Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 3

 1 śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam
  vyaktam anveṣate bhūyo yad vṛttaṃ tasya dhīmataḥ
 2 upaspṛśyodakaṃ saṃyan muniḥ sthitvā kṛtāñjaliḥ
  prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim
 3 janma rāmasya sumahad vīryaṃ sarvānukūlatām
  lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām
 4 nānācitrāḥ kathāś cānyā viśvāmitrasahāyane
  jānakyāś ca vivāhaṃ ca dhanuṣaś ca vibhedanam
 5 rāmarāmavivādaṃ ca guṇān dāśarathes tathā
  tathābhiṣekaṃ rāmasya kaikeyyā duṣṭabhāvatām
 6 vyāghātaṃ cābhiṣekasya rāmasya ca vivāsanam
  rājñaḥ śokaṃ vilāpaṃ ca paralokasya cāśrayam
 7 prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam
  niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā
 8 gaṅgāyāś cābhisaṃtāraṃ bharadvājasya darśanam
  bharadvājābhyanujñānāc citrakūṭasya darśanam
 9 vāstukarmaniveśaṃ ca bharatāgamanaṃ tathā
  prasādanaṃ ca rāmasya pituś ca salilakriyām
 10 pādukāgryābhiṣekaṃ ca nandigrāma nivāsanam
   daṇḍakāraṇyagamanaṃ sutīkṣṇena samāgamam
11 anasūyāsamasyāṃ ca aṅgarāgasya cārpaṇam
   śūrpaṇakhyāś ca saṃvādaṃ virūpakaraṇaṃ tathā
12 vadhaṃ kharatriśirasor utthānaṃ rāvaṇasya ca
   mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā
13 rāghavasya vilāpaṃ ca gṛdhrarājanibarhaṇam
   kabandhadarśanaṃ caiva pampāyāś cāpi darśanam
14 śarbaryā darśanaṃ caiva hanūmaddarśanaṃ tathā
   vilāpaṃ caiva pampāyāṃ rāghavasya mahātmanaḥ
15 ṛṣyamūkasya gamanaṃ sugrīveṇa samāgamam
   pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham
16 vālipramathanaṃ caiva sugrīvapratipādanam
   tārāvilāpasamayaṃ varṣarātrinivāsanam
17 kopaṃ rāghavasiṃhasya balānām upasaṃgraham
   diśaḥ prasthāpanaṃ caiva pṛthivyāś ca nivedanam
18 aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam
   prāyopaveśanaṃ caiva saṃpāteś cāpi darśanam
19 parvatārohaṇaṃ caiva sāgarasya ca laṅghanam
   rātrau laṅkāpraveśaṃ ca ekasyāpi vicintanam
20 āpānabhūmigamanam avarodhasya darśanam
   aśokavanikāyānaṃ sītāyāś cāpi darśanam
21 abhijñānapradānaṃ ca sītāyāś cāpi bhāṣaṇam
   rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam
22 maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca
   rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam
23 grahaṇaṃ vāyusūnoś ca laṅkādāhābhigarjanam
   pratiplavanam evātha madhūnāṃ haraṇaṃ tathā
24 rāghavāśvāsanaṃ caiva maṇiniryātanaṃ tathā
   saṃgamaṃ ca samudrasya nalasetoś ca bandhanam
25 pratāraṃ ca samudrasya rātrau laṅkāvarodhanam
   vibhīṣaṇena saṃsargaṃ vadhopāyanivedanam
26 kumbhakarṇasya nidhanaṃ meghanādanibarhaṇam
   rāvaṇasya vināśaṃ ca sītāvāptim areḥ pure
27 bibhīṣaṇābhiṣekaṃ ca puṣpakasya ca darśanam
   ayodhyāyāś ca gamanaṃ bharatena samāgamam
28 rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam
   svarāṣṭrarañjanaṃ caiva vaidehyāś ca visarjanam
29 anāgataṃ ca yat kiṃ cid rāmasya vasudhātale
   tac cakārottare kāvye vālmīkir bhagavān ṛṣiḥ
 1 शरुत्वा वस तु समग्रं तद धर्मात्मा धर्मसंहितम
  वयक्तम अन्वेषते भूयॊ यद वृत्तं तस्य धीमतः
 2 उपस्पृश्यॊदकं संयन मुनिः सथित्वा कृताञ्जलिः
  पराचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम
 3 जन्म रामस्य सुमहद वीर्यं सर्वानुकूलताम
  लॊकस्य परियतां कषान्तिं सौम्यतां सत्यशीलताम
 4 नानाचित्राः कथाश चान्या विश्वामित्रसहायने
  जानक्याश च विवाहं च धनुषश च विभेदनम
 5 रामरामविवादं च गुणान दाशरथेस तथा
  तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम
 6 वयाघातं चाभिषेकस्य रामस्य च विवासनम
  राज्ञः शॊकं विलापं च परलॊकस्य चाश्रयम
 7 परकृतीनां विषादं च परकृतीनां विसर्जनम
  निषादाधिपसंवादं सूतॊपावर्तनं तथा
 8 गङ्गायाश चाभिसंतारं भरद्वाजस्य दर्शनम
  भरद्वाजाभ्यनुज्ञानाच चित्रकूटस्य दर्शनम
 9 वास्तुकर्मनिवेशं च भरतागमनं तथा
  परसादनं च रामस्य पितुश च सलिलक्रियाम
 10 पादुकाग्र्याभिषेकं च नन्दिग्राम निवासनम
   दण्डकारण्यगमनं सुतीक्ष्णेन समागमम
11 अनसूयासमस्यां च अङ्गरागस्य चार्पणम
   शूर्पणख्याश च संवादं विरूपकरणं तथा
12 वधं खरत्रिशिरसॊर उत्थानं रावणस्य च
   मारीचस्य वधं चैव वैदेह्या हरणं तथा
13 राघवस्य विलापं च गृध्रराजनिबर्हणम
   कबन्धदर्शनं चैव पम्पायाश चापि दर्शनम
14 शर्बर्या दर्शनं चैव हनूमद्दर्शनं तथा
   विलापं चैव पम्पायां राघवस्य महात्मनः
15 ऋष्यमूकस्य गमनं सुग्रीवेण समागमम
   परत्ययॊत्पादनं सख्यं वालिसुग्रीवविग्रहम
16 वालिप्रमथनं चैव सुग्रीवप्रतिपादनम
   ताराविलापसमयं वर्षरात्रिनिवासनम
17 कॊपं राघवसिंहस्य बलानाम उपसंग्रहम
   दिशः परस्थापनं चैव पृथिव्याश च निवेदनम
18 अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम
   परायॊपवेशनं चैव संपातेश चापि दर्शनम
19 पर्वतारॊहणं चैव सागरस्य च लङ्घनम
   रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम
20 आपानभूमिगमनम अवरॊधस्य दर्शनम
   अशॊकवनिकायानं सीतायाश चापि दर्शनम
21 अभिज्ञानप्रदानं च सीतायाश चापि भाषणम
   राक्षसीतर्जनं चैव तरिजटास्वप्नदर्शनम
22 मणिप्रदानं सीताया वृक्षभङ्गं तथैव च
   राक्षसीविद्रवं चैव किंकराणां निबर्हणम
23 गरहणं वायुसूनॊश च लङ्कादाहाभिगर्जनम
   परतिप्लवनम एवाथ मधूनां हरणं तथा
24 राघवाश्वासनं चैव मणिनिर्यातनं तथा
   संगमं च समुद्रस्य नलसेतॊश च बन्धनम
25 परतारं च समुद्रस्य रात्रौ लङ्कावरॊधनम
   विभीषणेन संसर्गं वधॊपायनिवेदनम
26 कुम्भकर्णस्य निधनं मेघनादनिबर्हणम
   रावणस्य विनाशं च सीतावाप्तिम अरेः पुरे
27 बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम
   अयॊध्यायाश च गमनं भरतेन समागमम
28 रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम
   सवराष्ट्ररञ्जनं चैव वैदेह्याश च विसर्जनम
29 अनागतं च यत किं चिद रामस्य वसुधातले
   तच चकारॊत्तरे काव्ये वाल्मीकिर भगवान ऋषिः


Next: Chapter 4