Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 119

इति वा इति मे मनो गामश्वं सनुयामिति |
कुवित्सोमस्यापामिति ||
पर वाता इव दोधत उन मा पीता अयंसत |
कुवित ... ||
उन मा पीता अयंसत रथमश्वा इवाशवः |
कुवित ... ||
उप मा मतिरस्थित वाश्रा पुत्रमिव परियम |
कुवित ... ||
अहं तष्टेव वन्धुरं पर्यचामि हर्दा मतिम |
कुवित ... ||
नहि मे अक्षिपच्चनाछान्त्सुः पञ्च कर्ष्टयः |
कुवित ... ||
नहि मे रोदसी उभे अन्यं पक्षं चन परति |
कुवित ... ||
अभि दयां महिना भुवमभीमां पर्थिवीं महीम |
कुवित... ||
हन्ताहं पर्थिवीमिमां नि दधानीह वेह वा |
कुवित ... ||
ओषमित पर्थिवीमहं जङघनानीह वेह वा |
कुवित ... ||
दिवि मे अन्यः पक्षो.अधो अन्यमचीक्र्षम |
कुवित ... ||
अहमस्मि महामहो.अभिनभ्यमुदीषितः |
कुवित ... ||
गर्हो याम्यरंक्र्तो देवेभ्यो हव्यवाहनः |
कुवित ... ||

iti vā iti me mano ghāmaśvaṃ sanuyāmiti |
kuvitsomasyāpāmiti ||
pra vātā iva dodhata un mā pītā ayaṃsata |
kuvit ... ||
un mā pītā ayaṃsata rathamaśvā ivāśavaḥ |
kuvit ... ||
upa mā matirasthita vāśrā putramiva priyam |
kuvit ... ||
ahaṃ taṣṭeva vandhuraṃ paryacāmi hṛdā matim |
kuvit ... ||
nahi me akṣipaccanāchāntsuḥ pañca kṛṣṭayaḥ |
kuvit ... ||
nahi me rodasī ubhe anyaṃ pakṣaṃ cana prati |
kuvit ... ||
abhi dyāṃ mahinā bhuvamabhīmāṃ pṛthivīṃ mahīm |
kuvit... ||
hantāhaṃ pṛthivīmimāṃ ni dadhānīha veha vā |
kuvit ... ||
oṣamit pṛthivīmahaṃ jaṅghanānīha veha vā |
kuvit ... ||
divi me anyaḥ pakṣo.adho anyamacīkṛṣam |
kuvit ... ||
ahamasmi mahāmaho.abhinabhyamudīṣitaḥ |
kuvit ... ||
ghṛho yāmyaraṃkṛto devebhyo havyavāhanaḥ |
kuvit ... ||


Next: Hymn 120