Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 45

 1 taṃ jāgratam adambhena bhrātur arthāya lakṣmaṇam
  guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt
 2 iyaṃ tāta sukhā śayyā tvadartham upakalpitā
  pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham
 3 ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ
  guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām
 4 na hi rāmāt priyataro mamāsti bhuvi kaś cana
  bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape
 5 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ
  dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām
 6 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā
  rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha
 7 na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā
  caturaṅgaṃ hy api balaṃ sumahat prasahemahi
 8 lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha
  nātra bhītā vayaṃ sarve dharmam evānupaśyatā
 9 kathaṃ dāśarathau bhūmau śayāne saha sītayā
  śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā
 10 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi
   taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā
11 yo mantra tapasā labdho vividhaiś ca pariśramaiḥ
   eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ
12 asmin pravrajito rājā na ciraṃ vartayiṣyati
   vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati
13 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ
   nirghoṣoparataṃ tāta manye rājaniveśanam
14 kausalyā caiva rājā ca tathaiva jananī mama
   nāśaṃse yadi jīvanti sarve te śarvarīm imām
15 jīved api hi me mātā śatrughnasyānvavekṣayā
   tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati
16 anuraktajanākīrṇā sukhālokapriyāvahā
   rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati
17 atikrāntam atikrāntam anavāpya manoratham
   rājye rāmam anikṣipya pitā me vinaśiṣyati
18 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite
   pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam
19 ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām
   harmyaprāsādasaṃpannāṃ gaṇikāvaraśobhitām
20 rathāśvagajasaṃbādhāṃ tūryanādavināditām
   sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām
21 ārāmodyānasaṃpannāṃ samājotsavaśālinīm
   sukhitā vicariṣyanti rājadhānīṃ pitur mama
22 api satyapratijñena sārdhaṃ kuśalinā vayam
   nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi
23 paridevayamānasya duḥkhārtasya mahātmanaḥ
   tiṣṭhato rājaputrasya śarvarī sātyavartata
24 tathā hi satyaṃ bruvati prajāhite; narendraputre gurusauhṛdād guhaḥ
   mumoca bāṣpaṃ vyasanābhipīḍito; jvarāturo nāga iva vyathāturaḥ
 1 तं जाग्रतम अदम्भेन भरातुर अर्थाय लक्ष्मणम
  गुहः संतापसंतप्तॊ राघवं वाक्यम अब्रवीत
 2 इयं तात सुखा शय्या तवदर्थम उपकल्पिता
  परत्याश्वसिहि साध्व अस्यां राजपुत्र यथासुखम
 3 उचितॊ ऽयं जनः सर्वः कलेशानां तवं सुखॊचितः
  गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम
 4 न हि रामात परियतरॊ ममास्ति भुवि कश चन
  बरवीम्य एतद अहं सत्यं सत्येनैव च ते शपे
 5 अस्य परसादाद आशंसे लॊके ऽसमिन सुमहद यशः
  धर्मावाप्तिं च विपुलाम अर्थावाप्तिं च केवलाम
 6 सॊ ऽहं परियसखं रामं शयानं सह सीतया
  रक्षिष्यामि धनुष्पाणिः सर्वतॊ जञातिभिः सह
 7 न हि मे ऽविदितं किं चिद वने ऽसमिंश चरतः सदा
  चतुरङ्गं हय अपि बलं सुमहत परसहेमहि
 8 लक्ष्मणस तं तदॊवाच रक्ष्यमाणास तवयानघ
  नात्र भीता वयं सर्वे धर्मम एवानुपश्यता
 9 कथं दाशरथौ भूमौ शयाने सह सीतया
  शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा
 10 यॊ न देवासुरैः सर्वैः शक्यः परसहितुं युधि
   तं पश्य सुखसंविष्टं तृणेषु सह सीतया
11 यॊ मन्त्र तपसा लब्धॊ विविधैश च परिश्रमैः
   एकॊ दशरथस्यैष पुत्रः सदृशलक्षणः
12 अस्मिन परव्रजितॊ राजा न चिरं वर्तयिष्यति
   विधवा मेदिनी नूनं कषिप्रम एव भविष्यति
13 विनद्य सुमहानादं शरमेणॊपरताः सत्रियः
   निर्घॊषॊपरतं तात मन्ये राजनिवेशनम
14 कौसल्या चैव राजा च तथैव जननी मम
   नाशंसे यदि जीवन्ति सर्वे ते शर्वरीम इमाम
15 जीवेद अपि हि मे माता शत्रुघ्नस्यान्ववेक्षया
   तद दुःखं यत तु कौसल्या वीरसूर विनशिष्यति
16 अनुरक्तजनाकीर्णा सुखालॊकप्रियावहा
   राजव्यसनसंसृष्टा सा पुरी विनशिष्यति
17 अतिक्रान्तम अतिक्रान्तम अनवाप्य मनॊरथम
   राज्ये रामम अनिक्षिप्य पिता मे विनशिष्यति
18 सिद्धार्थाः पितरं वृत्तं तस्मिन काले हय उपस्थिते
   परेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम
19 रम्यचत्वरसंस्थानां सुविभक्तमहापथाम
   हर्म्यप्रासादसंपन्नां गणिकावरशॊभिताम
20 रथाश्वगजसंबाधां तूर्यनादविनादिताम
   सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम
21 आरामॊद्यानसंपन्नां समाजॊत्सवशालिनीम
   सुखिता विचरिष्यन्ति राजधानीं पितुर मम
22 अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम
   निवृत्ते वनवासे ऽसमिन्न अयॊध्यां परविशेमहि
23 परिदेवयमानस्य दुःखार्तस्य महात्मनः
   तिष्ठतॊ राजपुत्रस्य शर्वरी सात्यवर्तत
24 तथा हि सत्यं बरुवति परजाहिते; नरेन्द्रपुत्रे गुरुसौहृदाद गुहः
   मुमॊच बाष्पं वयसनाभिपीडितॊ; जवरातुरॊ नाग इव वयथातुरः


Next: Chapter 46