Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 75

 1 tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ
  tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ
 2 suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ
  dadhmuḥ śaṅkhāṃś ca śataśo vādyāṃś coccāvacasvarān
 3 sa tūrya ghoṣaḥ sumahān divam āpūrayann iva
  bharataṃ śokasaṃtaptaṃ bhūyaḥ śokair arandhrayat
 4 tato prabuddho bharatas taṃ ghoṣaṃ saṃnivartya ca
  nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt
 5 paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat
  visṛjya mayi duḥkhāni rājā daśaratho gataḥ
 6 tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ
  paribhramati rājaśrīr naur ivākarṇikā jale
 7 ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam
  kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā
 8 tathā tasmin vilapati vasiṣṭho rājadharmavit
  sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ
 9 śāta kumbhamayīṃ ramyāṃ maṇiratnasamākulām
  sudharmām iva dharmātmā sagaṇaḥ pratyapadyata
 10 sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam
   adhyāsta sarvavedajño dūtān anuśaśāsa ca
11 brāhmaṇān kṣatriyān yodhān amātyān gaṇaballabhān
   kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ
12 tato halahalāśabdo mahān samudapadyata
   rathair aśvair gajaiś cāpi janānām upagacchatām
13 tato bharatam āyāntaṃ śatakratum ivāmarāḥ
   pratyanandan prakṛtayo yathā daśarathaṃ tathā
14 hrada iva timināgasaṃvṛtaḥ; stimitajalo maṇiśaṅkhaśarkaraḥ
   daśarathasutaśobhitā sabhā; sadaśaratheva babhau yathā purā
 1 ततॊ नान्दीमुखीं रात्रिं भरतं सूतमागधाः
  तुष्टुवुर वाग्विशेषज्ञाः सतवैर मङ्गलसंहितैः
 2 सुवर्णकॊणाभिहतः पराणदद यामदुन्दुभिः
  दध्मुः शङ्खांश च शतशॊ वाद्यांश चॊच्चावचस्वरान
 3 स तूर्य घॊषः सुमहान दिवम आपूरयन्न इव
  भरतं शॊकसंतप्तं भूयः शॊकैर अरन्ध्रयत
 4 ततॊ परबुद्धॊ भरतस तं घॊषं संनिवर्त्य च
  नाहं राजेति चाप्य उक्त्वा शत्रुघ्नम इदम अब्रवीत
 5 पश्य शत्रुघ्न कैकेय्या लॊकस्यापकृतं महत
  विसृज्य मयि दुःखानि राजा दशरथॊ गतः
 6 तस्यैषा धर्मराजस्य धर्ममूला महात्मनः
  परिभ्रमति राजश्रीर नौर इवाकर्णिका जले
 7 इत्य एवं भरतं परेक्ष्य विलपन्तं विचेतनम
  कृपणं रुरुदुः सर्वाः सस्वरं यॊषितस तदा
 8 तथा तस्मिन विलपति वसिष्ठॊ राजधर्मवित
  सभाम इक्ष्वाकुनाथस्य परविवेश महायशाः
 9 शात कुम्भमयीं रम्यां मणिरत्नसमाकुलाम
  सुधर्माम इव धर्मात्मा सगणः परत्यपद्यत
 10 स काञ्चनमयं पीठं परार्ध्यास्तरणावृतम
   अध्यास्त सर्ववेदज्ञॊ दूतान अनुशशास च
11 बराह्मणान कषत्रियान यॊधान अमात्यान गणबल्लभान
   कषिप्रम आनयताव्यग्राः कृत्यम आत्ययिकं हि नः
12 ततॊ हलहलाशब्दॊ महान समुदपद्यत
   रथैर अश्वैर गजैश चापि जनानाम उपगच्छताम
13 ततॊ भरतम आयान्तं शतक्रतुम इवामराः
   परत्यनन्दन परकृतयॊ यथा दशरथं तथा
14 हरद इव तिमिनागसंवृतः; सतिमितजलॊ मणिशङ्खशर्करः
   दशरथसुतशॊभिता सभा; सदशरथेव बभौ यथा पुरा


Next: Chapter 76