Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 46

 1 saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā
  sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt
 2 mamāparādhād garbho 'yaṃ saptadhā viphalīkṛtaḥ
  nāparādho 'sti deveśa tavātra balasūdana
 3 priyaṃ tu kṛtam icchāmi mama garbhaviparyaye
  marutāṃ saptaṃ saptānāṃ sthānapālā bhavantv ime
 4 vātaskandhā ime sapta carantu divi putrakāḥ
  mārutā iti vikhyātā divyarūpā mamātmajāḥ
 5 brahmalokaṃ caratv eka indralokaṃ tathāparaḥ
  divi vāyur iti khyātas tṛtīyo 'pi mahāyaśāḥ
 6 catvāras tu suraśreṣṭha diśo vai tava śāsanāt
  saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ
  tvatkṛtenaiva nāmnā ca mārutā iti viśrutāḥ
 7 tasyās tadvacanaṃ śrutvā sahasrākṣaḥ puraṃdaraḥ
  uvāca prāñjalir vākyaṃ ditiṃ balaniṣūdanaḥ
 8 sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ
  vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ
 9 evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane
  jagmatus tridivaṃ rāma kṛtārthāv iti naḥ śrutam
 10 eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā
   ditiṃ yatra tapaḥ siddhām evaṃ paricacāra saḥ
11 ikṣvākos tu naravyāghra putraḥ paramadhārmikaḥ
   alambuṣāyām utpanno viśāla iti viśrutaḥ
12 tena cāsīd iha sthāne viśāleti purī kṛtā
13 viśālasya suto rāma hemacandro mahābalaḥ
   sucandra iti vikhyāto hemacandrād anantaraḥ
14 sucandratanayo rāma dhūmrāśva iti viśrutaḥ
   dhūmrāśvatanayaś cāpi sṛñjayaḥ samapadyata
15 sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān
   kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ
16 kuśāśvasya mahātejāḥ somadattaḥ pratāpavān
   somadattasya putras tu kākutstha iti viśrutaḥ
17 tasya putro mahātejāḥ saṃpraty eṣa purīm imām
   āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ
18 ikṣvākos tu prasādena sarve vaiśālikā nṛpāḥ
   dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ
19 ihādya rajanīṃ rāma sukhaṃ vatsyāmahe vayam
   śvaḥ prabhāte naraśreṣṭha janakaṃ draṣṭum arhasi
20 sumatis tu mahātejā viśvāmitram upāgatam
   śrutvā naravaraśreṣṭhaḥ pratyudgacchan mahāyaśāḥ
21 pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ
   prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt
22 dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune
   saṃprāpto darśanaṃ caiva nāsti dhanyataro mama
 1 सप्तधा तु कृते गर्भे दितिः परमदुःखिता
  सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत
 2 ममापराधाद गर्भॊ ऽयं सप्तधा विफलीकृतः
  नापराधॊ ऽसति देवेश तवात्र बलसूदन
 3 परियं तु कृतम इच्छामि मम गर्भविपर्यये
  मरुतां सप्तं सप्तानां सथानपाला भवन्त्व इमे
 4 वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रकाः
  मारुता इति विख्याता दिव्यरूपा ममात्मजाः
 5 बरह्मलॊकं चरत्व एक इन्द्रलॊकं तथापरः
  दिवि वायुर इति खयातस तृतीयॊ ऽपि महायशाः
 6 चत्वारस तु सुरश्रेष्ठ दिशॊ वै तव शासनात
  संचरिष्यन्ति भद्रं ते देवभूता ममात्मजाः
  तवत्कृतेनैव नाम्ना च मारुता इति विश्रुताः
 7 तस्यास तद्वचनं शरुत्वा सहस्राक्षः पुरंदरः
  उवाच पराञ्जलिर वाक्यं दितिं बलनिषूदनः
 8 सर्वम एतद यथॊक्तं ते भविष्यति न संशयः
  विचरिष्यन्ति भद्रं ते देवभूतास तवात्मजाः
 9 एवं तौ निश्चयं कृत्वा मातापुत्रौ तपॊवने
  जग्मतुस तरिदिवं राम कृतार्थाव इति नः शरुतम
 10 एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा
   दितिं यत्र तपः सिद्धाम एवं परिचचार सः
11 इक्ष्वाकॊस तु नरव्याघ्र पुत्रः परमधार्मिकः
   अलम्बुषायाम उत्पन्नॊ विशाल इति विश्रुतः
12 तेन चासीद इह सथाने विशालेति पुरी कृता
13 विशालस्य सुतॊ राम हेमचन्द्रॊ महाबलः
   सुचन्द्र इति विख्यातॊ हेमचन्द्राद अनन्तरः
14 सुचन्द्रतनयॊ राम धूम्राश्व इति विश्रुतः
   धूम्राश्वतनयश चापि सृञ्जयः समपद्यत
15 सृञ्जयस्य सुतः शरीमान सहदेवः परतापवान
   कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः
16 कुशाश्वस्य महातेजाः सॊमदत्तः परतापवान
   सॊमदत्तस्य पुत्रस तु काकुत्स्थ इति विश्रुतः
17 तस्य पुत्रॊ महातेजाः संप्रत्य एष पुरीम इमाम
   आवसत्य अमरप्रख्यः सुमतिर नाम दुर्जयः
18 इक्ष्वाकॊस तु परसादेन सर्वे वैशालिका नृपाः
   दीर्घायुषॊ महात्मानॊ वीर्यवन्तः सुधार्मिकाः
19 इहाद्य रजनीं राम सुखं वत्स्यामहे वयम
   शवः परभाते नरश्रेष्ठ जनकं दरष्टुम अर्हसि
20 सुमतिस तु महातेजा विश्वामित्रम उपागतम
   शरुत्वा नरवरश्रेष्ठः परत्युद्गच्छन महायशाः
21 पूजां च परमां कृत्वा सॊपाध्यायः सबान्धवः
   पराञ्जलिः कुशलं पृष्ट्वा विश्वामित्रम अथाब्रवीत
22 धन्यॊ ऽसम्य अनुगृहीतॊ ऽसमि यस्य मे विषयं मुने
   संप्राप्तॊ दर्शनं चैव नास्ति धन्यतरॊ मम


Next: Chapter 47