Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 68

 1 tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ
  rājā daśaratho hṛṣṭaḥ sumantram idam abravīt
 2 adya sarve dhanādhyakṣā dhanam ādāya puṣkalam
  vrajantv agre suvihitā nānāratnasamanvitāḥ
 3 caturaṅgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ
  mamājñāsamakālaṃ ca yānayugyam anuttamam
 4 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
  mārkaṇḍeyaś ca dīrghāyur ṛṣiḥ kātyāyanas tathā
 5 ete dvijāḥ prayāntv agre syandanaṃ yojayasva me
  yathā kālātyayo na syād dūtā hi tvarayanti mām
 6 vacanāc ca narendrasya sā senā caturaṅgiṇī
  rājānam ṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato 'nvagāt
 7 gatvā caturahaṃ mārgaṃ videhān abhyupeyivān
  rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat
 8 tato rājānam āsādya vṛddhaṃ daśarathaṃ nṛpam
  janako mudito rājā harṣaṃ ca paramaṃ yayau
  uvāca na naraśreṣṭho naraśreṣṭhaṃ mudānvitam
 9 svāgataṃ te mahārāja diṣṭyā prāpto 'si rāghava
  putrayor ubhayoḥ prītiṃ lapsyase vīryanirjitām
 10 diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ
   saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ
11 diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam
   rāghavaiḥ saha saṃbandhād vīryaśreṣṭhair mahātmabhiḥ
12 śvaḥ prabhāte narendrendra nirvartayitum arhasi
   yajñasyānte naraśreṣṭha vivāham ṛṣisaṃmatam
13 tasya tadvacanaṃ śrutvā ṛṣimadhye narādhipaḥ
   vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim
14 pratigraho dātṛvaśaḥ śrutam etan mayā purā
   yathā vakṣyasi dharmajña tat kariṣyāmahe vayam
15 tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ
   śrutvā videhādhipatiḥ paraṃ vismayam āgataḥ
16 tataḥ sarve munigaṇāḥ parasparasamāgame
   harṣeṇa mahatā yuktās tāṃ niśām avasan sukham
17 rājā ca rāghavau putrau niśāmya pariharṣitaḥ
   uvāsa paramaprīto janakena supūjitaḥ
18 janako 'pi mahātejāḥ kriyā dharmeṇa tattvavit
   yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha
 1 ततॊ रात्र्यां वयतीतायां सॊपाध्यायः सबान्धवः
  राजा दशरथॊ हृष्टः सुमन्त्रम इदम अब्रवीत
 2 अद्य सर्वे धनाध्यक्षा धनम आदाय पुष्कलम
  वरजन्त्व अग्रे सुविहिता नानारत्नसमन्विताः
 3 चतुरङ्गबलं चापि शीघ्रं निर्यातु सर्वशः
  ममाज्ञासमकालं च यानयुग्यम अनुत्तमम
 4 वसिष्ठॊ वामदेवश च जाबालिर अथ काश्यपः
  मार्कण्डेयश च दीर्घायुर ऋषिः कात्यायनस तथा
 5 एते दविजाः परयान्त्व अग्रे सयन्दनं यॊजयस्व मे
  यथा कालात्ययॊ न सयाद दूता हि तवरयन्ति माम
 6 वचनाच च नरेन्द्रस्य सा सेना चतुरङ्गिणी
  राजानम ऋषिभिः सार्धं वरजन्तं पृष्ठतॊ ऽनवगात
 7 गत्वा चतुरहं मार्गं विदेहान अभ्युपेयिवान
  राजा तु जनकः शरीमाञ शरुत्वा पूजाम अकल्पयत
 8 ततॊ राजानम आसाद्य वृद्धं दशरथं नृपम
  जनकॊ मुदितॊ राजा हर्षं च परमं ययौ
  उवाच न नरश्रेष्ठॊ नरश्रेष्ठं मुदान्वितम
 9 सवागतं ते महाराज दिष्ट्या पराप्तॊ ऽसि राघव
  पुत्रयॊर उभयॊः परीतिं लप्स्यसे वीर्यनिर्जिताम
 10 दिष्ट्या पराप्तॊ महातेजा वसिष्ठॊ भगवान ऋषिः
   सह सर्वैर दविजश्रेष्ठैर देवैर इव शतक्रतुः
11 दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम
   राघवैः सह संबन्धाद वीर्यश्रेष्ठैर महात्मभिः
12 शवः परभाते नरेन्द्रेन्द्र निर्वर्तयितुम अर्हसि
   यज्ञस्यान्ते नरश्रेष्ठ विवाहम ऋषिसंमतम
13 तस्य तद्वचनं शरुत्वा ऋषिमध्ये नराधिपः
   वाक्यं वाक्यविदां शरेष्ठः परत्युवाच महीपतिम
14 परतिग्रहॊ दातृवशः शरुतम एतन मया पुरा
   यथा वक्ष्यसि धर्मज्ञ तत करिष्यामहे वयम
15 तद धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः
   शरुत्वा विदेहाधिपतिः परं विस्मयम आगतः
16 ततः सर्वे मुनिगणाः परस्परसमागमे
   हर्षेण महता युक्तास तां निशाम अवसन सुखम
17 राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः
   उवास परमप्रीतॊ जनकेन सुपूजितः
18 जनकॊ ऽपि महातेजाः करिया धर्मेण तत्त्ववित
   यज्ञस्य च सुताभ्यां च कृत्वा रात्रिम उवास ह


Next: Chapter 69