Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 20

 1 śukena tu samākhyātāṃs tān dṛṣṭvā hariyūthapān
  samīpasthaṃ ca rāmasya bhrātaraṃ svaṃ vibhīṣaṇam
 2 lakṣmaṇaṃ ca mahāvīryaṃ bhujaṃ rāmasya dakṣiṇam
  sarvavānararājaṃ ca sugrīvaṃ bhīmavikramam
 3 kiṃ cid āvignahṛdayo jātakrodhaś ca rāvaṇaḥ
  bhartsayām āsa tau vīrau kathānte śukasāraṇau
 4 adhomukhau tau praṇatāv abravīc chukasāraṇau
  roṣagadgadayā vācā saṃrabdhaḥ paruṣaṃ vacaḥ
 5 na tāvat sadṛśaṃ nāma sacivair upajīvibhiḥ
  vipriyaṃ nṛpater vaktuṃ nigrahapragrahe vibhoḥ
 6 ripūṇāṃ pratikūlānāṃ yuddhārtham abhivartatām
  ubhābhyāṃ sadṛśaṃ nāma vaktum aprastave stavam
 7 ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ
  sāraṃ yad rājaśāstrāṇām anujīvyaṃ na gṛhyate
 8 gṛhīto vā na vijñāto bhāro jñānasya vochyate
  īdṛśaiḥ sacivair yukto mūrkhair diṣṭyā dharāmy aham
 9 kiṃ nu mṛtyor bhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ
  yasya me śāsato jihvā prayacchati śubhāśubham
 10 apy eva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ
   rājadoṣaparāmṛṣṭās tiṣṭhante nāparādhinaḥ
11 hanyām aham imau pāpau śatrupakṣapraśaṃsakau
   yadi pūrvopakārair me na krodho mṛdutāṃ vrajet
12 apadhvaṃsata gacchadhvaṃ saṃnikarṣād ito mama
   na hi vāṃ hantum icchāmi smarann upakṛtāni vām
   hatāv eva kṛtaghnau tau mayi snehaparāṅmukhau
13 evam uktau tu savrīḍau tāv ubhau śukasāraṇau
   rāvaṇaṃ jayaśabdena pratinandyābhiniḥsṛtau
14 abravīt sa daśagrīvaḥ samīpasthaṃ mahodaram
   upasthāpaya śīghraṃ me cārān nītiviśāradān
15 tataś carāḥ saṃtvaritāḥ prāptāḥ pārthivaśāsanāt
   upasthitāḥ prāñjalayo vardhayitvā jayāśiṣā
16 tān abravīt tato vākyaṃ rāvaṇo rākṣasādhipaḥ
   cārān pratyayikāñ śūrān bhaktān vigatasādhvasān
17 ito gacchata rāmasya vyavasāyaṃ parīkṣatha
   mantreṣv abhyantarā ye 'sya prītyā tena samāgatāḥ
18 kathaṃ svapiti jāgarti kim anyac ca kariṣyati
   vijñāya nipuṇaṃ sarvam āgantavyam aśeṣataḥ
19 cāreṇa viditaḥ śatruḥ paṇḍitair vasudhādhipaiḥ
   yuddhe svalpena yatnena samāsādya nirasyate
20 cārās tu te tathety uktvā prahṛṣṭā rākṣaseśvaram
   kṛtvā pradakṣiṇaṃ jagmur yatra rāmaḥ salakṣmaṇaḥ
21 te suvelasya śailasya samīpe rāmalakṣmaṇau
   pracchannā dadṛśur gatvā sasugrīvavibhīṣaṇau
22 te tu dharmātmanā dṛṣṭā rākṣasendreṇa rākṣasāḥ
   vibhīṣaṇena tatrasthā nigṛhītā yadṛcchayā
23 vānarair arditās te tu vikrāntair laghuvikramaiḥ
   punar laṅkām anuprāptāḥ śvasanto naṣṭacetasaḥ
24 tato daśagrīvam upasthitās te; cārā bahirnityacarā niśācarāḥ
   gireḥ suvelasya samīpavāsinaṃ; nyavedayan bhīmabalaṃ mahābalāḥ
 1 शुकेन तु समाख्यातांस तान दृष्ट्वा हरियूथपान
  समीपस्थं च रामस्य भरातरं सवं विभीषणम
 2 लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम
  सर्ववानरराजं च सुग्रीवं भीमविक्रमम
 3 किं चिद आविग्नहृदयॊ जातक्रॊधश च रावणः
  भर्त्सयाम आस तौ वीरौ कथान्ते शुकसारणौ
 4 अधॊमुखौ तौ परणताव अब्रवीच छुकसारणौ
  रॊषगद्गदया वाचा संरब्धः परुषं वचः
 5 न तावत सदृशं नाम सचिवैर उपजीविभिः
  विप्रियं नृपतेर वक्तुं निग्रहप्रग्रहे विभॊः
 6 रिपूणां परतिकूलानां युद्धार्थम अभिवर्तताम
  उभाभ्यां सदृशं नाम वक्तुम अप्रस्तवे सतवम
 7 आचार्या गुरवॊ वृद्धा वृथा वां पर्युपासिताः
  सारं यद राजशास्त्राणाम अनुजीव्यं न गृह्यते
 8 गृहीतॊ वा न विज्ञातॊ भारॊ जञानस्य वॊछ्यते
  ईदृशैः सचिवैर युक्तॊ मूर्खैर दिष्ट्या धराम्य अहम
 9 किं नु मृत्यॊर भयं नास्ति मां वक्तुं परुषं वचः
  यस्य मे शासतॊ जिह्वा परयच्छति शुभाशुभम
 10 अप्य एव दहनं सपृष्ट्वा वने तिष्ठन्ति पादपाः
   राजदॊषपरामृष्टास तिष्ठन्ते नापराधिनः
11 हन्याम अहम इमौ पापौ शत्रुपक्षप्रशंसकौ
   यदि पूर्वॊपकारैर मे न करॊधॊ मृदुतां वरजेत
12 अपध्वंसत गच्छध्वं संनिकर्षाद इतॊ मम
   न हि वां हन्तुम इच्छामि समरन्न उपकृतानि वाम
   हताव एव कृतघ्नौ तौ मयि सनेहपराङ्मुखौ
13 एवम उक्तौ तु सव्रीडौ ताव उभौ शुकसारणौ
   रावणं जयशब्देन परतिनन्द्याभिनिःसृतौ
14 अब्रवीत स दशग्रीवः समीपस्थं महॊदरम
   उपस्थापय शीघ्रं मे चारान नीतिविशारदान
15 ततश चराः संत्वरिताः पराप्ताः पार्थिवशासनात
   उपस्थिताः पराञ्जलयॊ वर्धयित्वा जयाशिषा
16 तान अब्रवीत ततॊ वाक्यं रावणॊ राक्षसाधिपः
   चारान परत्ययिकाञ शूरान भक्तान विगतसाध्वसान
17 इतॊ गच्छत रामस्य वयवसायं परीक्षथ
   मन्त्रेष्व अभ्यन्तरा ये ऽसय परीत्या तेन समागताः
18 कथं सवपिति जागर्ति किम अन्यच च करिष्यति
   विज्ञाय निपुणं सर्वम आगन्तव्यम अशेषतः
19 चारेण विदितः शत्रुः पण्डितैर वसुधाधिपैः
   युद्धे सवल्पेन यत्नेन समासाद्य निरस्यते
20 चारास तु ते तथेत्य उक्त्वा परहृष्टा राक्षसेश्वरम
   कृत्वा परदक्षिणं जग्मुर यत्र रामः सलक्ष्मणः
21 ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ
   परच्छन्ना ददृशुर गत्वा ससुग्रीवविभीषणौ
22 ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः
   विभीषणेन तत्रस्था निगृहीता यदृच्छया
23 वानरैर अर्दितास ते तु विक्रान्तैर लघुविक्रमैः
   पुनर लङ्काम अनुप्राप्ताः शवसन्तॊ नष्टचेतसः
24 ततॊ दशग्रीवम उपस्थितास ते; चारा बहिर्नित्यचरा निशाचराः
   गिरेः सुवेलस्य समीपवासिनं; नयवेदयन भीमबलं महाबलाः


Next: Chapter 21