Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 99

 1 punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ
  pratyuvaca tataḥ śrīmāñ jñātimadhye 'tisatkṛtaḥ
 2 upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ
  jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt
 3 purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan
  mātāmahe samāśrauṣīd rājyaśulkam anuttamam
 4 devāsure ca saṃgrāme jananyai tava pārthivaḥ
  saṃprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ
 5 tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī
  ayācata naraśreṣṭhaṃ dvau varau varavarṇinī
 6 tava rājyaṃ naravyāghra mama pravrājanaṃ tathā
  tac ca rājā tathā tasyai niyuktaḥ pradadau varam
 7 tena pitrāham apy atra niyuktaḥ puruṣarṣabha
  caturdaśa vane vāsaṃ varṣāṇi varadānikam
 8 so 'haṃ vanam idaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ
  śītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ
 9 bhavān api tathety eva pitaraṃ satyavādinam
  kartum arhati rājendraṃ kṣipram evābhiṣecanāt
 10 ṛṇān mocaya rājānaṃ matkṛte bharata prabhum
   pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya
11 śrūyate hi purā tāta śrutir gītā yaśasvinī
   gayena yajamānena gayeṣv eva pitṝn prati
12 puṃ nāmnā narakād yasmāt pitaraṃ trāyate sutaḥ
   tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ
13 eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ
   teṣāṃ vai samavetānām api kaś cid gayāṃ vrajet
14 evaṃ rājarṣayaḥ sarve pratītā rājanandana
   tasmāt trāhi naraśreṣṭha pitaraṃ narakāt prabho
15 ayodhyāṃ gaccha bharata prakṛtīr anurañjaya
   śatrughna sahito vīra saha sarvair dvijātibhiḥ
16 pravekṣye daṇḍakāraṇyam aham apy avilambayan
   ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca
17 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ; vanyānām aham api rājarāṇ mṛgāṇām
   gaccha tvaṃ puravaram adya saṃprahṛṣṭaḥ; saṃhṛṣṭas tv aham api daṇḍakān pravekṣye
18 chāyāṃ te dinakarabhāḥ prabādhamānaṃ; varṣatraṃ bharata karotu mūrdhni śītām
   eteṣām aham api kānanadrumāṇāṃ; chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye
19 śatrughnaḥ kuśalamatis tu te sahāyaḥ; saumitrir mama viditaḥ pradhānamitram
   catvāras tanayavarā vayaṃ narendraṃ; satyasthaṃ bharata carāma mā viṣādam
 1 पुनर एवं बरुवाणं तु भरतं लक्ष्मणाग्रजः
  परत्युवच ततः शरीमाञ जञातिमध्ये ऽतिसत्कृतः
 2 उपपन्नम इदं वाक्यं यत तवम एवम अभाषथाः
  जातः पुत्रॊ दशरथात कैकेय्यां राजसत्तमात
 3 पुरा भरातः पिता नः स मातरं ते समुद्वहन
  मातामहे समाश्रौषीद राज्यशुल्कम अनुत्तमम
 4 देवासुरे च संग्रामे जनन्यै तव पार्थिवः
  संप्रहृष्टॊ ददौ राजा वरम आराधितः परभुः
 5 ततः सा संप्रतिश्राव्य तव माता यशस्विनी
  अयाचत नरश्रेष्ठं दवौ वरौ वरवर्णिनी
 6 तव राज्यं नरव्याघ्र मम परव्राजनं तथा
  तच च राजा तथा तस्यै नियुक्तः परददौ वरम
 7 तेन पित्राहम अप्य अत्र नियुक्तः पुरुषर्षभ
  चतुर्दश वने वासं वर्षाणि वरदानिकम
 8 सॊ ऽहं वनम इदं पराप्तॊ निर्जनं लक्ष्मणान्वितः
  शीतया चाप्रतिद्वन्द्वः सत्यवादे सथितः पितुः
 9 भवान अपि तथेत्य एव पितरं सत्यवादिनम
  कर्तुम अर्हति राजेन्द्रं कषिप्रम एवाभिषेचनात
 10 ऋणान मॊचय राजानं मत्कृते भरत परभुम
   पितरं तराहि धर्मज्ञ मातरं चाभिनन्दय
11 शरूयते हि पुरा तात शरुतिर गीता यशस्विनी
   गयेन यजमानेन गयेष्व एव पितॄन परति
12 पुं नाम्ना नरकाद यस्मात पितरं तरायते सुतः
   तस्मात पुत्र इति परॊक्तः पितॄन यत पाति वा सुतः
13 एष्टव्या बहवः पुत्रा गुणवन्तॊ बहुश्रुताः
   तेषां वै समवेतानाम अपि कश चिद गयां वरजेत
14 एवं राजर्षयः सर्वे परतीता राजनन्दन
   तस्मात तराहि नरश्रेष्ठ पितरं नरकात परभॊ
15 अयॊध्यां गच्छ भरत परकृतीर अनुरञ्जय
   शत्रुघ्न सहितॊ वीर सह सर्वैर दविजातिभिः
16 परवेक्ष्ये दण्डकारण्यम अहम अप्य अविलम्बयन
   आभ्यां तु सहितॊ राजन वैदेह्या लक्ष्मणेन च
17 तवं राजा भव भरत सवयं नराणां; वन्यानाम अहम अपि राजराण मृगाणाम
   गच्छ तवं पुरवरम अद्य संप्रहृष्टः; संहृष्टस तव अहम अपि दण्डकान परवेक्ष्ये
18 छायां ते दिनकरभाः परबाधमानं; वर्षत्रं भरत करॊतु मूर्ध्नि शीताम
   एतेषाम अहम अपि काननद्रुमाणां; छायां ताम अतिशयिनीं सुखं शरयिष्ये
19 शत्रुघ्नः कुशलमतिस तु ते सहायः; सौमित्रिर मम विदितः परधानमित्रम
   चत्वारस तनयवरा वयं नरेन्द्रं; सत्यस्थं भरत चराम मा विषादम


Next: Chapter 100