Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 71

 1 divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā
  lakṣmaṇena saha bhrātrā cintayām āsa rāghavaḥ
 2 cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām
  hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt
 3 dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām
  viśvastamṛgaśārdūlo nānāvihagasevitaḥ
 4 saptānāṃ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa
  upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ
 5 pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam
  tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa saṃprati
 6 hṛdaye hi naravyāghra śubham āvirbhaviṣyati
  tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām
 7 ṛśyamūko girir yatra nātidūre prakāśate
  yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ
  nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ
 8 abhitvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham
  tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam
 9 iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt
  gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ
 10 āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ
   ājagāma tataḥ pampāṃ lakṣmaṇena sahābhibhūḥ
11 samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam
   koyaṣṭibhiś cārjunakaiḥ śatapatraiś ca kīcakaiḥ
   etaiś cānyaiś ca vividhair nāditaṃ tad vanaṃ mahat
12 sa rāmo vidhivān vṛkṣān sarāṃsi vividhāni ca
   paśyan kāmābhisaṃtapto jagāma paramaṃ hradam
13 sa tām āsādya vai rāmo dūrād udakavāhinīm
   mataṅgasarasaṃ nāma hradaṃ samavagāhata
14 sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ
   viveśa nalinīṃ pampāṃ paṅkajaiś ca samāvṛtām
15 tilakāśokapuṃnāgabakuloddāla kāśinīm
   ramyopavanasaṃbādhāṃ padmasaṃpīḍitodakām
16 sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām
   matsyakacchapasaṃbādhāṃ tīrasthadrumaśobhitām
17 sakhībhir iva yuktābhir latābhir anuveṣṭitām
   kiṃnaroragagandharvayakṣarākṣasasevitām
   nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām
18 padmaiḥ saugandhikais tāmrāṃ śuklāṃ kumudamaṇḍalaiḥ
   nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva
19 aravindotpalavatīṃ padmasaugandhikāyutām
   puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām
20 sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha
   vilalāpa ca tejasvī kāmād daśarathātmajaḥ
21 tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā
   puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ
22 mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā
   aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ
   anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām
23 asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ
   ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ
24 harir ṛkṣarajo nāmnaḥ putras tasya mahātmanaḥ
   adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ
25 sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha
   ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam
26 tato mahad vartma ca dūrasaṃkramaṃ; krameṇa gatvā pravilokayan vanam
   dadarśa pampāṃ śubhadarśa kānanām; anekanānāvidhapakṣisaṃkulām
 1 दिवं तु तस्यां यातायां शबर्यां सवेन कर्मणा
  लक्ष्मणेन सह भरात्रा चिन्तयाम आस राघवः
 2 चिन्तयित्वा तु धर्मात्मा परभावं तं महात्मनाम
  हितकारिणम एकाग्रं लक्ष्मणं राघवॊ ऽबरवीत
 3 दृष्टॊ ऽयम आश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम
  विश्वस्तमृगशार्दूलॊ नानाविहगसेवितः
 4 सप्तानां च समुद्राणाम एषु तीर्थेषु लक्ष्मण
  उपस्पृष्टं च विधिवत पितरश चापि तर्पिताः
 5 परनष्टम अशुभं यत तत कल्याणं समुपस्थितम
  तेन तव एतत परहृष्टं मे मनॊ लक्ष्मण संप्रति
 6 हृदये हि नरव्याघ्र शुभम आविर्भविष्यति
  तद आगच्छ गमिष्यावः पम्पां तां परियदर्शनाम
 7 ऋश्यमूकॊ गिरिर यत्र नातिदूरे परकाशते
  यस्मिन वसति धर्मात्मा सुग्रीवॊ ऽंशुमतः सुतः
  नित्यं वालिभयात तरस्तश चतुर्भिः सह वानरैः
 8 अभित्वरे च तं दरष्टुं सुग्रीवं वानरर्षभम
  तदधीनं हि मे सौम्य सीतायाः परिमार्गणम
 9 इति बरुवाणं तं रामं सौमित्रिर इदम अब्रवीत
  गच्छावस तवरितं तत्र ममापि तवरते मनः
 10 आश्रमात तु ततस तस्मान निष्क्रम्य स विशां पतिः
   आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः
11 समीक्षमाणः पुष्पाढ्यं सर्वतॊ विपुलद्रुमम
   कॊयष्टिभिश चार्जुनकैः शतपत्रैश च कीचकैः
   एतैश चान्यैश च विविधैर नादितं तद वनं महत
12 स रामॊ विधिवान वृक्षान सरांसि विविधानि च
   पश्यन कामाभिसंतप्तॊ जगाम परमं हरदम
13 स ताम आसाद्य वै रामॊ दूराद उदकवाहिनीम
   मतङ्गसरसं नाम हरदं समवगाहत
14 स तु शॊकसमाविष्टॊ रामॊ दशरथात्मजः
   विवेश नलिनीं पम्पां पङ्कजैश च समावृताम
15 तिलकाशॊकपुंनागबकुलॊद्दाल काशिनीम
   रम्यॊपवनसंबाधां पद्मसंपीडितॊदकाम
16 सफटिकॊपमतॊयाढ्यां शलक्ष्णवालुकसंतताम
   मत्स्यकच्छपसंबाधां तीरस्थद्रुमशॊभिताम
17 सखीभिर इव युक्ताभिर लताभिर अनुवेष्टिताम
   किंनरॊरगगन्धर्वयक्षराक्षससेविताम
   नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम
18 पद्मैः सौगन्धिकैस ताम्रां शुक्लां कुमुदमण्डलैः
   नीलां कुवलयॊद्धातैर बहुवर्णां कुथाम इव
19 अरविन्दॊत्पलवतीं पद्मसौगन्धिकायुताम
   पुष्पिताम्रवणॊपेतां बर्हिणॊद्घुष्टनादिताम
20 स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह
   विललाप च तेजस्वी कामाद दशरथात्मजः
21 तिलकैर बीजपूरैश च वटैः शुक्लद्रुमैस तथा
   पुष्पितैः करवीरैश च पुंनागैश च सुपुष्पितैः
22 मालतीकुन्दगुल्मैश च भण्डीरैर निचुलैस तथा
   अशॊकैः सप्तपर्णैश च केतकैर अतिमुक्तकैः
   अन्यैश च विविधैर वृक्षैः परमदेवॊपशॊभिताम
23 अस्यास तीरे तु पूर्वॊक्तः पर्वतॊ धातुमण्डितः
   ऋश्यमूक इति खयातश चित्रपुष्पितकाननः
24 हरिर ऋक्षरजॊ नाम्नः पुत्रस तस्य महात्मनः
   अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः
25 सुग्रीवम अभिगच्छ तवं वानरेन्द्रं नरर्षभ
   इत्य उवाच पुनर वाक्यं लक्ष्मणं सत्यविक्रमम
26 ततॊ महद वर्त्म च दूरसंक्रमं; करमेण गत्वा परविलॊकयन वनम
   ददर्श पम्पां शुभदर्श काननाम; अनेकनानाविधपक्षिसंकुलाम


Next: Chapter 1