Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 12

 1 putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi
  viveṣṭamānam udīkṣya saikṣvākam idam abravīt
 2 pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam
  śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi
 3 āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ
  satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ
 4 saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ
  pradāya pakṣiṇo rājañ jagāma gatim uttamām
 5 tatha hy alarkas tejasvī brāhmaṇe vedapārage
  yācamāne svake netre uddhṛtyāvimanā dadau
 6 saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ
  satyānurodhāt samaye velāṃ khāṃ nātivartate
 7 samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi
  agratas te parityaktā parityakṣyāmi jīvitam
 8 evaṃ pracodito rājā kaikeyyā nirviśaṅkayā
  nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā
 9 udbhrāntahṛdayaś cāpi vivarṇavanado 'bhavat
  sa dhuryo vai parispandan yugacakrāntaraṃ yathā
 10 vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ
   kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt
11 yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ
   taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā
12 tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ
   uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā
13 kim idaṃ bhāṣase rājan vākyaṃ gararujopamam
   ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi
14 sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram
   niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi
15 sa nunna iva tīkṣeṇa pratodena hayottamaḥ
   rājā pradocito 'bhīkṣṇaṃ kaikeyīm idam abravīt
16 dharmabandhena baddho 'smi naṣṭā ca mama cetanā
   jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam
17 iti rājño vacaḥ śrutvā kaikeyī tadanantaram
   svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya
18 tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati
   śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ
19 sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam
   pragṛhītāñjaliḥ kiṃ cit tasmād deśād apākraman
20 yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ
   tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha
21 sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram
   sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca
22 sumantraś cintayām āsa tvaritaṃ coditas tayā
   vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit
23 iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ
   nirjagāma mahātejā rāghavasya didṛkṣayā
24 tataḥ purastāt sahasā vinirgato; mahīpatīn dvāragatān vilokayan
   dadarśa paurān vividhān mahādhanān; upasthitān dvāram upetya viṣṭhitān
 1 पुत्रशॊकार्दितं पापा विसंज्ञं पतितं भुवि
  विवेष्टमानम उदीक्ष्य सैक्ष्वाकम इदम अब्रवीत
 2 पापं कृत्वेव किम इदं मम संश्रुत्य संश्रवम
  शेषे कषितितले सन्नः सथित्यां सथातुं तवम अर्हसि
 3 आहुः सत्यं हि परमं धर्मं धर्मविदॊ जनाः
  सत्यम आश्रित्य हि मया तवं च धर्मं परचॊदितः
 4 संश्रुत्य शैब्यः शयेनाय सवां तनुं जगतीपतिः
  परदाय पक्षिणॊ राजञ जगाम गतिम उत्तमाम
 5 तथ हय अलर्कस तेजस्वी बराह्मणे वेदपारगे
  याचमाने सवके नेत्रे उद्धृत्याविमना ददौ
 6 सरितां तु पतिः सवल्पां मर्यादां सत्यम अन्वितः
  सत्यानुरॊधात समये वेलां खां नातिवर्तते
 7 समयं च ममार्येमं यदि तवं न करिष्यसि
  अग्रतस ते परित्यक्ता परित्यक्ष्यामि जीवितम
 8 एवं परचॊदितॊ राजा कैकेय्या निर्विशङ्कया
  नाशकत पाशम उन्मॊक्तुं बलिर इन्द्रकृतं यथा
 9 उद्भ्रान्तहृदयश चापि विवर्णवनदॊ ऽभवत
  स धुर्यॊ वै परिस्पन्दन युगचक्रान्तरं यथा
 10 विह्वलाभ्यां च नेत्राभ्याम अपश्यन्न इव भूमिपः
   कृच्छ्राद धैर्येण संस्तभ्य कैकेयीम इदम अब्रवीत
11 यस ते मन्त्रकृतः पाणिर अग्नौ पापे मया धृतः
   तं तयजामि सवजं चैव तव पुत्रं सह तवया
12 ततः पापसमाचारा कैकेयी पार्थिवं पुनः
   उवाच परुषं वाक्यं वाक्यज्ञा रॊषमूर्छिता
13 किम इदं भाषसे राजन वाक्यं गररुजॊपमम
   आनाययितुम अक्लिष्टं पुत्रं रामम इहार्हसि
14 सथाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम
   निःसपत्नां च मां कृत्वा कृतकृत्यॊ भविष्यसि
15 स नुन्न इव तीक्षेण परतॊदेन हयॊत्तमः
   राजा परदॊचितॊ ऽभीक्ष्णं कैकेयीम इदम अब्रवीत
16 धर्मबन्धेन बद्धॊ ऽसमि नष्टा च मम चेतना
   जयेष्ठं पुत्रं परियं रामं दरष्टुम इच्छामि धार्मिकम
17 इति राज्ञॊ वचः शरुत्वा कैकेयी तदनन्तरम
   सवयम एवाब्रवीत सूतं गच्छ तवं रामम आनय
18 ततः स राजा तं सूतं सन्नहर्षः सुतं परति
   शॊकारक्तेक्षणः शरीमान उद्वीक्ष्यॊवाच धार्मिकः
19 सुमन्त्रः करुणं शरुत्वा दृष्ट्वा दीनं च पार्थिवम
   परगृहीताञ्जलिः किं चित तस्माद देशाद अपाक्रमन
20 यदा वक्तुं सवयं दैन्यान न शशाक महीपतिः
   तदा सुमन्त्रं मन्त्रज्ञा कैकेयी परत्युवाच ह
21 सुमन्त्र रामं दरक्ष्यामि शीघ्रम आनय सुन्दरम
   स मन्यमानः कल्याणं हृदयेन ननन्द च
22 सुमन्त्रश चिन्तयाम आस तवरितं चॊदितस तया
   वयक्तं रामॊ ऽभिषेकार्थम इहायास्यति धर्मवित
23 इति सूतॊ मतिं कृत्वा हर्षेण महता पुनः
   निर्जगाम महातेजा राघवस्य दिदृक्षया
24 ततः पुरस्तात सहसा विनिर्गतॊ; महीपतीन दवारगतान विलॊकयन
   ददर्श पौरान विविधान महाधनान; उपस्थितान दवारम उपेत्य विष्ठितान


Next: Chapter 13