Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 5

 1 sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā
  prajāpatim upādāya nṛpāṇāṃ jayaśālinām
 2 yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ
  ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ paryavārayan
 3 ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām
  mahad utpannam ākhyānaṃ rāmāyaṇam iti śrutam
 4 tad idaṃ vartayiṣyāmi sarvaṃ nikhilam āditaḥ
  dharmakāmārthasahitaṃ śrotavyam anasūyayā
 5 kosalo nāma muditaḥ sphīto janapado mahān
  niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān
 6 ayodhyā nāma nagarī tatrāsīl lokaviśrutā
  manunā mānavendreṇa yā purī nirmitā svayam
 7 āyatā daśa ca dve ca yojanāni mahāpurī
  śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā
 8 rājamārgeṇa mahatā suvibhaktena śobhitā
  muktapuṣpāvakīrṇena jalasiktena nityaśaḥ
 9 tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ
  purīm āvāsayām āsa divi devapatir yathā
 10 kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇām
   sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ
11 sūtamāgadhasaṃbādhāṃ śrīmatīm atulaprabhām
   uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulām
12 vadhūnāṭakasaṅghaiś ca saṃyuktāṃ sarvataḥ purīm
   udyānāmravaṇopetāṃ mahatīṃ sālamekhalām
13 durgagambhīraparighāṃ durgām anyair durāsadām
   vājivāraṇasaṃpūrṇāṃ gobhir uṣṭraiḥ kharais tathā
14 sāmantarājasaṅghaiś ca balikarmabhir āvṛtām
   nānādeśanivāsaiś ca vaṇigbhir upaśobhitām
15 prasādai ratnavikṛtaiḥ parvatair upaśobhitām
   kūṭāgāraiś ca saṃpūrṇām indrasyevāmarāvatīm
16 citrām aṣṭāpadākārāṃ varanārīgaṇair yutām
   sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām
17 gṛhagāḍhām avicchidrāṃ samabhūmau niveśitām
   śālitaṇḍulasaṃpūrṇām ikṣukāṇḍarasodakām
18 dundubhībhir mṛdaṅgaiś ca vīṇābhiḥ paṇavais tathā
   nāditāṃ bhṛśam atyarthaṃ pṛthivyāṃ tām anuttamām
19 vimānam iva siddhānāṃ tapasādhigataṃ divi
   suniveśitaveśmāntāṃ narottamasamāvṛtām
20 ye ca bāṇair na vidhyanti viviktam aparāparam
   śabdavedhyaṃ ca vitataṃ laghuhastā viśāradāḥ
21 siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane
   hantāro niśitaiḥ śastrair balād bāhubalair api
22 tādṛśānāṃ sahasrais tām abhipūrṇāṃ mahārathaiḥ
   purīm āvāsayām āsa rājā daśarathas tadā
23 tām agnimadbhir guṇavadbhir āvṛtāṃ; dvijottamair vedaṣaḍaṅgapāragaiḥ
   sahasradaiḥ satyaratair mahātmabhir; maharṣikalpair ṛṣibhiś ca kevalaiḥ
 1 सर्वापूर्वम इयं येषाम आसीत कृत्स्ना वसुंधरा
  परजापतिम उपादाय नृपाणां जयशालिनाम
 2 येषां स सगरॊ नाम सागरॊ येन खानितः
  षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन
 3 इक्ष्वाकूणाम इदं तेषां राज्ञां वंशे महात्मनाम
  महद उत्पन्नम आख्यानं रामायणम इति शरुतम
 4 तद इदं वर्तयिष्यामि सर्वं निखिलम आदितः
  धर्मकामार्थसहितं शरॊतव्यम अनसूयया
 5 कॊसलॊ नाम मुदितः सफीतॊ जनपदॊ महान
  निविष्टः सरयूतीरे परभूतधनधान्यवान
 6 अयॊध्या नाम नगरी तत्रासील लॊकविश्रुता
  मनुना मानवेन्द्रेण या पुरी निर्मिता सवयम
 7 आयता दश च दवे च यॊजनानि महापुरी
  शरीमती तरीणि विस्तीर्णा सुविभक्तमहापथा
 8 राजमार्गेण महता सुविभक्तेन शॊभिता
  मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः
 9 तां तु राजा दशरथॊ महाराष्ट्रविवर्धनः
  पुरीम आवासयाम आस दिवि देवपतिर यथा
 10 कपाटतॊरणवतीं सुविभक्तान्तरापणाम
   सर्वयन्त्रायुधवतीम उपेतां सर्वशिल्पिभिः
11 सूतमागधसंबाधां शरीमतीम अतुलप्रभाम
   उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम
12 वधूनाटकसङ्घैश च संयुक्तां सर्वतः पुरीम
   उद्यानाम्रवणॊपेतां महतीं सालमेखलाम
13 दुर्गगम्भीरपरिघां दुर्गाम अन्यैर दुरासदाम
   वाजिवारणसंपूर्णां गॊभिर उष्ट्रैः खरैस तथा
14 सामन्तराजसङ्घैश च बलिकर्मभिर आवृताम
   नानादेशनिवासैश च वणिग्भिर उपशॊभिताम
15 परसादै रत्नविकृतैः पर्वतैर उपशॊभिताम
   कूटागारैश च संपूर्णाम इन्द्रस्येवामरावतीम
16 चित्राम अष्टापदाकारां वरनारीगणैर युताम
   सर्वरत्नसमाकीर्णां विमानगृहशॊभिताम
17 गृहगाढाम अविच्छिद्रां समभूमौ निवेशिताम
   शालितण्डुलसंपूर्णाम इक्षुकाण्डरसॊदकाम
18 दुन्दुभीभिर मृदङ्गैश च वीणाभिः पणवैस तथा
   नादितां भृशम अत्यर्थं पृथिव्यां ताम अनुत्तमाम
19 विमानम इव सिद्धानां तपसाधिगतं दिवि
   सुनिवेशितवेश्मान्तां नरॊत्तमसमावृताम
20 ये च बाणैर न विध्यन्ति विविक्तम अपरापरम
   शब्दवेध्यं च विततं लघुहस्ता विशारदाः
21 सिंहव्याघ्रवराहाणां मत्तानां नदतां वने
   हन्तारॊ निशितैः शस्त्रैर बलाद बाहुबलैर अपि
22 तादृशानां सहस्रैस ताम अभिपूर्णां महारथैः
   पुरीम आवासयाम आस राजा दशरथस तदा
23 ताम अग्निमद्भिर गुणवद्भिर आवृतां; दविजॊत्तमैर वेदषडङ्गपारगैः
   सहस्रदैः सत्यरतैर महात्मभिर; महर्षिकल्पैर ऋषिभिश च केवलैः


Next: Chapter 6