Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 36

 1 tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā
  senāpatim abhīpsantaḥ pitāmaham upāgaman
 2 tato 'bruvan surāḥ sarve bhagavantaṃ pitāmaham
  praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ
 3 yo naḥ senāpatir deva datto bhagavatā purā
  sa tapaḥ param āsthāya tapyate sma sahomayā
 4 yad atrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā
  saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ
 5 devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ
  sāntvayan madhurair vākyais tridaśān idam abravīt
 6 śailaputryā yad uktaṃ tan na prajāsyatha patniṣu
  tasyā vacanam akliṣṭaṃ satyam eva na saṃśayaḥ
 7 iyam ākāśagā gaṅgā yasyāṃ putraṃ hutāśanaḥ
  janayiṣyati devānāṃ senāpatim ariṃdamam
 8 jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam
  umāyās tad bahumataṃ bhaviṣyati na saṃśayaḥ
 9 tac chrutvā vacanaṃ tasya kṛtārthā raghunandana
  praṇipatya surāḥ sarve pitāmaham apūjayan
 10 te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam
   agniṃ niyojayām āsuḥ putrārthaṃ sarvadevatāḥ
11 devakāryam idaṃ deva samādhatsva hutāśana
   śailaputryāṃ mahātejo gaṅgāyāṃ teja utsṛja
12 devatānāṃ pratijñāya gaṅgām abhyetya pāvakaḥ
   garbhaṃ dhāraya vai devi devatānām idaṃ priyam
13 ity etad vacanaṃ śrutvā divyaṃ rūpam adhārayat
   sa tasyā mahimāṃ dṛṣṭvā samantād avakīryata
14 samantatas tadā devīm abhyaṣiñcata pāvakaḥ
   sarvasrotāṃsi pūrṇāni gaṅgāyā raghunandana
15 tam uvāca tato gaṅgā sarvadevapurohitam
   aśaktā dhāraṇe deva tava tejaḥ samuddhatam
   dahyamānāgninā tena saṃpravyathitacetanā
16 athābravīd idaṃ gaṅgāṃ sarvadevahutāśanaḥ
   iha haimavate pāde garbho 'yaṃ saṃniveśyatām
17 śrutvā tv agnivaco gaṅgā taṃ garbham atibhāsvaram
   utsasarja mahātejāḥ srotobhyo hi tadānagha
18 yad asyā nirgataṃ tasmāt taptajāmbūnadaprabham
   kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyam amalaṃ śubham
19 tāmraṃ kārṣṇāyasaṃ caiva taikṣṇyād evābhijāyata
   malaṃ tasyābhavat tatra trapusīsakam eva ca
20 tad etad dharaṇīṃ prāpya nānādhātur avardhata
21 nikṣiptamātre garbhe tu tejobhir abhirañjitam
   sarvaṃ parvatasaṃnaddhaṃ sauvarṇam abhavad vanam
22 jātarūpam iti khyātaṃ tadā prabhṛti rāghava
   suvarṇaṃ puruṣavyāghra hutāśanasamaprabham
23 taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ
   kṣīrasaṃbhāvanārthāya kṛttikāḥ samayojayan
24 tāḥ kṣīraṃ jātamātrasya kṛtvā samayam uttamam
   daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ
25 tatas tu devatāḥ sarvāḥ kārtikeya iti bruvan
   putras trailokya vikhyāto bhaviṣyati na saṃśayaḥ
26 teṣāṃ tad vacanaṃ śrutvā skannaṃ garbhaparisrave
   snāpayan parayā lakṣmyā dīpyamānam ivānalam
27 skanda ity abruvan devāḥ skannaṃ garbhaparisravāt
   kārtikeyaṃ mahābhāgaṃ kākutsthajvalanopamam
28 prādurbhūtaṃ tataḥ kṣīraṃ kṛttikānām anuttamam
   ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ
29 gṛhītvā kṣīram ekāhnā sukumāra vapus tadā
   ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ
30 surasenāgaṇapatiṃ tatas tam amaladyutim
   abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ
31 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā
   kumārasaṃbhavaś caiva dhanyaḥ puṇyas tathaiva ca
 1 तप्यमाने तपॊ देवे देवाः सर्षिगणाः पुरा
  सेनापतिम अभीप्सन्तः पितामहम उपागमन
 2 ततॊ ऽबरुवन सुराः सर्वे भगवन्तं पितामहम
  परणिपत्य शुभं वाक्यं सेन्द्राः साग्निपुरॊगमाः
 3 यॊ नः सेनापतिर देव दत्तॊ भगवता पुरा
  स तपः परम आस्थाय तप्यते सम सहॊमया
 4 यद अत्रानन्तरं कार्यं लॊकानां हितकाम्यया
  संविधत्स्व विधानज्ञ तवं हि नः परमा गतिः
 5 देवतानां वचः शरुत्वा सर्वलॊकपितामहः
  सान्त्वयन मधुरैर वाक्यैस तरिदशान इदम अब्रवीत
 6 शैलपुत्र्या यद उक्तं तन न परजास्यथ पत्निषु
  तस्या वचनम अक्लिष्टं सत्यम एव न संशयः
 7 इयम आकाशगा गङ्गा यस्यां पुत्रं हुताशनः
  जनयिष्यति देवानां सेनापतिम अरिंदमम
 8 जयेष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम
  उमायास तद बहुमतं भविष्यति न संशयः
 9 तच छरुत्वा वचनं तस्य कृतार्था रघुनन्दन
  परणिपत्य सुराः सर्वे पितामहम अपूजयन
 10 ते गत्वा पर्वतं राम कैलासं धातुमण्डितम
   अग्निं नियॊजयाम आसुः पुत्रार्थं सर्वदेवताः
11 देवकार्यम इदं देव समाधत्स्व हुताशन
   शैलपुत्र्यां महातेजॊ गङ्गायां तेज उत्सृज
12 देवतानां परतिज्ञाय गङ्गाम अभ्येत्य पावकः
   गर्भं धारय वै देवि देवतानाम इदं परियम
13 इत्य एतद वचनं शरुत्वा दिव्यं रूपम अधारयत
   स तस्या महिमां दृष्ट्वा समन्ताद अवकीर्यत
14 समन्ततस तदा देवीम अभ्यषिञ्चत पावकः
   सर्वस्रॊतांसि पूर्णानि गङ्गाया रघुनन्दन
15 तम उवाच ततॊ गङ्गा सर्वदेवपुरॊहितम
   अशक्ता धारणे देव तव तेजः समुद्धतम
   दह्यमानाग्निना तेन संप्रव्यथितचेतना
16 अथाब्रवीद इदं गङ्गां सर्वदेवहुताशनः
   इह हैमवते पादे गर्भॊ ऽयं संनिवेश्यताम
17 शरुत्वा तव अग्निवचॊ गङ्गा तं गर्भम अतिभास्वरम
   उत्ससर्ज महातेजाः सरॊतॊभ्यॊ हि तदानघ
18 यद अस्या निर्गतं तस्मात तप्तजाम्बूनदप्रभम
   काञ्चनं धरणीं पराप्तं हिरण्यम अमलं शुभम
19 ताम्रं कार्ष्णायसं चैव तैक्ष्ण्याद एवाभिजायत
   मलं तस्याभवत तत्र तरपुसीसकम एव च
20 तद एतद धरणीं पराप्य नानाधातुर अवर्धत
21 निक्षिप्तमात्रे गर्भे तु तेजॊभिर अभिरञ्जितम
   सर्वं पर्वतसंनद्धं सौवर्णम अभवद वनम
22 जातरूपम इति खयातं तदा परभृति राघव
   सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम
23 तं कुमारं ततॊ जातं सेन्द्राः सहमरुद्गणाः
   कषीरसंभावनार्थाय कृत्तिकाः समयॊजयन
24 ताः कषीरं जातमात्रस्य कृत्वा समयम उत्तमम
   ददुः पुत्रॊ ऽयम अस्माकं सर्वासाम इति निश्चिताः
25 ततस तु देवताः सर्वाः कार्तिकेय इति बरुवन
   पुत्रस तरैलॊक्य विख्यातॊ भविष्यति न संशयः
26 तेषां तद वचनं शरुत्वा सकन्नं गर्भपरिस्रवे
   सनापयन परया लक्ष्म्या दीप्यमानम इवानलम
27 सकन्द इत्य अब्रुवन देवाः सकन्नं गर्भपरिस्रवात
   कार्तिकेयं महाभागं काकुत्स्थज्वलनॊपमम
28 परादुर्भूतं ततः कषीरं कृत्तिकानाम अनुत्तमम
   षण्णां षडाननॊ भूत्वा जग्राह सतनजं पयः
29 गृहीत्वा कषीरम एकाह्ना सुकुमार वपुस तदा
   अजयत सवेन वीर्येण दैत्यसैन्यगणान विभुः
30 सुरसेनागणपतिं ततस तम अमलद्युतिम
   अभ्यषिञ्चन सुरगणाः समेत्याग्निपुरॊगमाः
31 एष ते राम गङ्गाया विस्तरॊ ऽभिहितॊ मया
   कुमारसंभवश चैव धन्यः पुण्यस तथैव च


Next: Chapter 37