Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 14

 1 medhāvī tu tato dhyātvā sa kiṃ cid idam uttamam
  labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt
 2 iṣṭiṃ te 'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt
  atharvaśirasi proktair mantraiḥ siddhāṃ vidhānataḥ
 3 tataḥ prākramad iṣṭiṃ tāṃ putrīyāṃ putra kāraṇāt
  juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā
 4 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
  bhāgapratigrahārthaṃ vai samavetā yathāvidhi
 5 tāḥ sametya yathānyāyaṃ tasmin sadasi devatāḥ
  abruvaṁl lokakartāraṃ brahmāṇaṃ vacanaṃ mahat
 6 bhagavaṃs tvatprasādena rāvaṇo nāma rākṣasaḥ
  sarvānno bādhate vīryāc chāsituṃ taṃ na śaknumaḥ
 7 tvayā tasmai varo dattaḥ prītena bhagavan purā
  mānayantaś ca taṃ nityaṃ sarvaṃ tasya kṣamāmahe
 8 udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ
  śakraṃ tridaśarājānaṃ pradharṣayitum icchati
 9 ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā
  atikrāmati durdharṣo varadānena mohitaḥ
 10 nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ
   calormimālī taṃ dṛṣṭvā samudro 'pi na kampate
11 tan manan no bhayaṃ tasmād rākṣasād ghoradarśanāt
   vadhārthaṃ tasya bhagavann upāyaṃ kartum arhasi
12 evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt
   hantāyaṃ vihitas tasya vadhopāyo durātmanaḥ
13 tena gandharvayakṣāṇāṃ devadānavarakṣasām
   avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā
14 nākīrtayad avajñānāt tad rakṣo mānuṣāṃs tadā
   tasmāt sa mānuṣād vadhyo mṛtur nānyo 'sya vidyate
15 etac chrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam
   devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā
16 etasminn antare viṣṇur upayāto mahādyutiḥ
   brahmaṇā ca samāgamya tatra tasthau samāhitaḥ
17 tam abruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ
   tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā
18 rājño daśarathasya tvam ayodhyādhipater vibho
   dharmajñasya vadānyasya maharṣisamatejasaḥ
   tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca
   viṣṇo putratvam āgaccha kṛtvātmānaṃ caturvidham
19 tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam
   avadhyaṃ daivatair viṣṇo samare jahi rāvaṇam
20 sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān
   rākṣaso rāvaṇo mūrkho vīryotsekena bādhate
21 tad uddhataṃ rāvaṇam ṛddhatejasaṃ; pravṛddhadarpaṃ tridaśeśvaradviṣam
   virāvaṇaṃ sādhu tapasvikaṇṭakaṃ; tapasvinām uddhara taṃ bhayāvaham
 1 मेधावी तु ततॊ धयात्वा स किं चिद इदम उत्तमम
  लब्धसंज्ञस ततस तं तु वेदज्ञॊ नृपम अब्रवीत
 2 इष्टिं ते ऽहं करिष्यामि पुत्रीयां पुत्रकारणात
  अथर्वशिरसि परॊक्तैर मन्त्रैः सिद्धां विधानतः
 3 ततः पराक्रमद इष्टिं तां पुत्रीयां पुत्र कारणात
  जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा
 4 ततॊ देवाः सगन्धर्वाः सिद्धाश च परमर्षयः
  भागप्रतिग्रहार्थं वै समवेता यथाविधि
 5 ताः समेत्य यथान्यायं तस्मिन सदसि देवताः
  अब्रुवँल लॊककर्तारं बरह्माणं वचनं महत
 6 भगवंस तवत्प्रसादेन रावणॊ नाम राक्षसः
  सर्वान्नॊ बाधते वीर्याच छासितुं तं न शक्नुमः
 7 तवया तस्मै वरॊ दत्तः परीतेन भगवन पुरा
  मानयन्तश च तं नित्यं सर्वं तस्य कषमामहे
 8 उद्वेजयति लॊकांस तरीन उच्छ्रितान दवेष्टि दुर्मतिः
  शक्रं तरिदशराजानं परधर्षयितुम इच्छति
 9 ऋषीन यक्षान सगन्धर्वान असुरान बराह्मणांस तथा
  अतिक्रामति दुर्धर्षॊ वरदानेन मॊहितः
 10 नैनं सूर्यः परतपति पार्श्वे वाति न मारुतः
   चलॊर्मिमाली तं दृष्ट्वा समुद्रॊ ऽपि न कम्पते
11 तन मनन नॊ भयं तस्माद राक्षसाद घॊरदर्शनात
   वधार्थं तस्य भगवन्न उपायं कर्तुम अर्हसि
12 एवम उक्तः सुरैः सर्वैश चिन्तयित्वा ततॊ ऽबरवीत
   हन्तायं विहितस तस्य वधॊपायॊ दुरात्मनः
13 तेन गन्धर्वयक्षाणां देवदानवरक्षसाम
   अवध्यॊ ऽसमीति वाग उक्ता तथेत्य उक्तं च तन मया
14 नाकीर्तयद अवज्ञानात तद रक्षॊ मानुषांस तदा
   तस्मात स मानुषाद वध्यॊ मृतुर नान्यॊ ऽसय विद्यते
15 एतच छरुत्वा परियं वाक्यं बरह्मणा समुदाहृतम
   देवा महर्षयः सर्वे परहृष्टास ते ऽभवंस तदा
16 एतस्मिन्न अन्तरे विष्णुर उपयातॊ महाद्युतिः
   बरह्मणा च समागम्य तत्र तस्थौ समाहितः
17 तम अब्रुवन सुराः सर्वे समभिष्टूय संनताः
   तवां नियॊक्ष्यामहे विष्णॊ लॊकानां हितकाम्यया
18 राज्ञॊ दशरथस्य तवम अयॊध्याधिपतेर विभॊ
   धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः
   तस्य भार्यासु तिसृषु हरीश्रीकीर्त्युपमासु च
   विष्णॊ पुत्रत्वम आगच्छ कृत्वात्मानं चतुर्विधम
19 तत्र तवं मानुषॊ भूत्वा परवृद्धं लॊककण्टकम
   अवध्यं दैवतैर विष्णॊ समरे जहि रावणम
20 स हि देवान सगन्धर्वान सिद्धांश च ऋषिसत्तमान
   राक्षसॊ रावणॊ मूर्खॊ वीर्यॊत्सेकेन बाधते
21 तद उद्धतं रावणम ऋद्धतेजसं; परवृद्धदर्पं तरिदशेश्वरद्विषम
   विरावणं साधु तपस्विकण्टकं; तपस्विनाम उद्धर तं भयावहम


Next: Chapter 15