Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 66

 1 tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau
  bāhupāśaparikṣiptau kabandho vākyam abravīt
 2 tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau
  āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau
 3 tac chrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā
  uvācārtisamāpanno vikrame kṛtaniścayaḥ
 4 tvāṃ ca māṃ ca purā tūrṇam ādatte rākṣasādhamaḥ
  tasmād asibhyām asyāśu bāhū chindāvahe gurū
 5 tatas tau deśakālajñau khaḍgābhyām eva rāghavau
  acchindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ
 6 dakṣiṇo dakṣiṇaṃ bāhum asaktam asinā tataḥ
  ciccheda rāmo vegena savyaṃ vīras tu lakṣmaṇaḥ
 7 sa papāta mahābāhuś chinnabāhur mahāsvanaḥ
  khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā
 8 sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ
  dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ
 9 iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ
  śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ
 10 ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ
   asyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam
11 asya devaprabhāvasya vasato vijane vane
   rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau
12 tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane
   āsyenorasi dīptena bhagnajaṅgho viceṣṭase
13 evam uktaḥ kabandhas tu lakṣmaṇenottaraṃ vacaḥ
   uvāca paramaprītas tad indravacanaṃ smaran
14 svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham
   diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau
15 virūpaṃ yac ca me rūpaṃ prāptaṃ hy avinayād yathā
   tan me śṛṇu naravyāghra tattvataḥ śaṃsatas tava
 1 तौ तु तत्र सथितौ दृष्ट्वा भरातरौ रामलक्ष्मणौ
  बाहुपाशपरिक्षिप्तौ कबन्धॊ वाक्यम अब्रवीत
 2 तिष्ठतः किं नु मां दृष्ट्वा कषुधार्तं कषत्रियर्षभौ
  आहारार्थं तु संदिष्टौ दैवेन गतचेतसौ
 3 तच छरुत्वा लक्ष्मणॊ वाक्यं पराप्तकालं हितं तदा
  उवाचार्तिसमापन्नॊ विक्रमे कृतनिश्चयः
 4 तवां च मां च पुरा तूर्णम आदत्ते राक्षसाधमः
  तस्माद असिभ्याम अस्याशु बाहू छिन्दावहे गुरू
 5 ततस तौ देशकालज्ञौ खड्गाभ्याम एव राघवौ
  अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशयॊः
 6 दक्षिणॊ दक्षिणं बाहुम असक्तम असिना ततः
  चिच्छेद रामॊ वेगेन सव्यं वीरस तु लक्ष्मणः
 7 स पपात महाबाहुश छिन्नबाहुर महास्वनः
  खं च गां च दिशश चैव नादयञ जलदॊ यथा
 8 स निकृत्तौ भुजौ दृष्ट्वा शॊणितौघपरिप्लुतः
  दीनः पप्रच्छ तौ वीरौ कौ युवाम इति दानवः
 9 इति तस्य बरुवाणस्य लक्ष्मणः शुभलक्षणः
  शशंस तस्य काकुत्स्थं कबन्धस्य महाबलः
 10 अयम इक्ष्वाकुदायादॊ रामॊ नाम जनैः शरुतः
   अस्यैवावरजं विद्धि भरातरं मां च लक्ष्मणम
11 अस्य देवप्रभावस्य वसतॊ विजने वने
   रक्षसापहृता भार्या याम इच्छन्ताव इहागतौ
12 तवं तु कॊ वा किमर्थं वा कबन्ध सदृशॊ वने
   आस्येनॊरसि दीप्तेन भग्नजङ्घॊ विचेष्टसे
13 एवम उक्तः कबन्धस तु लक्ष्मणेनॊत्तरं वचः
   उवाच परमप्रीतस तद इन्द्रवचनं समरन
14 सवागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्य अहम
   दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ
15 विरूपं यच च मे रूपं पराप्तं हय अविनयाद यथा
   तन मे शृणु नरव्याघ्र तत्त्वतः शंसतस तव


Next: Chapter 67