Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 11

 1 atadarhaṃ mahārājaṃ śayānam atathocitam
  yayātim iva puṇyānte devalokāt paricyutam
 2 anartharūpā siddhārthā abhītā bhayadarśinī
  punar ākārayām āsa tam eva varam aṅganā
 3 tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ
  mama cemaṃ varaṃ kasmād vidhārayitum icchasi
 4 evam uktas tu kaikeyyā rājā daśarathas tadā
  pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva
 5 mṛte mayi gate rāme vanaṃ manujapuṃgave
  hantānārye mamāmitre rāmaḥ pravrājito vanam
 6 yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati
  akīrtir atulā loke dhruvaṃ paribhavaś ca me
 7 tathā vilapatas tasya paribhramitacetasaḥ
  astam abhyagamat sūryo rajanī cābhyavartata
 8 sa triyāmā tathārtasya candramaṇḍalamaṇḍitā
  rājño vilapamānasya na vyabhāsata śarvarī
 9 tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ
  vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ
 10 na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ
   atha vā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām
   nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat
11 evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ
   prasādayām āsa punaḥ kaikeyīṃ cedam abravīt
12 sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ
   prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ
13 śūnyena khalu suśroṇi mayedaṃ samudāhṛtam
   kuru sādhu prasādaṃ me bāle sahṛdayā hy asi
14 viśuddhabhāvasya hi duṣṭabhāvā; tāmrekṣaṇasyāśrukalasya rājñaḥ
   śrutvā vicitraṃ karuṇaṃ vilāpaṃ; bhartur nṛśaṃsā na cakāra vākyam
15 tataḥ sa rājā punar eva mūrchitaḥ; priyām atuṣṭāṃ pratikūlabhāṣiṇīm
   samīkṣya putrasya vivāsanaṃ prati; kṣitau visaṃjño nipapāta duḥkhitaḥ
 1 अतदर्हं महाराजं शयानम अतथॊचितम
  ययातिम इव पुण्यान्ते देवलॊकात परिच्युतम
 2 अनर्थरूपा सिद्धार्था अभीता भयदर्शिनी
  पुनर आकारयाम आस तम एव वरम अङ्गना
 3 तवं कत्थसे महाराज सत्यवादी दृढव्रतः
  मम चेमं वरं कस्माद विधारयितुम इच्छसि
 4 एवम उक्तस तु कैकेय्या राजा दशरथस तदा
  परत्युवाच ततः करुद्धॊ मुहूर्तं विह्वलन्न इव
 5 मृते मयि गते रामे वनं मनुजपुंगवे
  हन्तानार्ये ममामित्रे रामः परव्राजितॊ वनम
 6 यदि सत्यं बरवीम्य एतत तद असत्यं भविष्यति
  अकीर्तिर अतुला लॊके धरुवं परिभवश च मे
 7 तथा विलपतस तस्य परिभ्रमितचेतसः
  अस्तम अभ्यगमत सूर्यॊ रजनी चाभ्यवर्तत
 8 स तरियामा तथार्तस्य चन्द्रमण्डलमण्डिता
  राज्ञॊ विलपमानस्य न वयभासत शर्वरी
 9 तथैवॊष्णं विनिःश्वस्य वृद्धॊ दशरथॊ नृपः
  विललापार्तवद दुःखं गगनासक्तलॊचनः
 10 न परभातं तवयेच्छामि मयायं रचितॊ ऽञजलिः
   अथ वा गम्यतां शीघ्रं नाहम इच्छामि निर्घृणाम
   नृशंसां कैकेयीं दरष्टुं यत्कृते वयसनं महत
11 एवम उक्त्वा ततॊ राजा कैकेयीं संयताञ्जलिः
   परसादयाम आस पुनः कैकेयीं चेदम अब्रवीत
12 साधुवृत्तस्य दीनस्य तवद्गतस्य गतायुषः
   परसादः करियतां देवि भद्रे राज्ञॊ विशेषतः
13 शून्येन खलु सुश्रॊणि मयेदं समुदाहृतम
   कुरु साधु परसादं मे बाले सहृदया हय असि
14 विशुद्धभावस्य हि दुष्टभावा; ताम्रेक्षणस्याश्रुकलस्य राज्ञः
   शरुत्वा विचित्रं करुणं विलापं; भर्तुर नृशंसा न चकार वाक्यम
15 ततः स राजा पुनर एव मूर्छितः; परियाम अतुष्टां परतिकूलभाषिणीम
   समीक्ष्य पुत्रस्य विवासनं परति; कषितौ विसंज्ञॊ निपपात दुःखितः


Next: Chapter 12