Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 47

 1 pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame
  kathānte sumatir vākyaṃ vyājahāra mahāmunim
 2 imau kumārau bhadraṃ te devatulyaparākramau
  gajasiṃhagatī vīrau śārdūlavṛṣabhopamau
 3 padmapatraviśālākṣau khaḍgatūṇīdhanurdharau
  aśvināv iva rūpeṇa samupasthitayauvanau
 4 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau
  kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune
 5 bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram
  parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ
 6 kimarthaṃ ca naraśreṣṭhau saṃprāptau durgame pathi
  varāyudhadharau vīrau śrotum icchāmi tattvataḥ
 7 tasya tad vacanaṃ śrutvā yathāvṛtthaṃ nyavedayat
  siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā
 8 viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ
  atithī paramau prāptau putrau daśarathasya tau
  pūjayām āsa vidhivat satkārārhau mahābalau
 9 tataḥ paramasatkāraṃ sumateḥ prāpya rāghavau
  uṣya tatra niśām ekāṃ jagmatur mithilāṃ tataḥ
 10 tāṃ dṛṣṭvā munayaḥ sarve janakasya purīṃ śubhām
   sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan
11 mithilopavane tatra āśramaṃ dṛśya rāghavaḥ
   purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam
12 śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam
   śrotum icchāmi bhagavan kasyāyaṃ pūrva āśramaḥ
13 tac chrutā rāghaveṇoktaṃ vākyaṃ vākya viśāradaḥ
   pratyuvāca mahātejā viśvamitro mahāmuniḥ
14 hanta te kathayiṣyāmi śṛṇu tattvena rāghava
   yasyaitad āśramapadaṃ śaptaṃ kopān mahātmanā
15 gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ
   āśramo divyasaṃkāśaḥ surair api supūjitaḥ
16 sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā
   varṣapūgāny anekāni rājaputra mahāyaśaḥ
17 tasyāntaraṃ viditvā tu sahasrākṣaḥ śacīpatiḥ
   muniveṣadharo 'halyām idaṃ vacanam abravīt
18 ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite
   saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame
19 muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana
   matiṃ cakāra durmedhā devarājakutūhalāt
20 athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā
   kṛtārtho 'si suraśreṣṭha gaccha śīghram itaḥ prabho
   ātmānaṃ māṃ ca deveśa sarvadā rakṣa mānadaḥ
21 indras tu prahasan vākyam ahalyām idam abravīt
   suśroṇi parituṣṭo 'smi gamiṣyāmi yathāgatam
22 evaṃ saṃgamya tu tayā niścakrāmoṭajāt tataḥ
   sa saṃbhramāt tvaran rāma śaṅkito gautamaṃ prati
23 gautamaṃ sa dadarśātha praviśanti mahāmunim
   devadānavadurdharṣaṃ tapobalasamanvitam
   tīrthodakapariklinnaṃ dīpyamānam ivānalam
   gṛhītasamidhaṃ tatra sakuśaṃ munipuṅgavam
24 dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat
25 atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ
   durvṛttaṃ vṛttasaṃpanno roṣād vacanam abravīt
26 mama rūpaṃ samāsthāya kṛtavān asi durmate
   akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati
27 gautamenaivam uktasya saroṣeṇa mahātmanā
   petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt
28 tathā śaptvā sa vai śakraṃ bhāryām api ca śaptavān
   iha varṣasahasrāṇi bahūni tvaṃ nivatsyasi
29 vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī
   adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi
30 yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ
   āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi
31 tasyātithyena durvṛtte lobhamohavivarjitā
   matsakāśe mudā yuktā svaṃ vapur dhārayiṣyasi
32 evam uktvā mahātejā gautamo duṣṭacāriṇīm
   imam āśramam utsṛjya siddhacāraṇasevite
   himavacchikhare ramye tapas tepe mahātapāḥ
 1 पृष्ट्वा तु कुशलं तत्र परस्परसमागमे
  कथान्ते सुमतिर वाक्यं वयाजहार महामुनिम
 2 इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ
  गजसिंहगती वीरौ शार्दूलवृषभॊपमौ
 3 पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ
  अश्विनाव इव रूपेण समुपस्थितयौवनौ
 4 यदृच्छयैव गां पराप्तौ देवलॊकाद इवामरौ
  कथं पद्भ्याम इह पराप्तौ किमर्थं कस्य वा मुने
 5 भूषयन्ताव इमं देशं चन्द्रसूर्याव इवाम्बरम
  परस्परस्य सदृशौ परमाणेङ्गितचेष्टितैः
 6 किमर्थं च नरश्रेष्ठौ संप्राप्तौ दुर्गमे पथि
  वरायुधधरौ वीरौ शरॊतुम इच्छामि तत्त्वतः
 7 तस्य तद वचनं शरुत्वा यथावृत्थं नयवेदयत
  सिद्धाश्रमनिवासं च राक्षसानां वधं तथा
 8 विश्वामित्रवचः शरुत्वा राजा परमहर्षितः
  अतिथी परमौ पराप्तौ पुत्रौ दशरथस्य तौ
  पूजयाम आस विधिवत सत्कारार्हौ महाबलौ
 9 ततः परमसत्कारं सुमतेः पराप्य राघवौ
  उष्य तत्र निशाम एकां जग्मतुर मिथिलां ततः
 10 तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम
   साधु साध्व इति शंसन्तॊ मिथिलां समपूजयन
11 मिथिलॊपवने तत्र आश्रमं दृश्य राघवः
   पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुंगवम
12 शरीमदाश्रमसंकाशं किं नव इदं मुनिवर्जितम
   शरॊतुम इच्छामि भगवन कस्यायं पूर्व आश्रमः
13 तच छरुता राघवेणॊक्तं वाक्यं वाक्य विशारदः
   परत्युवाच महातेजा विश्वमित्रॊ महामुनिः
14 हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव
   यस्यैतद आश्रमपदं शप्तं कॊपान महात्मना
15 गौतमस्य नरश्रेष्ठ पूर्वम आसीन महात्मनः
   आश्रमॊ दिव्यसंकाशः सुरैर अपि सुपूजितः
16 स चेह तप आतिष्ठद अहल्यासहितः पुरा
   वर्षपूगान्य अनेकानि राजपुत्र महायशः
17 तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः
   मुनिवेषधरॊ ऽहल्याम इदं वचनम अब्रवीत
18 ऋतुकालं परतीक्षन्ते नार्थिनः सुसमाहिते
   संगमं तव अहम इच्छामि तवया सह सुमध्यमे
19 मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन
   मतिं चकार दुर्मेधा देवराजकुतूहलात
20 अथाब्रवीत सुरश्रेष्ठं कृतार्थेनान्तरात्मना
   कृतार्थॊ ऽसि सुरश्रेष्ठ गच्छ शीघ्रम इतः परभॊ
   आत्मानं मां च देवेश सर्वदा रक्ष मानदः
21 इन्द्रस तु परहसन वाक्यम अहल्याम इदम अब्रवीत
   सुश्रॊणि परितुष्टॊ ऽसमि गमिष्यामि यथागतम
22 एवं संगम्य तु तया निश्चक्रामॊटजात ततः
   स संभ्रमात तवरन राम शङ्कितॊ गौतमं परति
23 गौतमं स ददर्शाथ परविशन्ति महामुनिम
   देवदानवदुर्धर्षं तपॊबलसमन्वितम
   तीर्थॊदकपरिक्लिन्नं दीप्यमानम इवानलम
   गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम
24 दृष्ट्वा सुरपतिस तरस्तॊ विषण्णवदनॊ ऽभवत
25 अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः
   दुर्वृत्तं वृत्तसंपन्नॊ रॊषाद वचनम अब्रवीत
26 मम रूपं समास्थाय कृतवान असि दुर्मते
   अकर्तव्यम इदं यस्माद विफलस तवं भविष्यति
27 गौतमेनैवम उक्तस्य सरॊषेण महात्मना
   पेततुर वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात
28 तथा शप्त्वा स वै शक्रं भार्याम अपि च शप्तवान
   इह वर्षसहस्राणि बहूनि तवं निवत्स्यसि
29 वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी
   अदृश्या सर्वभूतानाम आश्रमे ऽसमिन निवत्स्यसि
30 यदा चैतद वनं घॊरं रामॊ दशरथात्मजः
   आगमिष्यति दुर्धर्षस तदा पूता भविष्यसि
31 तस्यातिथ्येन दुर्वृत्ते लॊभमॊहविवर्जिता
   मत्सकाशे मुदा युक्ता सवं वपुर धारयिष्यसि
32 एवम उक्त्वा महातेजा गौतमॊ दुष्टचारिणीम
   इमम आश्रमम उत्सृज्य सिद्धचारणसेविते
   हिमवच्छिखरे रम्ये तपस तेपे महातपाः


Next: Chapter 48