Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 40

 1 evam uktvā tu paruṣaṃ mārīco rāvaṇo tataḥ
  gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ
 2 dṛṣṭāś cāhaṃ punas tena śaracāpāsidhāriṇā
  madvidhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me
 3 kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani
  eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācaraḥ
 4 prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ
  pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt
 5 etac chauṇḍīryayuktaṃ te macchabdād iva bhāṣitam
  idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ
 6 āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ
  mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ
 7 tato rāvaṇamārīcau vimānam iva taṃ ratham
  āruhya yayatuḥ śīghraṃ tasmād āśramamaṇḍalāt
 8 tathaiva tatra paśyantau pattanāni vanāni ca
  girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca
 9 sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ
  dadarśa sahamarīco rāvaṇo rākṣasādhipaḥ
 10 avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt
   haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt
11 etad rāmāśramapadaṃ dṛśyate kadalīvṛtam
   kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayam āgatāḥ
12 sa rāvaṇavacaḥ śrutvā mārīco rākṣasas tadā
   mṛgo bhūtvāśramadvāri rāmasya vicacāra ha
13 maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ
   raktapadmotpalamukha indranīlotpalaśravāḥ
14 kiṃ cid abhyunnata grīva indranīlanibhodaraḥ
   madhūkanibhapārśvaś ca kañjakiñjalkasaṃnibhaḥ
15 vaidūryasaṃkāśakhuras tanujaṅghaḥ susaṃhataḥ
   indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ
16 manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ
   kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ
17 vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat
   manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ
18 pralobhanārthaṃ vaidehyā nānādhātuvicitritam
   vicaran gacchate samyak śādvalāni samantataḥ
19 rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ
   viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha
20 kadalīgṛhakaṃ gatvā karṇikārān itas tataḥ
   samāśrayan mandagatiḥ sītāsaṃdarśanaṃ tadā
21 rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ
   rāmāśramapadābhyāśe vicacāra yathāsukham
22 punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ
   gatvā muhūrtaṃ tvarayā punaḥ pratinivartate
23 vikrīḍaṃś ca punar bhūmau punar eva niṣīdati
   āśramadvāram āgamya mṛgayūthāni gacchati
24 mṛgayūthair anugataḥ punar eva nivartate
   sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ
25 paribhramati citrāṇi maṇḍalāni viniṣpatan
   samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ
26 upagamya samāghrāya vidravanti diśo daśa
   rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ
27 pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan
   tasminn eva tataḥ kāle vaidehī śubhalocanā
28 kusumāpacaye vyagrā pādapān atyavartata
   karṇikārān aśokāṃś ca cūṭāṃś ca madirekṣaṇā
29 kusumāny apacinvantī cacāra rucirānanā
   anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam
   muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā
30 taṃ vai ruciradaṇtauṣṭhaṃ rūpyadhātutanūruham
   vismayotphullanayanā sasnehaṃ samudaikṣata
31 sa ca tāṃ rāma dayitāṃ paśyan māyāmayo mṛgaḥ
   vicacāra tatas tatra dīpayann iva tad vanam
32 adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam
   vismayaṃ paramaṃ sītā jagāma janakātmajā
 1 एवम उक्त्वा तु परुषं मारीचॊ रावणॊ ततः
  गच्छावेत्य अब्रवीद दीनॊ भयाद रात्रिंचरप्रभॊः
 2 दृष्टाश चाहं पुनस तेन शरचापासिधारिणा
  मद्विधॊद्यतशस्त्रेण विनष्टं जीवितं च मे
 3 किं तु कर्तुं मया शक्यम एवं तवयि दुरात्मनि
  एष गच्छाम्य अहं तात सवस्ति ते ऽसतु निशाचरः
 4 परहृष्टस तव अभवत तेन वचनेन स राक्षसः
  परिष्वज्य सुसंश्लिष्टम इदं वचनम अब्रवीत
 5 एतच छौण्डीर्ययुक्तं ते मच्छब्दाद इव भाषितम
  इदानीम असि मारीचः पूर्वम अन्यॊ निशाचरः
 6 आरुह्यताम अयं शीघ्रं खगॊ रत्नविभूषितः
  मया सह रथॊ युक्तः पिशाचवदनैः खरैः
 7 ततॊ रावणमारीचौ विमानम इव तं रथम
  आरुह्य ययतुः शीघ्रं तस्माद आश्रममण्डलात
 8 तथैव तत्र पश्यन्तौ पत्तनानि वनानि च
  गिरींश च सरितः सर्वा राष्ट्राणि नगराणि च
 9 समेत्य दण्डकारण्यं राघवस्याश्रमं ततः
  ददर्श सहमरीचॊ रावणॊ राक्षसाधिपः
 10 अवतीर्य रथात तस्मात ततः काञ्चनभूषणात
   हस्ते गृहीत्वा मारीचं रावणॊ वाक्यम अब्रवीत
11 एतद रामाश्रमपदं दृश्यते कदलीवृतम
   करियतां तत सखे शीघ्रं यदर्थं वयम आगताः
12 स रावणवचः शरुत्वा मारीचॊ राक्षसस तदा
   मृगॊ भूत्वाश्रमद्वारि रामस्य विचचार ह
13 मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः
   रक्तपद्मॊत्पलमुख इन्द्रनीलॊत्पलश्रवाः
14 किं चिद अभ्युन्नत गरीव इन्द्रनीलनिभॊदरः
   मधूकनिभपार्श्वश च कञ्जकिञ्जल्कसंनिभः
15 वैदूर्यसंकाशखुरस तनुजङ्घः सुसंहतः
   इन्द्रायुधसवर्णेन पुच्छेनॊर्ध्वं विराजितः
16 मनॊहरस्निग्धवर्णॊ रत्नैर नानाविधैर वृतः
   कषणेन राक्षसॊ जातॊ मृगः परमशॊभनः
17 वनं परज्वलयन रम्यं रामाश्रमपदं च तत
   मनॊहरं दर्शनीयं रूपं कृत्वा स राक्षसः
18 परलॊभनार्थं वैदेह्या नानाधातुविचित्रितम
   विचरन गच्छते सम्यक शाद्वलानि समन्ततः
19 रूप्यबिन्दुशतैश चित्रॊ भूत्वा च परियदर्शनः
   विटपीनां किसलयान भङ्क्त्वादन विचचार ह
20 कदलीगृहकं गत्वा कर्णिकारान इतस ततः
   समाश्रयन मन्दगतिः सीतासंदर्शनं तदा
21 राजीवचित्रपृष्ठः स विरराज महामृगः
   रामाश्रमपदाभ्याशे विचचार यथासुखम
22 पुनर गत्वा निवृत्तश च विचचार मृगॊत्तमः
   गत्वा मुहूर्तं तवरया पुनः परतिनिवर्तते
23 विक्रीडंश च पुनर भूमौ पुनर एव निषीदति
   आश्रमद्वारम आगम्य मृगयूथानि गच्छति
24 मृगयूथैर अनुगतः पुनर एव निवर्तते
   सीतादर्शनम आकाङ्क्षन राक्षसॊ मृगतां गतः
25 परिभ्रमति चित्राणि मण्डलानि विनिष्पतन
   समुद्वीक्ष्य च सर्वे तं मृगा ये ऽनये वनेचराः
26 उपगम्य समाघ्राय विद्रवन्ति दिशॊ दश
   राक्षसः सॊ ऽपि तान वन्यान मृगान मृगवधे रतः
27 परच्छादनार्थं भावस्य न भक्षयति संस्पृशन
   तस्मिन्न एव ततः काले वैदेही शुभलॊचना
28 कुसुमापचये वयग्रा पादपान अत्यवर्तत
   कर्णिकारान अशॊकांश च चूटांश च मदिरेक्षणा
29 कुसुमान्य अपचिन्वन्ती चचार रुचिरानना
   अनर्हारण्यवासस्य सा तं रत्नमयं मृगम
   मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना
30 तं वै रुचिरदण्तौष्ठं रूप्यधातुतनूरुहम
   विस्मयॊत्फुल्लनयना सस्नेहं समुदैक्षत
31 स च तां राम दयितां पश्यन मायामयॊ मृगः
   विचचार ततस तत्र दीपयन्न इव तद वनम
32 अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम
   विस्मयं परमं सीता जगाम जनकात्मजा


Next: Chapter 41