Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 98

 1 tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ
  śocatām eva rajanī duḥkhena vyatyavartata
 2 rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ
  mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman
 3 tūṣṇīṃ te samupāsīnā na kaś cit kiṃ cid abravīt
  bharatas tu suhṛnmadhye rāmavacanam abravīt
 4 sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama
  tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam
 5 mahatevāmbuvegena bhinnaḥ setur jalāgame
  durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat
 6 gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ
  anugantuṃ na śaktir me gatiṃ tava mahīpate
 7 sujīvaṃ nityaśas tasya yaḥ parair upajīvyate
  rāma tena tu durjīvaṃ yaḥ parān upajīvati
 8 yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ
  hrasvakena durāroho rūḍhaskandho mahādrumaḥ
 9 sa yadā puṣpito bhūtvā phalāni na vidarśayet
  sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ
 10 eṣopamā mahābāho tvam arthaṃ vettum arhasi
   yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi
11 śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ
   pratapantam ivādityaṃ rājye sthitam ariṃdamam
12 tavānuyāne kākutṣṭha mattā nardantu kuñjarāḥ
   antaḥpura gatā nāryo nandantu susamāhitāḥ
13 tasya sādhv ity amanyanta nāgarā vividhā janāḥ
   bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ
14 tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam
   rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān
15 nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ
   itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati
16 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
   saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam
17 yathā phalānaṃ pakvānāṃ nānyatra patanād bhayam
   evaṃ narasya jātasya nānyatra maraṇād bhayam
18 yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati
   tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ
19 ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha
   āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ
20 ātmānam anuśoca tvaṃ kim anyam anuśocasi
   āyus te hīyate yasya sthitasya ca gatasya ca
21 sahaiva mṛtyur vrajati saha mṛtyur niṣīdati
   gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate
22 gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ
   jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet
23 nandanty udita āditye nandanty astam ite ravau
   ātmano nāvabudhyante manuṣyā jīvitakṣayam
24 hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam
   ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ
25 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave
   sametya ca vyapeyātāṃ kālam āsādya kaṃ cana
26 evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca
   sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ
27 nātra kaś cid yathā bhāvaṃ prāṇī samabhivartate
   tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ
28 yathā hi sārthaṃ gacchantaṃ brūyāt kaś cit pathi sthitaḥ
   aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti
29 evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ
   tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ
30 vayasaḥ patamānasya srotaso vānivartinaḥ
   ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ
31 dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ
   dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ
32 bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt
   arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ
33 iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān
   uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ
34 sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ
   daivīm ṛddhim anuprāpto brahmalokavihāriṇīm
35 taṃ tu naivaṃ vidhaḥ kaś cit prājñaḥ śocitum arhati
   tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ
36 ete bahuvidhāḥ śokā vilāpa rudite tathā
   varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā
37 sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm
   tathā pitrā niyukto 'si vaśinā vadatāmv vara
38 yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā
   tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam
39 na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama
   tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā
40 evam uktvā tu virate rāme vacanam arthavat
   uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ
41 ko hi syād īdṛśo loke yādṛśas tvam ariṃdama
   na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet
42 saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān
   yathā mṛtas tathā jīvan yathāsati tathā sati
43 yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ
   sa evaṃ vyasanaṃ prāpya na viṣīditum arhati
44 amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ
   sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava
45 na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam
   aviṣahyatamaṃ duḥkham āsādayitum arhati
46 proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam
   kṣudrayā tad aniṣṭaṃ me prasīdatu bhavān mama
47 dharmabandhena baddho 'smi tenemāṃ neha mātaram
   hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm
48 kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ
   jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam
49 guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca
   tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi
50 ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam
   striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit
51 antakāle hi bhūtāni muhyantīti purāśrutiḥ
   rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā
52 sādhv artham abhisaṃdhāya krodhān mohāc ca sāhasāt
   tātasya yad atikrāntaṃ pratyāharatu tad bhavān
53 pitur hi samatikrāntaṃ putro yaḥ sādhu manyate
   tad apatyaṃ mataṃ loke viparītam ato 'nyathā
54 tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ
   abhipat tat kṛtaṃ karma loke dhīravigarhitam
55 kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ
   paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān
56 kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam
   īdṛśaṃ vyāhataṃ karma na bhavān kartum arhati
57 atha kleśajam eva tvaṃ dharmaṃ caritum icchasi
   dharmeṇa caturo varṇān pālayan kleśam āpnuhi
58 caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam
   āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi
59 śrutena bālaḥ sthānena janmanā bhavato hy aham
   sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati
60 hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham
   bhavatā ca vinā bhūto na vartayitum utsahe
61 idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam
   anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ
62 ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ
   ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ
63 abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja
   vijitya tarasā lokān marudbhir iva vāsavaḥ
64 ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan
   suhṛdas tarpayan kāmais tvam evātrānuśādhi mām
65 adyārya muditāḥ santu suhṛdas te 'bhiṣecane
   adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa
66 ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha
   adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt
67 śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi
   bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ
68 atha vā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ
   gamiṣyati gamiṣyāmi bhavatā sārdham apy aham
69 tathāpi rāmo bharatena tāmyata; prasādyamānaḥ śirasā mahīpatiḥ
   na caiva cakre gamanāya sattvavān; matiṃ pitus tadvacane pratiṣṭhitaḥ
70 tad adbhutaṃ sthairyam avekṣya rāghave; samaṃ jano harṣam avāpa duḥkhitaḥ
   na yāty ayodhyām iti duḥkhito 'bhavat; sthirapratijñatvam avekṣya harṣitaḥ
71 tam ṛtvijo naigamayūthavallabhās; tathā visaṃjñāśrukalāś ca mātaraḥ
   tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ; praṇamya rāmaṃ ca yayācire saha
 1 ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः
  शॊचताम एव रजनी दुःखेन वयत्यवर्तत
 2 रजन्यां सुप्रभातायां भरातरस ते सुहृद्वृताः
  मन्दाकिन्यां हुतं जप्यं कृत्वा रामम उपागमन
 3 तूष्णीं ते समुपासीना न कश चित किं चिद अब्रवीत
  भरतस तु सुहृन्मध्ये रामवचनम अब्रवीत
 4 सान्त्विता मामिका माता दत्तं राज्यम इदं मम
  तद ददामि तवैवाहं भुङ्क्ष्व राज्यम अकण्टकम
 5 महतेवाम्बुवेगेन भिन्नः सेतुर जलागमे
  दुरावारं तवदन्येन राज्यखण्डम इदं महत
 6 गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः
  अनुगन्तुं न शक्तिर मे गतिं तव महीपते
 7 सुजीवं नित्यशस तस्य यः परैर उपजीव्यते
  राम तेन तु दुर्जीवं यः परान उपजीवति
 8 यथा तु रॊपितॊ वृक्षः पुरुषेण विवर्धितः
  हरस्वकेन दुरारॊहॊ रूढस्कन्धॊ महाद्रुमः
 9 स यदा पुष्पितॊ भूत्वा फलानि न विदर्शयेत
  स तां नानुभवेत परीतिं यस्य हेतॊः परभावितः
 10 एषॊपमा महाबाहॊ तवम अर्थं वेत्तुम अर्हसि
   यदि तवम अस्मान ऋषभॊ भर्ता भृत्यान न शाधि हि
11 शरेणयस तवां महाराज पश्यन्त्व अग्र्याश च सर्वशः
   परतपन्तम इवादित्यं राज्ये सथितम अरिंदमम
12 तवानुयाने काकुत्ष्ठ मत्ता नर्दन्तु कुञ्जराः
   अन्तःपुर गता नार्यॊ नन्दन्तु सुसमाहिताः
13 तस्य साध्व इत्य अमन्यन्त नागरा विविधा जनाः
   भरतस्य वचः शरुत्वा रामं परत्यनुयाचतः
14 तम एवं दुःखितं परेक्ष्य विलपन्तं यशस्विनम
   रामः कृतात्मा भरतं समाश्वासयद आत्मवान
15 नात्मनः कामकारॊ ऽसति पुरुषॊ ऽयम अनीश्वरः
   इतश चेतरतश चैनं कृतान्तः परिकर्षति
16 सर्वे कषयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
   संयॊगा विप्रयॊगान्ता मरणान्तं च जीवितम
17 यथा फलानं पक्वानां नान्यत्र पतनाद भयम
   एवं नरस्य जातस्य नान्यत्र मरणाद भयम
18 यथागारं दृढस्थूणं जीर्णं भूत्वावसीदति
   तथावसीदन्ति नरा जरामृत्युवशं गताः
19 अहॊरात्राणि गच्छन्ति सर्वेषां पराणिनाम इह
   आयूंषि कषपयन्त्य आशु गरीष्मे जलम इवांशवः
20 आत्मानम अनुशॊच तवं किम अन्यम अनुशॊचसि
   आयुस ते हीयते यस्य सथितस्य च गतस्य च
21 सहैव मृत्युर वरजति सह मृत्युर निषीदति
   गत्वा सुदीर्घम अध्वानं सह मृत्युर निवर्तते
22 गात्रेषु वलयः पराप्ताः शवेताश चैव शिरॊरुहाः
   जरया पुरुषॊ जीर्णः किं हि कृत्वा परभावयेत
23 नन्दन्त्य उदित आदित्ये नन्दन्त्य अस्तम इते रवौ
   आत्मनॊ नावबुध्यन्ते मनुष्या जीवितक्षयम
24 हृष्यन्त्य ऋतुमुखं दृष्ट्वा नवं नवम इहागतम
   ऋतूनां परिवर्तेन पराणिनां पराणसंक्षयः
25 यथा काष्ठं च काष्ठं च समेयातां महार्णवे
   समेत्य च वयपेयातां कालम आसाद्य कं चन
26 एवं भार्याश च पुत्राश च जञातयश च वसूनि च
   समेत्य वयवधावन्ति धरुवॊ हय एषां विनाभवः
27 नात्र कश चिद यथा भावं पराणी समभिवर्तते
   तेन तस्मिन न सामर्थ्यं परेतस्यास्त्य अनुशॊचतः
28 यथा हि सार्थं गच्छन्तं बरूयात कश चित पथि सथितः
   अहम अप्य आगमिष्यामि पृष्ठतॊ भवताम इति
29 एवं पूर्वैर गतॊ मार्गः पितृपैतामहॊ धरुवः
   तम आपन्नः कथं शॊचेद यस्य नास्ति वयतिक्रमः
30 वयसः पतमानस्य सरॊतसॊ वानिवर्तिनः
   आत्मा सुखे नियॊक्तव्यः सुखभाजः परजाः समृताः
31 धर्मात्मा स शुभैः कृत्स्नैः करतुभिश चाप्तदक्षिणैः
   धूतपापॊ गतः सवर्गं पिता नः पृथिवीपतिः
32 भृत्यानां भरणात सम्यक परजानां परिपालनात
   अर्थादानाच च धार्मेण पिता नस तरिदिवं गतः
33 इष्ट्वा बहुविधैर यज्ञैर भॊगांश चावाप्य पुष्कलान
   उत्तमं चायुर आसाद्य सवर गतः पृथिवीपतिः
34 स जीर्णं मानुषं देहं परित्यज्य पिता हि नः
   दैवीम ऋद्धिम अनुप्राप्तॊ बरह्मलॊकविहारिणीम
35 तं तु नैवं विधः कश चित पराज्ञः शॊचितुम अर्हति
   तवद्विधॊ यद्विधश चापि शरुतवान बुद्धिमत्तरः
36 एते बहुविधाः शॊका विलाप रुदिते तथा
   वर्जनीया हि धीरेण सर्वावस्थासु धीमता
37 स सवस्थॊ भव मा शॊचॊ यात्वा चावस तां पुरीम
   तथा पित्रा नियुक्तॊ ऽसि वशिना वदताम्व वर
38 यत्राहम अपि तेनैव नियुक्तः पुण्यकर्मणा
   तत्रैवाहं करिष्यामि पितुर आर्यस्य शासनम
39 न मया शासनं तस्य तयक्तुं नयाय्यम अरिंदम
   तत तवयापि सदा मान्यं स वै बन्धुः स नः पिता
40 एवम उक्त्वा तु विरते रामे वचनम अर्थवत
   उवाच भरतश चित्रं धार्मिकॊ धार्मिकं वचः
41 कॊ हि सयाद ईदृशॊ लॊके यादृशस तवम अरिंदम
   न तवां परव्यथयेद दुःखं परीतिर वा न परहर्षयेत
42 संमतश चासि वृद्धानां तांश च पृच्छसि संशयान
   यथा मृतस तथा जीवन यथासति तथा सति
43 यस्यैष बुद्धिलाभः सयात परितप्येत केन सः
   स एवं वयसनं पराप्य न विषीदितुम अर्हति
44 अमरॊपमसत्त्वस तवं महात्मा सत्यसंगरः
   सर्वज्ञः सर्वदर्शी च बुद्धिमांश चासि राघव
45 न तवाम एवं गुणैर युक्तं परभवाभवकॊविदम
   अविषह्यतमं दुःखम आसादयितुम अर्हति
46 परॊषिते मयि यत पापं मात्रा मत्कारणात कृतम
   कषुद्रया तद अनिष्टं मे परसीदतु भवान मम
47 धर्मबन्धेन बद्धॊ ऽसमि तेनेमां नेह मातरम
   हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम
48 कथं दशरथाज जातः शुद्धाभिजनकर्मणः
   जानन धर्मम अधर्मिष्ठं कुर्यां कर्म जुगुप्सितम
49 गुरुः करियावान वृद्धश च राजा परेतः पितेति च
   तातं न परिगर्हेयं दैवतं चेति संसदि
50 कॊ हि धर्मार्थयॊर हीनम ईदृशं कर्म किल्बिषम
   सत्रियाः परियचिकीर्षुः सन कुर्याद धर्मज्ञ धर्मवित
51 अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः
   राज्ञैवं कुर्वता लॊके परत्यक्षा सा शरुतिः कृता
52 साध्व अर्थम अभिसंधाय करॊधान मॊहाच च साहसात
   तातस्य यद अतिक्रान्तं परत्याहरतु तद भवान
53 पितुर हि समतिक्रान्तं पुत्रॊ यः साधु मन्यते
   तद अपत्यं मतं लॊके विपरीतम अतॊ ऽनयथा
54 तद अपत्यं भवान अस्तु मा भवान दुष्कृतं पितुः
   अभिपत तत कृतं कर्म लॊके धीरविगर्हितम
55 कैकेयीं मां च तातं च सुहृदॊ बान्धवांश च नः
   पौरजानपदान सर्वांस तरातु सर्वम इदं भवान
56 कव चारण्यं कव च कषात्रं कव जटाः कव च पालनम
   ईदृशं वयाहतं कर्म न भवान कर्तुम अर्हति
57 अथ कलेशजम एव तवं धर्मं चरितुम इच्छसि
   धर्मेण चतुरॊ वर्णान पालयन कलेशम आप्नुहि
58 चतुर्णाम आश्रमाणां हि गार्हस्थ्यं शरेष्ठम आश्रमम
   आहुर धर्मज्ञ धर्मज्ञास तं कथं तयक्तुम अर्हसि
59 शरुतेन बालः सथानेन जन्मना भवतॊ हय अहम
   स कथं पालयिष्यामि भूमिं भवति तिष्ठति
60 हीनबुद्धिगुणॊ बालॊ हीनः सथानेन चाप्य अहम
   भवता च विना भूतॊ न वर्तयितुम उत्सहे
61 इदं निखिलम अव्यग्रं पित्र्यं राज्यम अकण्टकम
   अनुशाधि सवधर्मेण धर्मज्ञ सह बान्धवैः
62 इहैव तवाभिषिञ्चन्तु धर्मज्ञ सह बान्धवैः
   ऋत्विजः सवसिष्ठाश च मन्त्रवन मन्त्रकॊविदाः
63 अभिषिक्तस तवम अस्माभिर अयॊध्यां पालने वरज
   विजित्य तरसा लॊकान मरुद्भिर इव वासवः
64 ऋणानि तरीण्य अपाकुर्वन दुर्हृदः साधु निर्दहन
   सुहृदस तर्पयन कामैस तवम एवात्रानुशाधि माम
65 अद्यार्य मुदिताः सन्तु सुहृदस ते ऽभिषेचने
   अद्य भीताः पालयन्तां दुर्हृदस ते दिशॊ दश
66 आक्रॊशं मम मातुश च परमृज्य पुरुषर्षभ
   अद्य तत्र भवन्तं च पितरं रक्ष किल्बिषात
67 शिरसा तवाभियाचे ऽहं कुरुष्व करुणां मयि
   बान्धवेषु च सर्वेषु भूतेष्व इव महेश्वरः
68 अथ वा पृष्ठतः कृत्वा वनम एव भवान इतः
   गमिष्यति गमिष्यामि भवता सार्धम अप्य अहम
69 तथापि रामॊ भरतेन ताम्यत; परसाद्यमानः शिरसा महीपतिः
   न चैव चक्रे गमनाय सत्त्ववान; मतिं पितुस तद्वचने परतिष्ठितः
70 तद अद्भुतं सथैर्यम अवेक्ष्य राघवे; समं जनॊ हर्षम अवाप दुःखितः
   न यात्य अयॊध्याम इति दुःखितॊ ऽभवत; सथिरप्रतिज्ञत्वम अवेक्ष्य हर्षितः
71 तम ऋत्विजॊ नैगमयूथवल्लभास; तथा विसंज्ञाश्रुकलाश च मातरः
   तथा बरुवाणं भरतं परतुष्टुवुः; परणम्य रामं च ययाचिरे सह


Next: Chapter 99