Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 74

 1 atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ
  svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā
 2 karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ
  tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ
 3 kūpakārāḥ sudhākārā vaṃśakarmakṛtas tathā
  samarthā ye ca draṣṭāraḥ puratas te pratasthire
 4 sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān
  aśobhata mahāvegaḥ sāgarasyeva parvaṇi
 5 te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ
  karaṇair vividhopetaiḥ purastāt saṃpratasthire
 6 latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca
  janās te cakrire mārgaṃ chindanto vividhān drumān
 7 avṛkṣeṣu ca deśeṣu ke cid vṛkṣān aropayan
  ke cit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kva cit kva cit
 8 apare vīraṇastambān balino balavattarāḥ
  vidhamanti sma durgāṇi sthalāni ca tatas tataḥ
 9 apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam
  nimnabhāgāṃs tathā ke cit samāṃś cakruḥ samantataḥ
 10 babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā
   bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā
11 acireṇaiva kālena parivāhān bahūdakān
   cakrur bahuvidhākārān sāgarapratimān bahūn
   udapānān bahuvidhān vedikā parimaṇḍitān
12 sasudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ
   mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ
13 candanodakasaṃsikto nānākusumabhūṣitaḥ
   bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ
14 ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ
   ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca
15 yo niveśas tv abhipreto bharatasya mahātmanaḥ
   bhūyas taṃ śobhayām āsur bhūṣābhir bhūṣaṇopamam
16 nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ
   niveśaṃ sthāpayām āsur bharatasya mahātmanaḥ
17 bahupāṃsucayāś cāpi parikhāparivāritāḥ
   tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ
18 prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ
   patākā śobhitāḥ sarve sunirmitamahāpathāḥ
19 visarpatbhir ivākāśe viṭaṅkāgravimānakaiḥ
   samucchritair niveśās te babhuḥ śakrapuropamāḥ
20 jāhnavīṃ tu samāsādya vividhadruma kānanām
   śītalāmalapānīyāṃ mahāmīnasamākulām
21 sacandratārāgaṇamaṇḍitaṃ yathā; nabhaḥkṣapāyām amalaṃ virājate
   narendramārgaḥ sa tathā vyarājata; krameṇa ramyaḥ śubhaśilpinirmitaḥ
 1 अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः
  सवकर्माभिरताः शूराः खनका यन्त्रकास तथा
 2 कर्मान्तिकाः सथपतयः पुरुषा यन्त्रकॊविदाः
  तथा वर्धकयश चैव मार्गिणॊ वृक्षतक्षकाः
 3 कूपकाराः सुधाकारा वंशकर्मकृतस तथा
  समर्था ये च दरष्टारः पुरतस ते परतस्थिरे
 4 स तु हर्षात तम उद्देशं जनौघॊ विपुलः परयान
  अशॊभत महावेगः सागरस्येव पर्वणि
 5 ते सववारं समास्थाय वर्त्मकर्माणि कॊविदाः
  करणैर विविधॊपेतैः पुरस्तात संप्रतस्थिरे
 6 लतावल्लीश च गुल्मांश च सथाणून अश्मन एव च
  जनास ते चक्रिरे मार्गं छिन्दन्तॊ विविधान दरुमान
 7 अवृक्षेषु च देशेषु के चिद वृक्षान अरॊपयन
  के चित कुठारैष टङ्कैश च दात्रैश छिन्दन कव चित कव चित
 8 अपरे वीरणस्तम्बान बलिनॊ बलवत्तराः
  विधमन्ति सम दुर्गाणि सथलानि च ततस ततः
 9 अपरे ऽपूरयन कूपान पांसुभिः शवभ्रम आयतम
  निम्नभागांस तथा के चित समांश चक्रुः समन्ततः
 10 बबन्धुर बन्धनीयांश च कषॊद्यान संचुक्षुदुस तदा
   बिभिदुर भेदनीयांश च तांस तान देशान नरास तदा
11 अचिरेणैव कालेन परिवाहान बहूदकान
   चक्रुर बहुविधाकारान सागरप्रतिमान बहून
   उदपानान बहुविधान वेदिका परिमण्डितान
12 ससुधाकुट्टिमतलः परपुष्पितमहीरुहः
   मत्तॊद्घुष्टद्विजगणः पताकाभिर अलंकृतः
13 चन्दनॊदकसंसिक्तॊ नानाकुसुमभूषितः
   बह्व अशॊभत सेनायाः पन्थाः सवर्गपथॊपमः
14 आज्ञाप्याथ यथाज्ञप्ति युक्तास ते ऽधिकृता नराः
   रमणीयेषु देशेषु बहुस्वादुफलेषु च
15 यॊ निवेशस तव अभिप्रेतॊ भरतस्य महात्मनः
   भूयस तं शॊभयाम आसुर भूषाभिर भूषणॊपमम
16 नक्षत्रेषु परशस्तेषु मुहूर्तेषु च तद्विदः
   निवेशं सथापयाम आसुर भरतस्य महात्मनः
17 बहुपांसुचयाश चापि परिखापरिवारिताः
   तत्रेन्द्रकीलप्रतिमाः परतॊलीवरशॊभिताः
18 परासादमालासंयुक्ताः सौधप्राकारसंवृताः
   पताका शॊभिताः सर्वे सुनिर्मितमहापथाः
19 विसर्पत्भिर इवाकाशे विटङ्काग्रविमानकैः
   समुच्छ्रितैर निवेशास ते बभुः शक्रपुरॊपमाः
20 जाह्नवीं तु समासाद्य विविधद्रुम काननाम
   शीतलामलपानीयां महामीनसमाकुलाम
21 सचन्द्रतारागणमण्डितं यथा; नभःक्षपायाम अमलं विराजते
   नरेन्द्रमार्गः स तथा वयराजत; करमेण रम्यः शुभशिल्पिनिर्मितः


Next: Chapter 75