दयौर इवाम्भसा
 2 ततस तस्या हितं सख्याश चिकीर्षन्ती सखी वचः
  उवाच काले कालज्ञा समितपूर्वाभिभाषिणी
 3 उत्सहेयम अहं गत्वा तवद्वाक्यम असितेक्षणे
  निवेद्य कुशलं रामे परतिच्छन्ना निवर्तितुम
 4 न हि मे करममाणाया निरालम्बे विहायसि
  समर्थॊ गतिम अन्वेतुं पवनॊ गरुडॊ ऽपि वा
 5 एवं बरुवाणां तां सीता सरमां पुनर अब्रवीत
  मधुरं शलक्ष्णया वाचा पूर्वशॊकाभिपन्नया
 6 समर्था गगनं गन्तुम अपि वा तवं रसातलम
  अवगच्छाम्य अकर्तव्यं कर्तव्यं ते मदन्तरे
 7 मत्प्रियं यदि कर्तव्यं यदि बुद्धिः सथिरा तव
  जञातुम इच्छामि तं गत्वा किं करॊतीति रावणः
 8 स हि मायाबलः करूरॊ रावणः शत्रुरावणः
  मां मॊहयति दुष्टात्मा पीतमात्रेव वारुणी
 9 तर्जापयति मां नित्यं भर्त्सापयति चासकृत
  राक्षसीभिः सुघॊराभिर या मां रक्षन्ति नित्यशः
 10 उद्विग्ना शङ्किता चास्मि न च सवस्थं मनॊ मम
   तद भयाच चाहम उद्विग्ना अशॊकवनिकां गताः
11 यदि नाम कथा तस्य निश्चितं वापि यद भवेत
   निवेदयेथाः सर्वं तत परॊ मे सयाद अनुग्रहः
12 सा तव एवं बरुवतीं सीतां सरमा वल्गुभाषिणी
   उवाच वचनं तस्याः सपृशन्ती बाष्पविक्लवम
13 एष ते यद्य अभिप्रायस तस्माद गच्छामि जानकि
   गृह्य शत्रॊर अभिप्रायम उपावृत्तां च पश्य माम
14 एवम उक्त्वा ततॊ गत्वा समीपं तस्य रक्षसः
   शुश्राव कथितं तस्य रावणस्य समन्त्रिणः
15 सा शरुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः
   पुनर एवागमत कषिप्रम अशॊकवनिकां तदा
16 सा परविष्टा पुनस तत्र ददर्श जनकात्मजाम
   परतीक्षमाणां सवाम एव भरष्टपद्माम इव शरियम
17 तां तु सीता पुनः पराप्तां सरमां वल्गुभाषिणीम
   परिष्वज्य च सुस्निग्धं ददौ च सवयम आसनम
18 इहासीना सुखं सर्वम आख्याहि मम तत्त्वतः
   करूरस्य निश्चयं तस्य रावणस्य दुरात्मनः
19 एवम उक्ता तु सरमा सीतया वेपमानया
   कथितं सर्वम आचष्ट रावणस्य समन्त्रिणः
20 जनन्या राक्षसेन्द्रॊ वै तवन्मॊक्षार्थं बृहद्वचः
   अविद्धेन च वैदेहि मन्त्रिवृद्धेन बॊधितः
21 दीयताम अभिसत्कृत्य मनुजेन्द्राय मैथिली
   निदर्शनं ते पर्याप्तं जनस्थाने यद अद्भुतम
22 लङ्घनं च समुद्रस्य दर्शनं च हनूमतः
   वधं च रक्षसां युद्धे कः कुर्यान मानुषॊ भुवि
23 एवं स मन्त्रिवृद्धैश च मात्रा च बहु भाषितः
   न तवाम उत्सहते मॊक्तुम अर्तह्म अर्थपरॊ यथा
24 नॊत्सहत्य अमृतॊ मॊक्तुं युद्धे तवाम इति मैथिलि
   सामात्यस्य नृशंसस्य निश्चयॊ हय एष वर्तते
25 तद एषा सुस्थिरा बुद्धिर मृत्युलॊभाद उपस्थिता
   भयान न शक्तस तवां मॊक्तुम अनिरस्तस तु संयुगे
   राक्षसानां च सर्वेषाम आत्मनश च वधेन हि
26 निहत्य रावणं संख्ये सर्वथा निशितैः शरैः
   परतिनेष्यति रामस तवाम अयॊध्याम असितेक्षणे
27 एतस्मिन्न अन्तरे शब्दॊ भेरीशङ्खसमाकुलः
   शरुतॊ वै सर्वसैन्यानां कम्पयन धरणीतलम
28 शरुत्वा तु तं वानरसैन्यशब्दं; लङ्कागता राक्षसराजभृत्याः
   नष्टौजसॊ दैन्यपरीतचेष्टाः; शरेयॊ न पश्यन्ति नृपस्य दॊषैः


Next: Chapter 26